Occurrences
Kāṭhakasaṃhitā
KS, 3, 6, 1.0 ghṛtenāktau paśuṃ trāyethām //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 2, 27.0 agniṃ vai paśavo 'nūpatiṣṭhante //
KS, 6, 2, 28.0 paśūn agniḥ //
KS, 6, 2, 29.0 prainaṃ paśavo viśanti //
KS, 6, 2, 30.0 pra paśūn viśati ya evaṃ veda //
KS, 6, 2, 41.0 oṣadhibhyo 'dhi paśavaḥ //
KS, 6, 2, 42.0 paśubhyo adhi prajāḥ //
KS, 6, 3, 47.0 pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya //
KS, 6, 3, 53.0 īśvaram asyāśāntaṃ śucā paśūn nirdahaḥ //
KS, 6, 3, 54.0 pratiṣiktaṃ paśukāmasya //
KS, 6, 4, 18.0 catuṣpada evāsmai paśūn na ... //
KS, 6, 4, 19.0 dvipada evāsmai paśūn yacchati //
KS, 6, 4, 20.0 paśūn me yaccheti //
KS, 6, 4, 22.0 paśavo vai gārhapatyaḥ paśavaḥ payaḥ //
KS, 6, 4, 22.0 paśavo vai gārhapatyaḥ paśavaḥ payaḥ //
KS, 6, 4, 23.0 paśūnām evaiṣā yatiḥ //
KS, 6, 5, 5.0 tāḥ paśavo nāliśanta //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 6, 54.0 paśur eva bhūtvā sambhavati //
KS, 6, 6, 55.0 aharahar vai paśavas sambhavanto 'tha medhyāḥ //
KS, 6, 7, 32.0 ud ahaṃ prajayā pra paśubhir bhūyāsam iti //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 26.0 paśavo vai pūṣā paśavo 'ntarikṣam //
KS, 6, 8, 26.0 paśavo vai pūṣā paśavo 'ntarikṣam //
KS, 6, 8, 27.0 paśūn evāvarunddhe //
KS, 7, 4, 37.0 upasthāyukā enaṃ paśavo bhavanti //
KS, 7, 4, 38.0 paśur vā agniḥ //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 6, 18.0 paśavo vā agneḥ priyaṃ dhāma //
KS, 7, 6, 19.0 paśubhir evainaṃ samardhayati //
KS, 7, 7, 10.0 paśavo vai revatīḥ //
KS, 7, 7, 11.0 paśava etad yad antarāgnī //
KS, 7, 7, 18.0 upopaivainaṃ paśavo yanti //
KS, 7, 7, 22.0 paśavo vā ambhaḥ paśavo 'ntarikṣam //
KS, 7, 7, 22.0 paśavo vā ambhaḥ paśavo 'ntarikṣam //
KS, 7, 7, 23.0 paśuṣv eva pratitiṣṭhati //
KS, 7, 7, 24.0 bibhyati vai devebhyaḥ paśavaḥ //
KS, 7, 7, 39.0 vatsanikāntāḥ paśavaḥ //
KS, 7, 7, 40.0 paśūnām anukśātyai //
KS, 7, 7, 41.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 7, 8, 6.0 tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante //
KS, 7, 8, 11.0 ya āhitāgnis so 'sya paśūn upajāyamānān hinasti //
KS, 7, 8, 36.0 sapta grāmyāḥ paśavaḥ //
KS, 7, 8, 40.0 ūrjam eva gṛheṣu paśuṣv ātman dhatte //
KS, 7, 8, 49.0 vatsanikāntāḥ paśavaḥ //
KS, 7, 8, 50.0 paśūnām anukśātyai //
KS, 7, 8, 51.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 9, 50.0 pūṣā mā paśupāḥ pātu //
KS, 7, 9, 53.0 antarikṣaṃ paśupāḥ //
KS, 7, 10, 9.0 te rātryāṃ bhūtāyāṃ paśūn nāpaśyan //
KS, 7, 10, 13.0 arekṇasyat paśuṣu //
KS, 7, 10, 17.0 paśūnām anukśātyai //
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
KS, 8, 1, 17.0 puṣṭim eva prajāyāḥ paśūnāṃ gacchati //
KS, 8, 1, 61.0 ūrjaṃ paśūn upādhatte //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 2, 7.0 paśūnāṃ vā etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 2, 9.0 paśūnām eva priyaṃ dhāmopāpnoti //
KS, 8, 2, 39.0 prathata eva prajayā paśubhiḥ //
KS, 8, 2, 40.0 nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad avyā anyad ajāyā anyat puruṣasyāpo 'nnam //
KS, 8, 5, 45.0 vahino vai paśavo bhuñjanti //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 7, 23.0 tebhyo devāḥ paśūn pratyuhyāhavanīyam abhyudakrāman //
KS, 8, 7, 45.0 prathate prajayā paśubhir ya evaṃ veda //
KS, 8, 8, 48.0 prāṇād adhi paśavaḥ prajāyante //
KS, 8, 8, 50.0 paśūn evāsmai tena prajanayati //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 8, 76.0 paśavo vā etāni havīṃṣi //
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 8, 9, 5.0 tasya yā pavamānā tanūr āsīt paśūṃs tayā prāviśat //
KS, 8, 9, 9.0 prāṇena paśavo yatāḥ //
KS, 8, 9, 11.0 paśūn evāsmai tena yacchati //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 17.0 sapaśum evainaṃ pāvayati //
KS, 8, 10, 26.0 adityai ghṛte carum amāvasyāyāṃ paśukāmo 'nunirvapet //
KS, 8, 10, 28.0 asyām adhi paśavaḥ prajāyante //
KS, 8, 10, 30.0 yajñamukham evālabhya paśūn avarunddhe //
KS, 8, 10, 32.0 ācaturaṃ hīme paśavaḥ //
KS, 8, 15, 33.0 tvaṣṭā paśukāma ādhatta //
KS, 8, 15, 34.0 ta ime tvāṣṭrāḥ paśavaḥ //
KS, 9, 1, 22.0 ācaturaṃ hīme paśavaḥ //
KS, 9, 1, 51.0 ūrjā vā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 1, 52.0 punar evorjaṃ paśūn avarunddhe //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 3, 34.0 paśavo 'smin //
KS, 9, 11, 47.0 taṃ setuṃ kṛtvā tat paśavo 'sṛjyanta //
KS, 9, 13, 7.0 paśuyajñaṣ ṣaḍḍhotā //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 21.0 pañcahotrā yājayet paśukāmam //
KS, 9, 14, 22.0 pañcahotrā vai devāḥ paśūn asṛjanta //
KS, 9, 14, 23.0 sarvān evāsmai paśūñ janayati //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 9, 14, 42.0 pañcahotrā paśūn asṛjanta //
KS, 9, 14, 43.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 14, 57.0 pañcahotrā paśūn asṛjanta //
KS, 9, 14, 58.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 15, 56.0 abhi bhrātṛvyasya gṛhān abhi paśūn ārohati //
KS, 9, 15, 57.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
KS, 9, 15, 62.0 prajaniṣṇuḥ prajayā ca paśubhiś ca bhavati //
KS, 10, 1, 21.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet paśum ālapsyamānaḥ //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 25.0 devatāś caiva yajñaṃ cāvarudhya paśum ālabhate //
KS, 10, 8, 7.0 indrāyendriyavata ekādaśakapālaṃ nirvapet paśukāmaḥ //
KS, 10, 8, 8.0 indriyaṃ vai paśavaḥ //
KS, 10, 8, 9.0 indraḥ paśūnāṃ pradātā //
KS, 10, 8, 11.0 so 'smai paśūn prayacchati //
KS, 10, 11, 1.0 prajāpatiḥ paśūn asṛjata //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 10.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 11.0 prājāpatyaṃ caruṃ nirvaped gārmutam apsu paśukāmaḥ //
KS, 10, 11, 12.0 apakrāntā vā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 12.0 apakrāntā vā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 13.0 prajāpatiḥ paśūnāṃ pradātā //
KS, 10, 11, 15.0 so 'smai paśūn punar upāvartayati //
KS, 10, 11, 18.0 prajāpatiḥ paśūn sṛṣṭvā teṣāṃ pūṣaṇam adhipām akarot //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 29.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 30.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo vā paśukāmo vā //
KS, 10, 11, 35.0 vindate prajā vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 10, 11, 52.0 dvipadaś caiva catuṣpadaś ca paśūn avarunddhe //
KS, 11, 2, 23.0 tena paśukāmo yajeta //
KS, 11, 2, 26.0 indraḥ paśūnāṃ pradātā //
KS, 11, 2, 28.0 so 'smai paśūn prayacchati //
KS, 11, 2, 30.0 paśavo vai saṃsṛṣṭam //
KS, 11, 2, 31.0 paśūn evāvarunddhe //
KS, 11, 2, 33.0 indraḥ paśūnāṃ pradātā //
KS, 11, 2, 36.0 prajāpatiḥ paśūnāṃ yoniḥ //
KS, 11, 2, 40.0 so 'smai paśūn prayacchati //
KS, 11, 2, 43.0 paśavo vai revatī //
KS, 11, 2, 44.0 paśavaś śakvarī //
KS, 11, 2, 45.0 paśūn evāvarunddhe //
KS, 11, 2, 50.0 śākvarāḥ paśavaḥ //
KS, 11, 2, 51.0 paśūn evāvarunddhe //
KS, 11, 2, 54.0 sarva eva bhūtvā paśūn upaiti //
KS, 11, 2, 66.0 ahorātre paśavo 'nuprajāyante //
KS, 11, 2, 70.0 etadrūpā vai paśavaḥ //
KS, 11, 2, 72.0 sarūpān eva paśūn avarunddhe //
KS, 11, 2, 78.0 paśūn evāvarudhyāyur upaiti //
KS, 11, 2, 95.0 sarvān eva paśūn avarunddhe //
KS, 11, 2, 101.0 tayaiva sarvān paśūn avarunddhe //
KS, 11, 5, 45.0 saumāpauṣṇaṃ caruṃ paśukāmo 'nunirvapet //
KS, 11, 5, 47.0 paśavaḥ pūṣā //
KS, 11, 5, 48.0 svām eva devatāṃ paśubhir baṃhayate //
KS, 11, 5, 84.0 saumāraudraṃ caruṃ nirvapet prajākāmo vā paśukāmo vā //
KS, 11, 5, 89.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 12, 1, 23.0 paśur vai puruṣaḥ //
KS, 12, 1, 24.0 paśuḥ puroḍāśaḥ //
KS, 12, 1, 25.0 paśunaiva paśuṃ spṛṇoti //
KS, 12, 1, 25.0 paśunaiva paśuṃ spṛṇoti //
KS, 12, 1, 59.0 payasyayā yajeta paśukāmaḥ //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 67.0 payaḥ paśavaḥ //
KS, 12, 1, 72.0 paśūn evāsmai samūhati //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 24.0 etayā yajeta paśukāmaḥ //
KS, 12, 2, 25.0 etayā vai devā asurāṇāṃ paśūn samagṛhṇan //
KS, 12, 2, 26.0 tato vai te paśavaḥ parābhavan //
KS, 12, 2, 27.0 paśūn eva bhrātṛvyasya saṃgṛhṇāti //
KS, 12, 2, 28.0 so 'syāpaśuḥ parābhavati //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 12, 5, 39.0 paśavo vai bṛhatī //
KS, 12, 5, 41.0 rudrāya paśūn apidadhyāt //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā //
KS, 12, 8, 8.0 paśukāmo devikābhir yajeta //
KS, 12, 8, 18.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 27.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 48.0 paśum ālabheta //
KS, 12, 8, 51.0 vīrasthā vā anye paśavaḥ //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 12, 8, 64.0 paśavaś chandāṃsi //
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 12, 29.0 yad anyadevatyāḥ paśavo bhavanti //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo vā //
KS, 12, 13, 47.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāyālabhate //
KS, 13, 1, 50.0 etāvanto vai grāmyāḥ paśavaḥ //
KS, 13, 2, 21.0 prajāpatiḥ paśūn sṛṣṭvā varuṇaṃ varam abhyasṛjat //
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
KS, 13, 3, 14.0 aindram utpṛṣṭim ālabheta paśukāmaḥ //
KS, 13, 3, 21.0 pra sahasraṃ paśūn āpnoti //
KS, 13, 3, 23.0 yadā sahasraṃ paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta //
KS, 13, 3, 68.0 āgneyā vai paśavaḥ //
KS, 13, 3, 79.0 tasmād ya ekāṣṭakāyāṃ paśūnāṃ jāyate sa vīryāvān bhavati //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 5, 15.0 sva evāsya tena paśuḥ //
KS, 13, 5, 30.0 sva evāsya tena paśuḥ //
KS, 13, 6, 12.0 tvāṣṭram aṃsepādam ālabheta paśukāmaḥ //
KS, 13, 6, 16.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 7, 77.0 tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo vā paśukāmo vā //
KS, 13, 7, 84.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
KS, 13, 10, 19.0 yan nāvadyet paśor ālabdhasya nāvadyed ārtim ārchet //
KS, 13, 10, 24.0 etāvān vai paśuḥ //
KS, 13, 10, 25.0 yāvān eva paśus tasyāvadyati //
KS, 13, 10, 34.0 paśor āptyai //
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 13, 10, 38.0 paśum evāpnoti //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 13, 10, 56.0 vyṛddhena vā eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 12, 67.0 tasmāt kikkiṭākāraṃ grāmyāḥ paśava upatiṣṭhante //
KS, 13, 12, 70.0 pāṅktāḥ paśavaḥ //
KS, 13, 12, 71.0 yāvān eva paśus taṃ svargaṃ lokaṃ gamayati //
KS, 14, 5, 35.0 paśuṣu turīyam //
KS, 14, 5, 39.0 yā paśuṣu tasyā yad atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
KS, 14, 5, 43.0 yā paśuṣu tayarteyajñam //
KS, 14, 8, 35.0 paśavo vai bastājinam //
KS, 14, 8, 37.0 paśuṣv eva pratitiṣṭhati //
KS, 14, 9, 3.0 athaite paśavaḥ //
KS, 14, 9, 44.0 saptadaśaite prājāpatyāḥ paśava ālabhyante //