Occurrences
Kauśikasūtra
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 3, 19.0 vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti //
KauśS, 3, 7, 17.0 sūyavasāt sūyavase paśūn niṣṭhāpayati //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 7, 10, 23.0 paśūpākaraṇam uttamam //
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 43, 9.31 putrāṃś caiva paśūṃś cābhirakṣa vanaspate /
KauśS, 13, 44, 2.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //