Occurrences

Kātyāyanaśrautasūtra

Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 11.0 na niyamanimittāgnihotradarśapūrṇamāsadākṣāyaṇāgrayaṇapaśuṣu pravṛtteḥ //
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 1, 4, 12.0 paśau mantravarṇāt //
KātyŚS, 5, 2, 10.0 paśau ca //
KātyŚS, 5, 2, 11.0 yāṃ āvaha iti vā paśau //
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām //
KātyŚS, 5, 11, 19.0 sapaśuṣu paśutantraṃ prādhānyāt //
KātyŚS, 5, 11, 19.0 sapaśuṣu paśutantraṃ prādhānyāt //
KātyŚS, 5, 11, 22.0 vaiśvadevaḥ paśuḥ //
KātyŚS, 5, 11, 23.0 paśupuroḍāśam anu havīṃṣi nirvapati //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 6, 1, 1.0 paśvijyā saṃvatsare saṃvatsare prāvṛṣi //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 3, 31.0 adbhyas tveti paśuṃ prokṣaṇībhiḥ prokṣati //
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 5, 3.0 ājyapaśuśāmitrān vā //
KātyŚS, 6, 5, 6.0 paśuś cānvak //
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 6, 2.0 paśoḥ prāṇāñchundhati patnī //
KātyŚS, 6, 6, 7.0 śam ahobhya iti paścāt paśor niṣiñcataḥ //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
KātyŚS, 6, 7, 1.0 viśāsti paśum anyaḥ //
KātyŚS, 6, 7, 15.0 paśuṃ cokhāyām //
KātyŚS, 6, 7, 16.0 paśudevatāyai puroḍāśa ekādaśakapālaḥ //
KātyŚS, 6, 7, 29.0 paśur dakṣiṇā dhenur varo vā mārjite //
KātyŚS, 6, 8, 7.0 paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati //
KātyŚS, 6, 9, 1.0 aindraḥ prāṇa iti paśuṃ saṃmṛśati //
KātyŚS, 6, 9, 13.0 paśudevatāvanaspatibhyāṃ srugvyūhanam //
KātyŚS, 6, 10, 32.0 agnīṣomīyāt paśuṣu //
KātyŚS, 10, 1, 19.0 paśunehīty apakṛṣya dadhigharmāya dadhy āhara dakṣiṇā upāvartayeti praiṣopacayaḥ //
KātyŚS, 10, 5, 6.0 paśau saṃvadasvety upacayasthāne //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām //
KātyŚS, 10, 8, 10.0 patnīsaṃyājāḥ paśuvat //
KātyŚS, 10, 9, 20.0 paśuvad vāhutiḥ //
KātyŚS, 15, 1, 3.0 iṣṭisomapaśavo bhinnatantrāḥ kālabhedāt //
KātyŚS, 15, 4, 4.0 agnīṣomīyasya paśupuroḍāśam anu devasūhavīṃṣi nirvapati yajapraiṣāṇi //
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād vā pūrvāparā ūrmī //
KātyŚS, 15, 6, 24.0 paśūnāṃ raso 'sīti varāhopanahā upamuñcate //
KātyŚS, 15, 9, 31.0 paśuṣu vā //
KātyŚS, 15, 10, 1.0 tripaśuḥ paśubandhaḥ śvaḥ //
KātyŚS, 20, 2, 10.0 paśuvad utsarjanaṃ niraṣṭe 'śvaśate //
KātyŚS, 20, 3, 10.0 paśvādau prajāpatinā sutyāsu //
KātyŚS, 20, 4, 23.0 ekādaśinyau savanīyāḥ paśavo bhavanti //
KātyŚS, 20, 6, 8.0 upagṛhṇāty apāṃ perur agniḥ paśur iti //
KātyŚS, 20, 7, 19.0 chāgosrameṣāḥ paśvabhidhānād yathāliṅgam //
KātyŚS, 20, 7, 28.0 sarpaṇaprabhṛty ā paśvāsādanāt kṛtvā //
KātyŚS, 20, 8, 30.0 pratyṛtu paśūn ālabhate ṣaṭṣaḍ vasantādy āgneyān aindrān pārjanyān mārutān vā maitrāvaruṇān aindravaiṣṇavān aindrābārhaspatyān //
KātyŚS, 21, 1, 6.0 paśūn upākariṣyann atirātre deva savitar iti pratyṛcaṃ tisro juhoti //