Occurrences

Vaitānasūtra

Vaitānasūtra
VaitS, 2, 6, 1.1 atha paśau vaiṣṇavaṃ pūrṇahomam uru viṣṇo iti //
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 2, 6, 23.1 aindrāgneneṣṭvā kāmyaḥ paśuḥ //
VaitS, 3, 5, 18.1 athāgnīṣomīye paśāv uktā dharmāḥ /
VaitS, 3, 5, 18.2 etena paśavo vyākhyātāḥ //
VaitS, 3, 12, 19.1 paśvekādaśinyām āgneyaṃ saumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam //
VaitS, 3, 14, 11.1 yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ //
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 5, 3, 5.1 aindraḥ paśuḥ //
VaitS, 5, 3, 15.1 āśvinasārasvataindrapaśūnām /
VaitS, 5, 3, 25.1 indrāya vayodhase paśuḥ //
VaitS, 7, 2, 8.1 saṃsthite pañcapaśur viśākhayūpaḥ //
VaitS, 7, 2, 9.1 pratyṛtu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti //
VaitS, 7, 2, 10.1 viśākhayūpartupaśavo dviguṇāḥ puruṣamedhe /
VaitS, 7, 2, 21.1 saṃvatsarānta aindrāpauṣṇaḥ paśuḥ //
VaitS, 8, 5, 21.1 sākaṃprasthāyyayajñaḥ paśukāmasya //
VaitS, 8, 5, 23.1 iḍādadhaḥ paśukāmasya //
VaitS, 8, 5, 31.1 aindrāgnaḥ paśur āyuṣprajāpaśukāmasya //
VaitS, 8, 5, 31.1 aindrāgnaḥ paśur āyuṣprajāpaśukāmasya //
VaitS, 8, 5, 36.1 ukthyaḥ paśukāmasya //