Occurrences

Taittirīyabrāhmaṇa

Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.3 saṃjñānaṃ hy etat paśūnām /
TB, 1, 1, 4, 3.1 āgneyāḥ paśavaḥ /
TB, 1, 1, 4, 3.4 paśūn evāvarunddhe /
TB, 1, 1, 4, 6.10 yathā pra prajayā paśubhir mithunair janiṣyase //
TB, 1, 1, 4, 7.4 gārhapatyaṃ vā anu prajāḥ paśavaḥ prajāyante /
TB, 1, 1, 4, 7.5 gārhapatyenaivāsmai prajāṃ paśūn prājanayat /
TB, 1, 1, 4, 8.2 pra prajayā paśubhir mithunair jāyate /
TB, 1, 1, 5, 8.8 paśur vā eṣaḥ /
TB, 1, 1, 5, 9.3 rudrāya paśūn apidadhyāt /
TB, 1, 1, 5, 9.4 apaśur yajamānaḥ syāt /
TB, 1, 1, 5, 9.6 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 5, 9.9 avaruddhā asya paśavo bhavanti /
TB, 1, 1, 6, 1.8 paśuṣu tṛtīyam /
TB, 1, 1, 6, 2.4 paśavo vā agniḥ pavamānaḥ /
TB, 1, 1, 6, 2.5 yad eva paśuṣv āsīt /
TB, 1, 1, 6, 6.9 paśavo vā etāni havīṃṣi /
TB, 1, 1, 6, 7.2 rudrāya paśūn apidadhyāt /
TB, 1, 1, 6, 7.3 apaśur yajamānaḥ syāt /
TB, 1, 1, 6, 7.5 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 6, 7.9 paśūn avarunddhe /
TB, 1, 1, 6, 8.7 taṃ prajayā paśubhir anu prajāyate /
TB, 1, 1, 7, 1.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 1.5 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 2.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 8, 4.4 sa ādhīyamāna īśvaro yajamānasya paśūn hiṃsitoḥ /
TB, 1, 1, 8, 4.5 saṃpriyaḥ paśubhir bhuvad ity āha /
TB, 1, 1, 8, 4.6 paśubhir evainaṃ saṃpriyaṃ karoti /
TB, 1, 1, 8, 4.7 paśūnām ahiṃsāyai /
TB, 1, 1, 9, 9.5 yo 'smai prajāṃ paśūn prajanayatīti /
TB, 1, 1, 10, 2.10 śaṃsya paśūn me gopāyeti //
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 1, 10, 5.1 paśūn evaitena spṛṇoti /
TB, 1, 2, 1, 13.4 āśāś ca paśubhiḥ saha /
TB, 1, 2, 1, 15.1 prajayā paśubhir brahmavarcasena suvarge loke /
TB, 1, 2, 1, 19.2 sarvapaśum ādadhe /
TB, 1, 2, 1, 22.1 yas ta ātmā paśuṣu praviṣṭaḥ /
TB, 1, 2, 1, 22.5 vātāt paśubhyo adhy oṣadhībhyaḥ /
TB, 1, 2, 1, 25.9 śaṃsya paśūn me gopāya /
TB, 1, 2, 2, 2.1 paśavo vā ukthāni /
TB, 1, 2, 2, 2.2 paśūnām avaruddhyai /
TB, 1, 2, 3, 2.6 saurya etad ahaḥ paśur ālabhyate /
TB, 1, 2, 5, 3.9 yad ete gavyāḥ paśava ālabhyante /
TB, 1, 2, 5, 3.10 ubhayeṣāṃ paśūnām avaruddhyai //
TB, 1, 2, 5, 4.3 yad dvaudvau paśū samasyeyuḥ /
TB, 1, 2, 5, 4.5 yad ete brāhmaṇavantaḥ paśava ālabhyante /
TB, 1, 2, 6, 4.2 tasmān madhyataḥ paśavo variṣṭhāḥ /
TB, 2, 1, 3, 2.4 pratiṣiñcet paśukāmasya /
TB, 2, 1, 3, 5.10 catuṣpādaḥ paśavaḥ //
TB, 2, 1, 3, 6.1 paśūn evāvarundhe /
TB, 2, 1, 5, 2.4 yajamānaḥ paśuḥ /
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
TB, 2, 1, 5, 4.10 pra prajayā paśubhir mithunair jāyate //
TB, 2, 1, 5, 5.8 payasā paśukāmasya /
TB, 2, 1, 5, 5.9 etad vai paśūnāṃ rūpam /
TB, 2, 1, 5, 5.10 rūpenaivāsmai paśūn avarunddhe //
TB, 2, 1, 5, 10.5 prajayāsya paśubhir vitiṣṭheran /
TB, 2, 1, 5, 10.7 tṛptā enaṃ prajayā paśubhis tarpayeyuḥ /
TB, 2, 1, 5, 11.2 ta enaṃ tṛptāḥ prajayā paśubhis tarpayanti /
TB, 2, 1, 8, 3.6 tṛpyati prajayā paśubhiḥ /
TB, 2, 1, 8, 3.10 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 3, 3.1 prajāḥ paśava ime lokāḥ /
TB, 2, 2, 3, 4.8 prajāḥ paśūn /
TB, 2, 2, 4, 3.9 imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta /
TB, 2, 2, 4, 4.1 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 8, 2.5 pañcahotrā paśum upasādayati /
TB, 2, 2, 8, 2.7 yajamānaḥ paśuḥ /
TB, 2, 2, 8, 3.3 tṛpyati prajayā paśubhiḥ /
TB, 2, 2, 8, 4.1 tṛpyati prajayā paśubhiḥ /
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
TB, 2, 2, 9, 10.8 prajāyate prajayā paśubhiḥ /
TB, 2, 2, 11, 4.10 sa vā eṣa paśuḥ pañcadhā pratitiṣṭhati //
TB, 2, 2, 11, 5.2 te devāḥ paśūn vittvā /
TB, 2, 3, 2, 4.9 somād adhi paśūn asṛjata /
TB, 2, 3, 2, 4.10 paśubhyo 'dhīndram //
TB, 2, 3, 2, 5.14 etad vai paśūnāṃ priyaṃ dhāma /
TB, 2, 3, 5, 2.5 kenaiṣāṃ paśūn avṛñjateti /
TB, 2, 3, 5, 2.8 tenaiṣāṃ paśūn avṛñjata /
TB, 2, 3, 6, 2.7 paśavaḥ pratyaśṛṇvan /
TB, 3, 1, 4, 4.10 pinvamānāyai svāhā paśubhyaḥ svāheti //
TB, 3, 1, 4, 5.6 prajāyate ha vai prajayā paśubhiḥ /
TB, 3, 1, 4, 9.10 paśubhyaḥ svāheti //
TB, 3, 1, 5, 12.10 paśubhyaḥ svāheti //