Occurrences
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 2, 3, 26.0 āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 4, 9, 2.1 bradhna pinvasva prāṇaṃ me pāhi prajāṃ me pāhi paśūn me pāhi brahma me dhukṣva kṣatraṃ me dhukṣva viśo me dhukṣva diśām kᄆptir asi diśo me kalpantāṃ kalpantāṃ me diśas tāsu kᄆptāsu rādhyāsam /
ŚāṅkhŚS, 4, 11, 4.3 prācyā diśā saha gṛhāḥ paśavo mārjayantām /
ŚāṅkhŚS, 4, 13, 1.9 ātmasani prajāsany abhayasani paśusani lokasani /
ŚāṅkhŚS, 4, 17, 6.0 tasyā uttarataḥ paśum upasthāpya //
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro vā padbhir āhate /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //
ŚāṅkhŚS, 5, 14, 8.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ /
ŚāṅkhŚS, 5, 15, 1.0 agnīṣomīyeṇopavasathe paśunā yajate //
ŚāṅkhŚS, 5, 15, 6.0 paśudevatām āvāhyānantaraṃ vanaspatim //
ŚāṅkhŚS, 5, 17, 11.0 na paśuṃ saṃjñapyamānam īkṣeta //
ŚāṅkhŚS, 5, 19, 2.0 paśvarthāni vibhavād arthaṃ sādhayanti //
ŚāṅkhŚS, 5, 19, 5.0 na nigamāḥ santi paśutantre codyamānānām //
ŚāṅkhŚS, 5, 19, 12.0 iḍām upahūya paśunā caranti //
ŚāṅkhŚS, 5, 19, 14.0 agnīṣomā ya āhutam iti paśoḥ puronuvākyā //
ŚāṅkhŚS, 6, 1, 1.0 vyākhyāto 'gnīṣomīyaḥ prakṛtiḥ paśūnām //
ŚāṅkhŚS, 6, 1, 16.0 sakṛd badhnan paśubhede //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //
ŚāṅkhŚS, 15, 1, 21.3 marudbhya ujjeṣebhyo vaśā pṛśniḥ pañcamī kratupaśūnām //
ŚāṅkhŚS, 15, 10, 3.0 jāgataḥ sarveḍaḥ paśukāmasya ca //
ŚāṅkhŚS, 15, 12, 9.0 ṣaṇmāsyaṃ ca paśum //
ŚāṅkhŚS, 15, 13, 11.0 paśavo vā ukthyāni //
ŚāṅkhŚS, 15, 13, 12.0 paśūnām eva āptyai //
ŚāṅkhŚS, 15, 17, 7.1 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyaṃ paśavo vivāhāḥ /
ŚāṅkhŚS, 15, 17, 11.2 taṃ paśyanti paśavo vayāṃsi tasmāt te mātrāpi mithunaṃ caranti //
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 3, 15.0 paśavaś caikaviṃśatir ekaviṃśatir ekaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 9, 25.0 pañcapaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 9, 26.0 saṃvatsaram ṛtupaśavaḥ //
ŚāṅkhŚS, 16, 12, 14.0 paśavaś ca pañcaviṃśatiḥ pañcaviṃśatiḥ pañcaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 14, 19.0 daśapaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 14, 20.0 dvādaśa dvādaśartupaśavaḥ //
ŚāṅkhŚS, 16, 15, 17.0 viṃśatipaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 15, 18.0 caturviṃśatiś caturviṃśatirṛtupaśavaḥ //
ŚāṅkhŚS, 16, 23, 2.0 catuṣṭayā vai paśavaḥ //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //