Occurrences
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 71.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 72.0 paśūn eva yajamāne dadhāti //
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
KaṭhĀ, 2, 1, 114.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 115.0 ūrjaivainam paśubhis samardhayati //
KaṭhĀ, 2, 1, 116.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti //
KaṭhĀ, 2, 1, 117.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 118.0 ūrjaivainam paśubhir vyardhayati //
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 2, 1, 132.0 paśubhir evainam āśchṛṇatti //
KaṭhĀ, 2, 2, 42.0 paśavo vai jagatī //
KaṭhĀ, 2, 2, 43.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 54.0 paśavo vai śchandāṃsi //
KaṭhĀ, 2, 2, 55.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 2, 5-7, 94.0 rudrād eva paśūn parivṛṇakti //
KaṭhĀ, 3, 4, 131.0 tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
KaṭhĀ, 3, 4, 134.0 yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte //
KaṭhĀ, 3, 4, 168.0 prajā vai paśava ukthāni //
KaṭhĀ, 3, 4, 169.0 yad ukthye pravṛñjyāt prajāṃ cāsya paśūṃś ca nirdahet //
KaṭhĀ, 3, 4, 170.0 tasmāt prajākāmāya paśukāmāya na pravṛñjyāt //
KaṭhĀ, 3, 4, 172.0 rudrād eva prajām paśūn parivṛṇakti //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 196.0 [... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ //
KaṭhĀ, 3, 4, 210.0 na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 381.0 rudro vā etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //