Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 6, 6.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 9, 4.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 11, 4.1 so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ /
JUB, 1, 11, 5.2 tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti //
JUB, 1, 11, 9.1 pratihāram āraṇyebhyaḥ paśubhyaḥ /
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 33, 11.6 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 34, 2.7 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 35, 2.2 tasmāt paśavo vasantā hiṅkarikrataḥ samudāyanti //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 43, 5.1 yat paśuṣu tad vetthā3 iti /
JUB, 1, 47, 3.2 tataḥ paśūn asṛjata /
JUB, 1, 47, 3.3 tad asya paśavo 'nūpatiṣṭhante //
JUB, 1, 52, 3.1 atha paśūn abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 2, 4, 4.2 prāṇaṃ vā anu prajāḥ paśava ābhavanti /
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 5.2 prāṇaṃ vā anu prajāḥ paśavaḥ sambhavanti /
JUB, 2, 4, 5.3 prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.2 prāṇaṃ vā anu prajāḥ paśavaḥ prabhavanti /
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.2 prāṇaṃ vā anu prajāḥ paśavo bhavanti /
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 3, 5, 1.1 evaṃ haitasmin sarvam idaṃ samprotaṃ gandharvāpsarasaḥ paśavo manuṣyāḥ //
JUB, 3, 13, 2.1 hum bo iti paśukāmasya /
JUB, 3, 13, 2.2 bo iti ha paśavo vāśyante //
JUB, 3, 18, 6.3 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 4, 5, 2.1 aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn //
JUB, 4, 5, 4.3 tābhyām me dhukṣvādhyāyam brahmacaryam prajāṃ paśūn svargaṃ lokaṃ sajātavanasyām //