Occurrences
Vājasaneyisaṃhitā (Mādhyandina)
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.5 yajamānasya paśūn pāhi //
VSM, 3, 37.3 śaṃsya paśūn me pāhi /
VSM, 3, 57.2 eṣa te rudra bhāga ākhus te paśuḥ //
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 6, 11.1 ghṛtenāktau paśūṃs trāyethām /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me mā vitṛṣan //
VSM, 9, 31.4 somaś caturakṣareṇa catuṣpadaḥ paśūn udajayat tān ujjeṣam //
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 13, 47.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
VSM, 13, 47.2 mayuṃ paśuṃ medham agne juṣasva tena cinvānas tanvo niṣīda /
VSM, 13, 48.1 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
VSM, 13, 50.1 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /