Occurrences
Taittirīyāraṇyaka
TĀ, 5, 2, 1.3 catuṣpādaḥ paśavaḥ /
TĀ, 5, 2, 1.4 paśūn evāvarunddhe /
TĀ, 5, 2, 3.9 paśūn ardhaḥ /
TĀ, 5, 2, 4.2 yaḥ paśūn /
TĀ, 5, 2, 10.10 ya eva rasaḥ paśūn prāviśat //
TĀ, 5, 2, 11.6 yad grāmyāṇāṃ paśūnāṃ carmaṇā saṃbharet /
TĀ, 5, 2, 11.7 grāmyān paśūñchucārpayet /
TĀ, 5, 2, 11.9 āraṇyān eva paśūñchucārpayati /
TĀ, 5, 2, 11.10 tasmāt samāvat paśūnāṃ prajāyamānānām //
TĀ, 5, 2, 12.1 āraṇyāḥ paśavaḥ kanīyāṃsaḥ /
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 3, 8.5 viśaivainaṃ paśubhir brahmavarcasena paryūhati /
TĀ, 5, 3, 8.8 paśubhir iti vaiśyasya /
TĀ, 5, 3, 8.9 paśubhir evainaṃ paryūhati /
TĀ, 5, 6, 3.7 prajā vai paśava ukthāni /
TĀ, 5, 6, 3.9 prajāṃ paśūn asya nirdahet /
TĀ, 5, 7, 2.10 pauṣṇā vai devatayā paśavaḥ //
TĀ, 5, 9, 11.4 prajāṃ paśūnt somapītham anūdvāsaḥ somapīthānu mehi /
TĀ, 5, 9, 11.6 prajām eva paśūnt somapītham ātman dhatte /