Occurrences
Vasiṣṭhadharmasūtra
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 10, 16.1 na grāmyapaśūnāṃ saṃdarśane vicaret //
VasDhS, 11, 34.2 yāvanti paśuromāṇi tāvan narakam ṛcchati //
VasDhS, 11, 46.1 darśapūrṇamāsāgrayaṇeṣṭicāturmāsyapaśusomaiś ca yajeta //
VasDhS, 14, 39.1 anuṣṭrāḥ paśūnām anyatasdantāś ca //
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //