Occurrences
Āpastambadharmasūtra
ĀpDhS, 1, 1, 26.0 dvādaśe paśukāmam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 9, 27.0 pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta //
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 32, 24.1 mūlaṃ tūlaṃ vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ hinasti /
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 16, 28.0 etena grāmyāraṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ vyākhyātam //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 28, 4.0 avarodhanaṃ cāsya paśūnām //
ĀpDhS, 2, 28, 5.0 hitvā vrajam ādinaḥ karśayet paśūn nātipātayet //
ĀpDhS, 2, 28, 6.0 avarudhya paśūn māraṇe nāśane vā svāmibhyo 'vasṛjet //
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //