Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 13, 20.0 dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate //
GB, 1, 1, 13, 21.0 putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate //
GB, 1, 1, 14, 12.0 dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate //
GB, 1, 1, 14, 13.0 putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate //
GB, 1, 1, 35, 7.0 oṣadhivanaspatibhiḥ paśūn //
GB, 1, 1, 35, 8.0 paśubhiḥ karma //
GB, 1, 1, 36, 7.0 oṣadhivanaspatibhiḥ paśūn //
GB, 1, 1, 36, 8.0 paśubhiḥ karma //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 21, 4.0 tasmād aśvaḥ paśūnāṃ jighatsutamo bhavati //
GB, 1, 2, 21, 27.0 paśuṣu śāmyamāneṣu cakṣur hāpayanti //
GB, 1, 2, 24, 2.2 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 15.0 dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti //
GB, 1, 3, 2, 16.0 putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti //
GB, 1, 3, 3, 16.0 dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti //
GB, 1, 3, 3, 17.0 putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti //
GB, 1, 3, 18, 1.0 athātaḥ savanīyasya paśor vibhāgaṃ vyākhyāsyāmaḥ //
GB, 1, 3, 18, 37.0 pratitiṣṭhanti prajayā paśubhir ya evaṃ vibhajante //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 18, 39.0 devabhājo ha vā imaṃ śrutaṛṣiḥ paśor vibhāgaṃ vidāṃcakāra //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 56.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 10, 50.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 11, 3.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 12, 10.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 15, 21.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 5, 9, 12.0 paśunā ca puroḍāśena ceti brūyāt //
GB, 1, 5, 20, 8.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 5, 22, 1.0 sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam //
GB, 1, 5, 23, 1.2 baliś ca pitṛyajñaś cāṣṭakā saptamaḥ paśuḥ /
GB, 2, 1, 4, 23.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 1, 4, 24.0 paśūnām āptyai //
GB, 2, 1, 4, 29.0 yajñāya ca yajamānāya ca paśūnām āptyai //
GB, 2, 1, 6, 5.0 ete ha vā etasya prajāyāḥ paśūnām īśate //
GB, 2, 1, 9, 5.0 paśavo vā ete 'tiricyante //
GB, 2, 1, 9, 9.0 yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam //
GB, 2, 1, 9, 11.0 paśūn evāvarunddhe //
GB, 2, 1, 10, 8.0 tasmād evāsmai mithunāt paśūn prajanayati //
GB, 2, 1, 16, 9.0 tasmād eṣa eva tasyā devatāyāḥ paśūnāṃ samṛddhaḥ //
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 16.0 paśūn eva tena prīṇāti //
GB, 2, 1, 23, 10.0 sāyaṃ poṣaḥ paśūnām //
GB, 2, 1, 25, 10.0 atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo vā iḍā //
GB, 2, 1, 25, 11.0 net paśūn pravṛṇajānīti //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 2, 1, 12.0 paśukāma ālabheta //
GB, 2, 2, 1, 14.0 prāṇāpānau paśavo 'nuprajāyante //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 10, 26.0 ṛdhyate paśubhyaḥ //
GB, 2, 2, 13, 28.0 prajā eva paśūn anusaṃtanoti //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
GB, 2, 2, 13, 32.0 prajā eva paśūn anusaṃtanoti //
GB, 2, 3, 2, 19.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 3, 7.0 taṃ taṃ prajāś ca paśavaś cānūpatiṣṭhante //
GB, 2, 3, 3, 8.0 tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
GB, 2, 3, 4, 6.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
GB, 2, 3, 16, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 3, 16, 5.0 paśūnām āptyai //
GB, 2, 3, 20, 24.0 pāṅktāḥ paśava iti //
GB, 2, 4, 2, 3.0 paśavo vai pragāthaḥ //
GB, 2, 4, 2, 4.0 paśavaḥ svaraḥ //
GB, 2, 4, 2, 5.0 paśūnām āptyai //
GB, 2, 4, 2, 17.0 prajāṃ caivāsmai tat paśūṃś cāśāste //
GB, 2, 4, 5, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
GB, 2, 4, 6, 5.0 paśavo vai dhānāḥ //
GB, 2, 4, 6, 7.0 yonir vai paśūnām āhavanīyaḥ //
GB, 2, 4, 7, 18.0 pāṅktāḥ paśavaḥ //
GB, 2, 4, 7, 19.0 paśuṣv eva pratitiṣṭhati //
GB, 2, 4, 7, 20.0 pratitiṣṭhati prajayā paśubhirya evaṃ veda //
GB, 2, 4, 16, 6.0 jāgatāḥ paśavaḥ //
GB, 2, 4, 16, 7.0 paśūnām āptyai //
GB, 2, 4, 18, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 4, 18, 5.0 paśūnām āptyai //
GB, 2, 5, 6, 8.0 tāni paśūn prāviśan //
GB, 2, 5, 6, 9.0 tasmāt paśavo yaśaḥ //
GB, 2, 5, 10, 6.0 paśavo vā ukthāni //
GB, 2, 5, 10, 7.0 catuṣṭayā vai paśavaḥ //
GB, 2, 5, 10, 8.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 5, 10, 9.0 paśūnām āptyai //
GB, 2, 6, 7, 7.0 paśava ukthāni //
GB, 2, 6, 7, 8.0 vīryeṇaiva tat kṣatreṇa cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 15.0 paśava ukthāni //
GB, 2, 6, 7, 16.0 vīryeṇaiva tad brahmaṇā cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 23.0 paśava ukthāni //
GB, 2, 6, 7, 24.0 vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati //
GB, 2, 6, 7, 25.0 tasmād u kṣatriyo bhūyiṣṭhaṃ hi paśūnām īśate //
GB, 2, 6, 15, 18.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 6, 15, 26.0 prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda //