Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Nyāyasūtra
Nādabindūpaniṣat
Rāmāyaṇa
Vṛddhayamasmṛti
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Gaṇakārikā
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Śivasūtra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 17.0 hotājaniṣṭa cetana iti prajāpaśukāmaḥ //
AĀ, 1, 1, 2, 5.0 tāni catvāri chandāṃsi bhavanti catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AĀ, 1, 1, 2, 5.0 tāni catvāri chandāṃsi bhavanti catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 1, 3, 7.0 jāgataṃ praugaṃ kuryād ity āhur jāgatā vai paśavaḥ paśumān bhavatīti //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā vā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 4, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 1, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 4, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 4, 1, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 2, 8.0 prajāṃ me paśavo 'rjayann iti tv eva sajanīyam anuśaṃsati //
AĀ, 2, 1, 4, 1.0 taṃ prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ yat prapadābhyāṃ prāpadyata brahmemaṃ puruṣaṃ tasmāt prapade tasmāt prapade ity ācakṣate śaphāḥ khurā ity anyeṣāṃ paśūnām //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 1, 9.0 teṣāṃ ya ubhayatodantāḥ puruṣasyānu vidhāṃ vihitās te 'nnādā annam itare paśavas tasmāt ta itarān paśūn adhīva caranty adhīva hy anne 'nnādo bhavati //
AĀ, 2, 3, 2, 6.0 athetareṣāṃ paśūnām aśanāpipāse evābhivijñānaṃ na vijñātaṃ vadanti na vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokau ta etāvanto bhavanti yathāprajñaṃ hi saṃbhavāḥ //
AĀ, 2, 3, 3, 7.0 sa eṣa yajñaḥ pañcavidho 'gnihotraṃ darśapūrṇamāsau cāturmāsyāni paśuḥ somaḥ //
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
AĀ, 5, 3, 2, 10.1 paśūn viśaṃ me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 1, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 1, 5, 19.0 jagatyau paśukāmaḥ kurvīta //
AB, 1, 5, 20.0 jāgatā vai paśavaḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo vā ete yad āpaḥ //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 2, 1, 7.0 puṣyati prajāṃ ca paśūṃś ca ya evaṃ vidvān bailvaṃ yūpaṃ kurute //
AB, 2, 3, 2.0 tiṣṭhet paśukāmasya //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 4.0 tiṣṭhante 'smai paśavo 'nnādyāyālambhāya ya evaṃ veda yasya caivaṃ viduṣo yūpas tiṣṭhati //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 6, 4.0 paśur vai medho yajamāno medhapatir yajamānam eva tat svena medhena samardhayati //
AB, 2, 6, 5.0 atho khalv āhur yasyai vāva kasyai ca devatāyai paśur ālabhyate saiva medhapatir iti //
AB, 2, 6, 6.0 sa yady ekadevatyaḥ paśuḥ syān medhapataya iti brūyād yadi dvidevatyo medhapatibhyām iti yadi bahudevatyo medhapatibhya ity etad eva sthitam //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 9.0 tasmād āhur āgneyo vāva sarvaḥ paśur agniṃ hi so 'nuprācyavateti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 14.0 ekadhāsya tvacam āchyatāt purā nābhyā apiśaso vapām utkhidatād antar evoṣmāṇaṃ vārayadhvād iti paśuṣv eva tat prāṇān dadhāti //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 8, 4.0 so 'je jyoktamām ivāramata tasmād eṣa eteṣām paśūnām prayuktatamo yad ajaḥ //
AB, 2, 8, 6.0 ta eta utkrāntamedhā amedhyāḥ paśavas tasmād eteṣāṃ nāśnīyāt //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 7.0 tam asyām anvagacchan so 'nugato vrīhir abhavat tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 8, 8.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 9, 1.0 sa vā eṣa paśur evālabhyate yat puroᄆāśaḥ //
AB, 2, 9, 3.0 sarveṣāṃ vā eṣa paśūnām medhena yajate yaḥ puroᄆāśena yajate //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 10, 3.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāheti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 3.0 taṃ vā etam paśum āprītaṃ santam paryagnikṛtam udañcaṃ nayanti //
AB, 2, 11, 5.0 yajamāno vā eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 10.0 tad āhur yad eṣa havir eva yat paśur athāsya bahv apaiti lomāni tvag asṛk kuṣṭhikāḥ śaphā viṣāṇe skandati piśitaṃ kenāsya tad āpūryata iti //
AB, 2, 11, 11.0 yad evaitat paśau puroᄆāśam anunirvapanti tenaivāsya tad āpūryate //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 11, 13.0 samedhena hāsya paśuneṣṭam bhavati kevalena hāsya paśuneṣṭam bhavati ya evaṃ veda //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 7.0 sa etāvān eva paśur yāvatī vapā //
AB, 2, 13, 8.0 atha yad enaṃ tṛtīyasavane śrapayitvā juhvati bhūyasībhir na āhutibhir iṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 13, 9.0 bhūyasībhir hāsyāhutibhir iṣṭaṃ bhavati kevalena hāsya paśuneṣṭaṃ bhavati ya evaṃ veda //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 17, 14.0 saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ //
AB, 2, 17, 15.0 ava grāmyān paśūn runddhe ya evaṃ veda //
AB, 2, 18, 3.0 paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 2, 18, 3.0 paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 18, 10.0 abhūd uṣā ruśatpaśur ity uttamayā paridadhāti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 7.0 paśavaḥ pūṣānnaṃ karambhaḥ //
AB, 2, 27, 8.0 purastāt pratyañcam aindravāyavam bhakṣayati tasmāt purastāt prāṇāpānau purastāt pratyañcam maitrāvaruṇam bhakṣayati tasmāt purastāccakṣuṣī sarvataḥ parihāram āśvinam bhakṣayati tasmān manuṣyāś ca paśavaś ca sarvato vācaṃ vadantīṃ śṛṇvanti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 33, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 35, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 7, 13.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
AB, 3, 10, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 18, 14.0 sā vā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 34, 2.0 yāni parikṣāṇāny āsaṃs te kṛṣṇāḥ paśavo 'bhavan yā lohinī mṛttikā te rohitā atha yad bhasmāsīt tat paruṣyaṃ vyasarpad gauro gavaya ṛśya uṣṭro gardabha iti ye caite 'ruṇāḥ paśavas te ca //
AB, 3, 35, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 37, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 38, 7.0 prajāyate prajayā paśubhir ya evam veda //
AB, 3, 40, 8.0 paśur upavasathe bhavati tam evānu ye keca paśubandhās te sarve 'gniṣṭomamapiyanti //
AB, 3, 50, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 1, 4.0 taṃ yat parastād ukthānām paryasya śaṃsati vajreṇaiva tat ṣoᄆaśinā paśūn parigacchati tasmāt paśavo vajreṇaiva ṣoᄆaśinā parigatā manuṣyān abhy upāvartante tasmād aśvo vā puruṣo vā gaur vā hastī vā parigata eva svayam ātmaneta eva vācābhiṣiddha upāvartate vajram eva ṣoᄆaśinam paśyan vajreṇaiva ṣoᄆaśinā parigato vāgghi vajro vāk ṣoᄆaśī //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 12, 5.0 ukthyo bhavati paśavo vā ukthāni paśūnām avaruddhyai //
AB, 4, 12, 5.0 ukthyo bhavati paśavo vā ukthāni paśūnām avaruddhyai //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 12, 10.0 ukthya eva syāt paśusamṛddho yajñaḥ paśusamṛddhaṃ satraṃ sarvāṇi caturviṃśāni stotrāṇi pratyakṣāddhyetad ahaś caturviṃśaṃ tasmād ukthya eva syāt //
AB, 4, 19, 5.0 sauryam paśum anyaṅgaśvetaṃ savanīyasyopālambhyam ālabheran sūryadevatyaṃ hy etad ahaḥ //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 2.0 bhavaty ātmanā pra prajayā paśubhir jāyate ya evaṃ veda //
AB, 4, 26, 3.0 tasmād yaṃ sattriyā dīkṣopanamed etayor eva śaiśirayor māsayor āgatayor dīkṣeta sākṣād eva tad dīkṣāyām āgatāyām dīkṣate pratyakṣād dīkṣām parigṛhṇāti tasmād etayor eva śaiśirayor māsayor āgatayor ye caiva grāmyāḥ paśavo ye cāraṇyā aṇimānam eva tat paruṣimāṇaṃ niyanti dīkṣārūpam eva tad upaniplavante //
AB, 4, 26, 4.0 sa purastād dīkṣāyāḥ prājāpatyam paśum ālabhate //
AB, 4, 26, 7.0 tad āhur yad anyeṣu paśuṣu yathaṛṣy āpriyo bhavanty atha kasmād asmin sarveṣāṃ jāmadagnya eveti //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 26, 10.0 tad āhur yad anyadevatya uta paśur bhavaty atha kasmād vāyavyaḥ paśupuroᄆāśaḥ kriyata iti //
AB, 4, 27, 6.0 naudhasenaiveyam amūṃ jinvati śyaitenāsāv imāṃ dhūmenaiveyam amūṃ jinvati vṛṣṭyāsāv imāṃ devayajanam eveyam amuṣyām adadhāt paśūn asāv asyām //
AB, 5, 1, 9.0 tasmād aśvaḥ paśūnāṃ javiṣṭhas tasmād aśvaḥ pratyaṅ padā hinasti //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 7, 8.0 mo ṣu tvā vāghataś caneti sāmapragātho 'dhyāsavān paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 4.0 tam indraṃ vājayāmasīti paryāsaḥ sa vṛṣā vṛṣabho bhuvad iti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 7.0 ud u ṣya devaḥ savitā damūnā iti sāvitram ā dāśuṣe suvati bhūri vāmam iti vāmam paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 8.0 mahī dyāvāpṛthivī iha jyeṣṭhe iti dyāvāpṛthivīyaṃ ruvaddhokṣeti paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 10.0 stuṣe janaṃ suvrataṃ navyasībhir iti vaiśvadevam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 5.0 yad v ebhir na preṣyeyur yad v ebhir na vaṣaṭkuryur acyutād yajñasya cyaveran yajñāt prāṇāt prajāpateḥ paśubhyo jihmā īyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 7.0 tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annam paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 22, 13.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 25, 16.0 bhadrā ca kalyāṇī ca bhadrā tat somaḥ kalyāṇī tat paśavaḥ //
AB, 5, 26, 5.0 yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 5.0 yo vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 7.0 etad vā agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitam //
AB, 5, 26, 8.0 vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti ya evaṃ veda //
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 3, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 6, 20, 5.0 tad ṛṣabhavat paśumad bhavati paśūnām avaruddhyai //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 13.0 yad atraikapadāṃ vyavadadhyād vācaḥ kūṭena yajamānāt paśūn nirhaṇyād ya enaṃ tatra brūyād vācaḥ kūṭena yajamānāt paśūn niravadhīr apaśum enam akar iti śaśvat tathā syāt //
AB, 6, 24, 16.0 tad etat saubalāya sarpir vātsiḥ śaśaṃsa sa hovāca bhūyiṣṭhān ahaṃ yajamāne paśūn paryagrahaiṣam akaniṣṭhā u mām āgamiṣyantīti tasmai ha yathā mahadbhya ṛtvigbhya evaṃ nināya tad etat paśavyaṃ ca svargyaṃ ca śastraṃ tasmād etacchaṃsati //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 3.0 taj jāgataṃ syāj jāgatā vai paśavaḥ //
AB, 6, 25, 4.0 tan mahāsūktaṃ syād bhūyiṣṭheṣv eva tat paśuṣu yajamānam pratiṣṭhāpayati //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 7, 1, 1.0 athātaḥ paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
AB, 7, 1, 4.0 sa eṣa svargyaḥ paśur ya enam evaṃ vibhajanti //
AB, 7, 1, 5.0 atha ye 'to 'nyathā tad yathā selagā vā pāpakṛto vā paśuṃ vimathnīraṃs tādṛk tat //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
AB, 7, 13, 8.0 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyam paśavo vivāhāḥ sakhā ha jāyā kṛpaṇaṃ ha duhitā jyotir ha putraḥ parame vyoman //
AB, 7, 13, 12.0 nāputrasya loko 'stīti tat sarve paśavo viduḥ tasmāt tu putro mātaraṃ svasāraṃ cādhirohati //
AB, 7, 13, 13.0 eṣa panthā urugāyaḥ suśevo yam putriṇa ākramante viśokāḥ tam paśyanti paśavo vayāṃsi ca tasmāt te mātrāpi mithunībhavanti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ vā etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 2, 6, 14.0 yady udag agnīdhe ca yajamānāya ca paśubhyaś cāghaṃ syāt //
AVPr, 2, 9, 1.0 atha yasyopākṛtaḥ paśuḥ prapatet kā tatra prāyaścittiḥ //
AVPr, 2, 9, 7.0 atha yasyopākṛtaḥ paśur mriyeta kā tatra prāyaścittiḥ //
AVPr, 2, 9, 9.0 atha yasyopākṛtaḥ paśuḥ saṃśīryeta kā tatra prāyaścittiḥ //
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
AVPr, 3, 1, 19.0 agnīṣomīyaḥ paśau //
AVPr, 3, 1, 31.0 paśava uttaravedyām //
AVPr, 3, 2, 3.0 paśavo barhiṣi //
AVPr, 3, 2, 14.0 pitṛdevatyaḥ paśau saṃjñapyamāne //
AVPr, 3, 3, 5.0 yaddevatyaḥ somas taddevatyaḥ paśuḥ //
AVPr, 3, 10, 11.0 pari yajñasya bhojyasya bhojyavatkā mo ye kecit tatrasthāḥ paśavaḥ somakāriṇā teṣāṃ bhakṣabhakṣaṇam //
AVPr, 5, 5, 7.0 skannā dyauḥ skannā pṛthivī skannaṃ viśvam idaṃ jagat skannādo viśve devāḥ prā skannāt prāyatāṃ havir ity abhimantryeha gāvaḥ prajāyadhvam ity anyasya pṛṣadājyasya juhuyāt paśugavā cet sruvair hutvāsrāvaṃ yāty avadānam akarmety anyasyāṃ dṛḍhatarāyāṃ śrapayeyuḥ //
AVPr, 5, 5, 9.0 upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ //
AVPr, 5, 6, 4.0 pañcabhir aparaṃ paryukṣya suparṇā vācam iti virūḍhāni hutvā punaḥsamāyāt tasmiṃs tvāṣṭram ajaṃ piṅgalaṃ paśuṃ bahurūpam ālabheta //
AVPr, 5, 6, 16.0 vyāghreṇāraṇyān paśūn //
AVPr, 6, 5, 1.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
Atharvaveda (Paippalāda)
AVP, 1, 12, 4.1 tvam īśiṣe paśūnāṃ pārthivānāṃ ye jātā uta ye janitvāḥ /
AVP, 1, 24, 4.2 ihaitu sarvo yaḥ paśur asya vardhayatā rayim //
AVP, 1, 63, 4.1 mṛṇo 'si deva savitar gāyatreṇa cchandasā mṛṇāmuṣya paśūn dvipadaś catuṣpadaḥ /
AVP, 1, 73, 2.1 yas te apsu mahimā yo vaneṣu ya oṣadhīṣu paśuṣv apsv antaḥ /
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 74, 1.2 vāyuḥ paśūnāṃ paśupā janānām ayaṃ purorā no asyāstu mūrdhā //
AVP, 1, 78, 4.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
AVP, 1, 97, 4.3 tatra mām api saṃ paśyānaṣṭapaśur bhuvanasya gopāḥ //
AVP, 1, 105, 2.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVP, 1, 106, 6.1 iṣam ūrjaṃ na ābhṛtyeḍayā paśubhiḥ saha /
AVP, 4, 12, 4.1 eko bahūnām asi manyav īḍitā paśūn paśūn yuddhāya saṃ śiśādhi /
AVP, 4, 12, 4.1 eko bahūnām asi manyav īḍitā paśūn paśūn yuddhāya saṃ śiśādhi /
AVP, 4, 27, 2.3 kṣeme paśūn bahulān vardhayitvā jaitrāyod yātu rathavāhanaṃ te //
AVP, 4, 27, 5.1 abhi vardhasva prajayā vāvṛdhāno abhy anīkaiḥ paśubhir bhavāsi /
AVP, 4, 27, 6.1 vardhasva kṣetraiḥ prathasva prajayā vardhasva vīraiḥ paśubhir bahur bhava /
AVP, 5, 22, 4.1 yāv īśāte paśūnāṃ pārthivānāṃ catuṣpadām uta vā ye dvipādaḥ /
AVP, 5, 22, 5.1 yasya pratihitāyāḥ saṃ viśanta āraṇyāḥ paśava uta grāmyāsaḥ /
AVP, 5, 28, 1.1 pramucyamānaṃ bhuvanasya gopaḥ paśuṃ no atra prati bhāgam etu /
AVP, 5, 29, 2.1 yajñe varco maruto yad adṛṃhan vāyuḥ paśūn asṛjat saṃ bhagena /
AVP, 10, 4, 7.1 samyag vo rāṣṭraṃ saha vo manāṃsi samīcīnāḥ paśavo viśvarūpāḥ /
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
AVP, 10, 4, 11.1 iha kṣatraṃ dyumnam uta rāṣṭraṃ samaitv ihendriyaṃ paśubhiḥ saṃvidānam /
AVP, 10, 5, 1.2 paśūnāṃ sarveṣām sphātiṃ goṣṭhe me savitā karat //
AVP, 10, 5, 2.1 yo no agnir gārhapatyaḥ paśūnām adhipā asat /
AVP, 10, 5, 5.1 puṣṭiṃ paśūnāṃ pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yac ca dhānyam /
AVP, 10, 5, 5.2 payaḥ paśūnāṃ rasam oṣadhīnāṃ bṛhaspatiḥ savitā me ni yacchāt //
AVP, 10, 5, 6.1 ahaṃ paśūnām adhipā asāni mayi puṣṭaṃ puṣṭapatir dadhātu /
AVP, 10, 5, 8.2 paśor annasya bhūmānaṃ gavāṃ sphātiṃ ni yacchatu //
AVP, 12, 3, 7.1 yenauṣadhayo garbhiṇīḥ paśavo yena garbhiṇaḥ /
AVP, 12, 9, 4.1 svādvīṃ na etāṃ savitā kṛṇotu svādvīṃ na etāṃ janitā paśūnām /
AVP, 12, 9, 6.2 nṛmṇam anṛmṇaṃ sacata iyam āgan dhīraḥ paśur vīryam ā viveśa //
AVP, 12, 11, 5.2 tasyāḥ prajādhipatiḥ paśūnāṃ vaśā rājñā nāttave sā sviṣṭiḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 2.2 ihaitu sarvo yaḥ paśur asmin tiṣṭhatu yā rayiḥ //
AVŚ, 1, 30, 3.1 ye devā divi ṣṭha ye pṛthivyāṃ ye antarikṣa oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 2, 26, 1.1 eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
AVŚ, 2, 26, 2.1 imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan /
AVŚ, 2, 26, 3.1 saṃ saṃ sravantu paśavaḥ sam aśvāḥ sam u pūruṣāḥ /
AVŚ, 2, 28, 3.1 tvam īśiṣe paśūnām pārthivānāṃ ye jātā uta vā ye janitrāḥ /
AVŚ, 2, 31, 5.1 ye krimayaḥ parvateṣu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 2, 34, 1.1 ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām /
AVŚ, 2, 34, 1.1 ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām /
AVŚ, 2, 34, 4.1 ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
AVŚ, 3, 10, 6.2 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu //
AVŚ, 3, 28, 1.2 yatra vijāyate yaminy apartuḥ sā paśūn kṣiṇāti riphatī ruśatī //
AVŚ, 3, 28, 2.1 eṣā paśūnt saṃ kṣiṇāti kravyād bhūtvā vyadvarī /
AVŚ, 3, 28, 4.2 paśūn yamini poṣaya //
AVŚ, 3, 28, 5.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 28, 6.2 taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca //
AVŚ, 3, 31, 3.1 vi grāmyāḥ paśava āraṇyair vy āpas tṛṣṇayāsaran /
AVŚ, 4, 11, 2.1 anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ /
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 36, 5.2 nadīṣu parvateṣu ye saṃ taiḥ paśubhir vide //
AVŚ, 5, 24, 12.1 marutāṃ pitā paśūnām adhipatiḥ sa māvatu /
AVŚ, 5, 28, 3.2 annasya bhūmā puruṣasya bhūmā bhūmā paśūnāṃ ta iha śrayantām //
AVŚ, 5, 31, 3.1 yāṃ te cakrur ekaśaphe paśūnām ubhayādati /
AVŚ, 7, 14, 3.2 athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri paśvaḥ //
AVŚ, 7, 40, 1.1 yasya vrataṃ paśavo yanti sarve yasya vrata upatiṣṭhanta āpaḥ /
AVŚ, 7, 66, 1.2 yad asravan paśava udyamānaṃ tad brāhmaṇaṃ punar asmān upaitu //
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 81, 5.2 ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 8, 2, 25.1 sarvo vai tatra jīvati gaur aśvaḥ puruṣaḥ paśuḥ /
AVŚ, 8, 3, 15.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
AVŚ, 8, 7, 11.2 trāyantām asmin grāme gām aśvaṃ puruṣaṃ paśum //
AVŚ, 9, 1, 20.2 tāṃ paśava upa jīvanti sarve teno seṣam ūrjaṃ piparti //
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 3, 14.1 agnim antaś chādayasi puruṣān paśubhiḥ saha /
AVŚ, 9, 4, 6.1 somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām /
AVŚ, 9, 6, 6.1 yat tarpaṇam āharanti ya evāgnīṣomīyaḥ paśur badhyate sa eva saḥ //
AVŚ, 9, 6, 34.1 prajāṃ vā eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 45.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 46.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 47.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evaṃ veda //
AVŚ, 9, 6, 48.3 nidhanaṃ bhūtyāḥ prajāyāḥ paśūnāṃ bhavati ya evam veda //
AVŚ, 9, 7, 26.0 upainaṃ viśvarūpāḥ sarvarūpāḥ paśavas tiṣṭhanti ya evaṃ veda //
AVŚ, 10, 3, 12.2 sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaś ca me dadhat //
AVŚ, 10, 3, 16.2 ya enaṃ paśuṣu dipsanti ye cāsya rāṣṭradipsavaḥ //
AVŚ, 10, 6, 33.2 evā mayi prajā paśavo 'nnamannaṃ vi rohatu //
AVŚ, 10, 6, 35.2 tasmin videma sumatiṃ svasti prajām cakṣuḥ paśūnt samiddhe jātavedasi brahmaṇā //
AVŚ, 10, 10, 29.2 āpas turīyam amṛtaṃ turīyaṃ yajñas turīyaṃ paśavas turīyam //
AVŚ, 11, 1, 15.2 ayaṃ yajño gātuvin nāthavit prajāvid ugraḥ paśuvid vīravid vo astu //
AVŚ, 11, 1, 17.2 aduḥ prajāṃ bahulāṃ paśūn naḥ paktaudanasya sukṛtām etu lokam //
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 11, 2, 9.2 taveme pañca paśavo vibhaktā gāvo aśvāḥ puruṣā ajāvayaḥ //
AVŚ, 11, 2, 24.1 tubhyam āraṇyāḥ paśavo mṛgā vane hitā haṃsāḥ suparṇāḥ śakunā vayāṃsi /
AVŚ, 11, 2, 28.1 bhava rājan yajamānāya mṛḍa paśūnāṃ hi paśupatir babhūtha /
AVŚ, 11, 4, 5.2 paśavas tat pramodante maho vai no bhaviṣyati //
AVŚ, 11, 5, 21.1 pārthivā divyāḥ paśava āraṇyā grāmyāś ca ye /
AVŚ, 11, 6, 8.1 pārthivā divyāḥ paśava āraṇyā uta ye mṛgāḥ /
AVŚ, 12, 1, 49.1 ye ta āraṇyāḥ paśavo mṛgā vane hitāḥ siṃhā vyāghrāḥ puruṣādaś caranti /
AVŚ, 12, 2, 53.1 aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ /
AVŚ, 12, 3, 16.1 sapta medhān paśavaḥ paryagṛhṇan ya eṣāṃ jyotiṣmāṁ uta yaś cakarśa /
AVŚ, 12, 3, 21.1 pṛthag rūpāṇi bahudhā paśūnām ekarūpo bhavasi saṃ samṛddhyā /
AVŚ, 12, 3, 51.1 eṣā tvacāṃ puruṣe saṃbabhūvānagnāḥ sarve paśavo ye anye /
AVŚ, 12, 4, 2.1 prajayā sa vikrīṇīte paśubhiś copadasyati /
AVŚ, 12, 4, 21.1 heḍaṃ paśūnāṃ nyeti brāhmaṇebhyo 'dadad vaśām /
AVŚ, 12, 4, 25.1 anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam /
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
AVŚ, 12, 5, 10.0 payaś ca rasaś cānnaṃ cānnādyaṃ cartaṃ ca satyaṃ ceṣṭaṃ ca pūrtaṃ ca prajā ca paśavaś ca //
AVŚ, 13, 1, 38.1 yaśā yāsi pradiśo diśaś ca yaśāḥ paśūnām uta carṣaṇīnām /
AVŚ, 14, 1, 62.1 abhrātṛghnīṃ varuṇāpaśughnīṃ bṛhaspate /
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 14, 2, 25.1 vitiṣṭhantāṃ mātur asyā upasthān nānārūpāḥ paśavo jāyamānāḥ /
AVŚ, 14, 2, 62.1 yat te prajāyāṃ paśuṣu yad vā gṛheṣu niṣṭhitam aghakṛdbhir aghaṃ kṛtam /
AVŚ, 15, 2, 2.2 taṃ yajñāyajñiyaṃ ca vāmadevyaṃ ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 5, 1.2 bhava enam iṣvāsaḥ prācyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 2.2 śarva enam iṣvāso dakṣiṇāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 3.2 paśupatir enam iṣvāsaḥ pratīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 4.2 ugra enaṃ deva iṣvāsa udīcyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 5.2 rudra enam iṣvāso dhruvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 6.2 mahādeva enam iṣvāsa ūrdhvāyā diśo antardeśād anuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 5, 7.2 īśāna enam iṣvāsaḥ sarvebhyo antardeśebhyo 'nuṣṭhātānutiṣṭhati nainaṃ śarvo na bhavo neśāno nāsya paśūn na samānān hinasti ya evaṃ veda //
AVŚ, 15, 6, 5.2 tam āhavanīyaś ca gārhapatyaś ca dakṣiṇāgniś ca yajñaś ca yajamānaś ca paśavaś cānuvyacalan /
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 14, 6.1 sa yat paśūn anuvyacalad rudro bhūtvānuvyacalad oṣadhīr annādīḥ kṛtvā /
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 16, 8, 1.1 jitam asmākam udbhinnam asmākam ṛtam asmākaṃ tejo 'smākaṃ brahmāsmākaṃ svar asmākaṃ yajño 'smākaṃ paśavo 'smākaṃ prajā asmākaṃ vīrā asmākam /
AVŚ, 17, 1, 4.3 īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam //
AVŚ, 17, 1, 6.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 7.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 8.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 9.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 10.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 11.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 12.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 13.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 14.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 15.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 16.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 17.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 18.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 19.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 17, 1, 24.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
AVŚ, 18, 3, 18.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛhṇate //
AVŚ, 18, 3, 23.1 ā yūtheva kṣumati paśvo akhyad devānāṃ janimānty ugraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
BaudhDhS, 1, 12, 1.0 abhakṣyāḥ paśavo grāmyāḥ //
BaudhDhS, 1, 13, 9.1 yathaitad abhicaraṇīyeṣv iṣṭipaśusomeṣu lohitoṣṇīṣā lohitavāsasaś cartvijaḥ pracareyuś citravāsasaś citrāsaṅgā vṛṣākapāv iti ca //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
BaudhDhS, 1, 19, 13.2 pañca paśvanṛte hanti daśa hanti gavānṛte //
BaudhDhS, 2, 1, 32.1 sa gardabhaṃ paśum ālabheta //
BaudhDhS, 2, 1, 33.1 nairṛtaḥ paśuḥ puroḍāśaś ca rakṣodevato yamadevato vā //
BaudhDhS, 2, 2, 29.2 paśavaś caikatodantā aśmā ca lavaṇoddhṛtaḥ /
BaudhDhS, 2, 4, 23.1 agnyādheyaprabhṛty athemāny ajasrāṇi bhavanti yathaitad agnyādheyam agnihotraṃ darśapūrṇamāsāv āgrayaṇam udagayanadakṣiṇāyanayoḥ paśuś cāturmāsyāny ṛtumukhe ṣaḍḍhotā vasante jyotiṣṭoma ity evaṃ kṣemaprāpaṇam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.5 pañca paśubhyo viṣṇus tvā 'nvetu /
BaudhGS, 1, 2, 27.2 taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BaudhGS, 1, 2, 34.2 taṃ mā priyaṃ prajānāṃ kurvadhipatiṃ paśūnām iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 13.1 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 14.1 āditya prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 15.1 prajāpate prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā iti //
BaudhGS, 1, 8, 2.2 śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
BaudhGS, 1, 8, 7.1 sa pṛṣṭaḥ pratibrūyāt putrāṃśca paśūṃśca iti //
BaudhGS, 2, 1, 5.3 paśūnāṃ tvā hiṅkāreṇābhijighrāmyasau /
BaudhGS, 2, 5, 5.2 saptame brahmavarcasakāmam aṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmam ekādaśa indriyakāmaṃ dvādaśe paśukāmaṃ trayodaśe medhākāmaṃ caturdaśe puṣṭikāmaṃ pañcadaśe bhrātṛvyavantaṃ ṣoḍaśe sarvakāmamiti //
BaudhGS, 2, 6, 9.7 lomaśāṃ paśubhiḥ saha svāhā iti //
BaudhGS, 2, 7, 29.1 nātropākaraṇaṃ paśoḥ //
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
BaudhGS, 3, 1, 26.1 atha kārīrīvrataṃ catūrātram akṣāralavaṇaṃ bhūmau bhuñjīta paśuvat //
BaudhGS, 3, 1, 28.1 sāvitrībhyaḥ prabhṛtyūrdhvam oṣadhyanuvākān adhīyīran nātra bhūmau bhuñjīta na paśuvaditi //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 5, 12.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 13.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 14.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 1, 8.1 pūrayitvopatiṣṭhate bhūr āyur me dhārayata prāṇaṃ me dhārayata prajāṃ me dhārayata paśūn me dhārayata mā ma āyuḥ prāṇāḥ prajāḥ paśavaḥ parāsicyeran iti //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 12, 11.0 atha prāśitraharaṇaṃ saṃmārṣṭi rūpaṃ varṇaṃ paśubhyo mā nirmṛkṣaṃ vājinaṃ tvā sapatnasāhaṃ saṃmārjmīti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 14, 9.0 upariṣṭād abhyajyādhastād upānakti yas ta ātmā paśuṣu praviṣṭas tam aṅkṣveti //
BaudhŚS, 1, 14, 12.0 atha sāṃnāyye alaṃkaroti yas ta ātmā paśuṣu praviṣṭo devānāṃ viṣṭhām anu yo vitastha ātmanvānt soma ghṛtavān hi bhūtvā devān gaccha suvar yajamānāya mahyam iti //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 19, 5.0 athaitānīdhmasaṃnahanāny adbhiḥ saṃsparśyāhavanīye 'nupraharati yo bhūtānām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
BaudhŚS, 2, 1, 11.0 svargakāmaḥ paśunā yakṣya iti paśubandhe //
BaudhŚS, 2, 2, 32.0 yathā śmaśānakaraṇaṃ tathābhicaraṇīyeṣv iṣṭipaśusomeṣu //
BaudhŚS, 4, 1, 1.0 paśunā yakṣyamāṇo bhavati //
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 3, 26.3 ādityo bhūridā bhūyiṣṭhānāṃ paśūnām īśe sa me bhūyiṣṭhān paśūn dadātu svāheti //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 15.0 tayākṣṇayā paśum abhidadhāti dakṣiṇam adhyardhaśīrṣam ṛtasya tvā devahaviḥ pāśenārabhe iti //
BaudhŚS, 4, 6, 7.0 athāsaṃsparśayan srucāv udaṅṅ atyākramya juhvā paśuṃ samanakti //
BaudhŚS, 4, 6, 23.0 tau juhvām aṅktvā tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BaudhŚS, 4, 6, 23.0 tau juhvām aṅktvā tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 31.0 anvak śamitā paśunā //
BaudhŚS, 4, 6, 32.0 paśum adhvaryur vapāśrapaṇībhyām anvārabhate //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 35.0 athaitaṃ paśum antareṇa cātvālotkarāv udañcaṃ nīyamānam anumantrayate nānā prāṇo yajamānasya paśunā revatīr yajñapatiṃ priyadhā viśata iti dvābhyām //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
BaudhŚS, 4, 6, 39.0 juhoti saṃjñaptāhutim yat paśur māyum akṛta iti //
BaudhŚS, 4, 6, 41.0 pāśāt paśuṃ pramucyamānam anumantrayate aditiḥ pāśaṃ pramumoktv etam iti //
BaudhŚS, 4, 6, 47.0 sānupūrvaṃ paśoḥ prāṇān āpyāyayati //
BaudhŚS, 4, 6, 58.0 uttānaṃ paśuṃ paryasyanti //
BaudhŚS, 4, 8, 1.0 atha saṃpraiṣam āha agnīt paśupuroḍāśaṃ nirvapa pratiprasthātaḥ paśuṃ viśādhīti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 4.0 śṛte paśau paśupuroḍāśaṃ yācati //
BaudhŚS, 4, 8, 4.0 śṛte paśau paśupuroḍāśaṃ yācati //
BaudhŚS, 4, 8, 22.0 atha saṃpraiṣam āha agnīd uttarabarhir upasādaya pratiprasthātaḥ paśau saṃvadasva iti //
BaudhŚS, 4, 8, 34.0 āharanti taṃ paśum antareṇa cātvālotkarāv antareṇa yūpaṃ cāhavanīyaṃ copātihṛtya taṃ dakṣiṇataḥ pañcahotrāsādayati //
BaudhŚS, 4, 9, 17.1 atha paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
BaudhŚS, 4, 9, 19.0 saṃmṛṣṭasya paśoḥ pratīcīṃ jāghanīṃ haranti //
BaudhŚS, 4, 9, 20.0 pratipariharanti paśum //
BaudhŚS, 8, 21, 23.0 sarvasaṃsthāṃ paśoḥ kurvanti //
BaudhŚS, 16, 4, 2.0 gārhapatye 'nupraharet pratiṣṭhākāmānām āgnīdhre prajākāmānāṃ śāmitre paśukāmānām āhavanīye svargakāmānām iti //
BaudhŚS, 16, 11, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 11, 2.0 aindrāgnāḥ paśavaḥ syur ity eka āhuḥ //
BaudhŚS, 16, 11, 4.0 yad aindrāgnaḥ paśur bhavati vāyavyo vasāhoma imān eva tal lokān prīṇanta eṣu lokeṣu pratitiṣṭhanto yanti //
BaudhŚS, 16, 11, 6.0 tasmād aindrāgnāḥ paśavaḥ syur ity etad ekam //
BaudhŚS, 16, 11, 7.0 atirātrapaśavo 'bhito madhya aindrāgnāḥ //
BaudhŚS, 16, 11, 15.0 tathāsyaitāni daśa madhyamāny ahāny anatiricyamānāḥ paśavo 'nubhavanti //
BaudhŚS, 16, 12, 3.0 ṣaṭtriṃśatam ete paśavaḥ ṣaṭtriṃśatam etāny ahāni //
BaudhŚS, 16, 14, 22.0 tasya sauryo 'tigrāhyaḥ sauryaḥ paśur upālambhyaḥ //
BaudhŚS, 16, 19, 1.0 athātaḥ paśukᄆpter eva mīmāṃsā //
BaudhŚS, 16, 19, 3.0 atirātrapaśavo 'bhito madhya aindrāgnāḥ //
BaudhŚS, 16, 19, 10.0 tasya navāhāny apaśūny atiricyante //
BaudhŚS, 16, 19, 11.0 teṣv etān nava brāhmaṇavataḥ paśūn ālabhante vaiṣṇavaṃ vāmanam ity etān //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 19, 14.0 yady u vā etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 25, 3.3 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 8.0 sa dākṣiṇāni hutvāgnīdhre sruvāhutiṃ juhoti ūrg asy āṅgirasy ūrṇamradā ūrjaṃ me yaccha pāhi mā mā hiṃsīḥ sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 25, 14.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 1.2 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 1.0 athaitāṃ sahasratamīm antareṇa cātvālotkarāv udīcīṃ nīyamānām anumantrayate sā mā suvargaṃ lokaṃ gamaya sā mā jyotiṣmantaṃ lokaṃ gamaya sā mā sarvān puṇyān lokān gamaya sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar māviśatād rayir iti //
BaudhŚS, 16, 27, 2.0 prajayaivainaṃ paśubhī rayyāṃ pratiṣṭhāpayati //
BaudhŚS, 16, 29, 1.0 prajātikāmo vā vyāvṛtkāmo vā paśukāmo vā vāco vāntaṃ parijigāṃsan pañcarātrāya dīkṣate //
BaudhŚS, 16, 31, 1.0 paśukāmaḥ saptarātrāya dīkṣate //
BaudhŚS, 18, 1, 15.0 bārhaspatyaḥ paśur upālambhyaḥ //
BaudhŚS, 18, 5, 15.0 atha dvipaśunā paśubandhena yajate //
BaudhŚS, 18, 6, 15.0 athopātītya dvipaśuṃ paśubandhaṃ sātyadūtānāṃ havirbhir yajate //
BaudhŚS, 18, 11, 23.0 athaiteṣāṃ paśūnāṃ trayaḥ prathame 'hann aindrāmārutā ukṣāṇaḥ savanīyā ālabhyante //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 11, 27.0 athaiteṣāṃ paśūnāṃ yadi naśyati mriyate vā yāśvamedhe prāyaścittis tāṃ kṛtvāthānyaṃ taddaivatyaṃ tadrūpaṃ tajjātīyaṃ paśum ālabhante //
BaudhŚS, 18, 15, 12.0 tat kṣudrāḥ paśavo 'tiseduḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 11, 14.0 yadi gomayaloṣṭaṃ bahupaśuṃ janayiṣyatīti vidyāt //
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 1, 19, 9.3 yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā /
BhārGS, 1, 21, 6.1 putrāṃśca paśūṃśceti pratyāha //
BhārGS, 1, 27, 7.1 athainaṃ mūrdhaṃs trir avajighret paśūnāṃ tvā hiṃkāreṇābhijighrāmi prajāpataye tvā hiṃkāreṇābhijighrāmi prajāpatis ta āyur dadhātu sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 2, 2, 4.4 ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānām iha rantir astu /
BhārGS, 2, 2, 4.10 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
BhārGS, 2, 23, 11.4 ā mā gan yaśasā varcasā saṃsṛja payasā tejasā ca taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 24, 7.1 pratigṛhya prāśnāti trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi taṃ mā priyaṃ prajānāṃ kurv adhipatiṃ paśūnām iti //
BhārGS, 2, 31, 3.3 paśūṃś ca mahyam āvaha jīvanaṃ ca diśo diśaḥ svāhā /
BhārGS, 2, 31, 3.4 mā no hiṃsīr jātavedo gām aśvaṃ puruṣaṃ paśum /
BhārGS, 2, 32, 8.5 paśūnāṃ viśvarūpāṇāṃ yathāhaṃ sumate vasāni svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 11.3 bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham iti //
BhārŚS, 1, 3, 2.0 agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati yajamānasya paśūn pāhi iti //
BhārŚS, 1, 6, 5.1 vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ brahmavarcasakāmasya /
BhārŚS, 1, 17, 11.1 kaṃsena brahmavarcasakāmasya praṇayed godohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyeti vijñāyate //
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 2, 16.0 na paśviṣṭyām agniṃ gṛhṇīyād ity aparam //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 6, 8.0 ye sāṃnāyya ukhāyāḥ paśuśrapaṇyāṃ vapāśrapaṇyor hṛdayaśūle plakṣaśākhāyām iti kriyeran //
BhārŚS, 7, 6, 9.0 sruvadharmāḥ svadhitau payodharmāḥ paśau //
BhārŚS, 7, 9, 7.0 athainaṃ paśuṃ snāpayanty anaṅgahīnam apannadantam ajaṃ lohaṃ tūparaṃ dvirūpaṃ pīvānam //
BhārŚS, 7, 9, 10.0 yā bahuparṇā bahuśākhā tayopākuryāt paśukāmasya //
BhārŚS, 7, 9, 11.1 agreṇa yūpaṃ purastāt pratyañcaṃ śākhayā barhirbhyāṃ paśum upākaroti /
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
BhārŚS, 7, 10, 9.0 ye 'rvācīnam ekādaśinyāḥ paśava ālabhyante tān uttarato yūpasya niyunakti dakṣiṇata ekādaśinān //
BhārŚS, 7, 11, 3.1 purastād dhruvāsamañjanāt paśuṃ samanakti /
BhārŚS, 7, 11, 14.0 tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BhārŚS, 7, 11, 14.0 tābhyāṃ paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti //
BhārŚS, 7, 11, 15.0 yāktā dhārā tayā paśuṃ samanakti //
BhārŚS, 7, 12, 4.0 āhavanīyād ulmukam ādāyāgnīdhraḥ paryagnikaroti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyānīti //
BhārŚS, 7, 12, 5.0 paśum eva paryagnikarotīty ekeṣām //
BhārŚS, 7, 12, 8.0 yūpāt paśuṃ pramucya vapāśrapaṇībhyām anvārabhete adhvaryur yajamānaś ca //
BhārŚS, 7, 12, 11.0 uttareṇa cātvālotkarāv udañcaṃ paśuṃ nayanti revatīr yajñapatiṃ priyadhā viśateti //
BhārŚS, 7, 12, 12.0 nānā prāṇo yajamānasya paśunety adhvaryur yajamānam abhimantrayate //
BhārŚS, 7, 12, 16.0 yābhyāṃ barhirbhyāṃ paśum upākaroti tayor anyatarad āchyānārthaṃ nidhāya //
BhārŚS, 7, 13, 2.0 tasmin paśuṃ pratyañcam udīcīnapādaṃ saṃjñapayanti //
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 13, 5.0 saṃjñapte saṃjñaptahomaṃ juhoti yat paśur māyum akṛteti //
BhārŚS, 7, 13, 6.0 paśoḥ pāśaṃ pramuñcati śamitar upetaneti //
BhārŚS, 7, 14, 2.0 patnī paśoḥ prāṇān āpyāyayaty adhvaryur abhiṣiñcati //
BhārŚS, 7, 14, 6.0 yat te krūraṃ yadāsthitam iti samastaṃ paśum āpyāyayati //
BhārŚS, 7, 16, 12.0 paśoś chidram abhighārayati //
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ vā //
BhārŚS, 7, 17, 5.1 haviṣkṛtā vācaṃ visṛjya paśuṃ viśāsti //
BhārŚS, 7, 17, 7.1 kumbhyāṃ paśuṃ śrapayanti //
BhārŚS, 7, 17, 10.1 śṛte paśau puroḍāśena pracarati //
BhārŚS, 7, 18, 6.1 yadi paśuṃ vimathnīrann evam evābhimantrayet //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 19, 15.0 abhighārya yāni cāvattāni yāni cānavattāni śṛtaṃ cāśṛtaṃ ca sarvaṃ paśuṃ saṃnidhāyābhimṛśati aindraḥ prāṇo aṅge aṅge nidedhyad iti //
BhārŚS, 7, 23, 9.0 evam eva ṣaṭsu ṣaṭsu māseṣu saṃvatsare saṃvatsare vā paśunā yajeta //
BhārŚS, 7, 23, 10.0 nāhitāgniṃ paśunānījānaṃ saṃvatsaro 'tīyāt //
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiñca ṛco yajūṃṣi sāmāni chandāṃsi yajñān prajāṃ paśūn /
BĀU, 1, 2, 7.7 paśūn devatābhyaḥ pratyauhat /
BĀU, 1, 4, 10.13 yathā paśur evaṃ sa devānām /
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
BĀU, 1, 4, 10.15 ekasminn eva paśāv ādīyamāne 'priyaṃ bhavati kimu bahuṣu /
BĀU, 1, 4, 16.6 atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām /
BĀU, 1, 4, 16.6 atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām /
BĀU, 1, 4, 17.19 pāṅktaḥ paśuḥ /
BĀU, 1, 5, 1.3 trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat /
BĀU, 1, 5, 2.11 paśubhya ekaṃ prāyacchad iti /
BĀU, 1, 5, 2.13 payo hy evāgre manuṣyāś ca paśavaś copajīvanti /
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 3, 9, 6.6 paśava iti //
BĀU, 4, 1, 1.3 taṃ hovāca yājñavalkya kimartham acārīḥ paśūn icchan aṇvantāniti /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na vā are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 6, 1, 6.1 yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ /
BĀU, 6, 1, 6.3 prajāyate ha prajayā paśubhiḥ ya evaṃ veda //
BĀU, 6, 4, 12.5 putrapaśūṃs ta ādade 'sāviti /
BĀU, 6, 4, 24.3 asyopasandyāṃ mā chaitsīt prajayā ca paśubhiś ca svāhā /
Chāndogyopaniṣad
ChU, 2, 6, 1.1 paśuṣu pañcavidhaṃ sāmopāsīta /
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 9, 2.3 tad asya paśavo 'nvāyattāḥ /
ChU, 2, 11, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 12, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 15, 2.2 virūpāṃś ca surūpāṃś ca paśūn avarundhe /
ChU, 2, 15, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 16, 2.3 paśubhir brahmavarcasena /
ChU, 2, 16, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 17, 2.4 mahān prajayā paśubhir bhavati /
ChU, 2, 18, 1.6 etā revatyaḥ paśuṣu protāḥ //
ChU, 2, 18, 2.1 sa ya evam etā revatyaḥ paśuṣu protā veda /
ChU, 2, 18, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 18, 2.7 paśūn na nindet /
ChU, 2, 19, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 20, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
ChU, 5, 17, 1.5 tasmāt tvaṃ pratiṣṭhito 'si prajayā ca paśubhiś ca //
ChU, 5, 19, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 20, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 21, 2.5 tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 22, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 23, 2.4 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 3, 1.5 putrāṃś ca paśūṃś ceccheyety athecchate /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 10, 1.4 āpa evemā mūrtā yeyaṃ pṛthivī yad antarikṣaṃ yad dyaur yat parvatā yad devamanuṣyā yat paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 13, 1.4 smareṇa vai putrān vijānāti smareṇa paśūn /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 4, 15.0 savanavidhaṃ paśuṃ kurvan uttamam abhiplavapañcāhaṃ kṛtvā ṣaṣṭhasthāne savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 15.0 savanavidhaṃ paśuṃ kurvan uttamam abhiplavapañcāhaṃ kṛtvā ṣaṣṭhasthāne savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 16.0 prathamaṃ vābhiplavapañcāhaṃ kṛtvā māsānte savanavidhaḥ paśuḥ //
DrāhŚS, 8, 4, 27.0 savanavidhena vā paśunā yajeran //
DrāhŚS, 9, 1, 20.0 goṣṭhe paśukāmaḥ //
DrāhŚS, 12, 1, 9.0 paśureva paśor dakṣiṇā //
DrāhŚS, 12, 1, 9.0 paśureva paśor dakṣiṇā //
DrāhŚS, 13, 1, 11.0 yathā cātvāle tathā yūpe śāmitre ca paśau //
DrāhŚS, 13, 3, 13.0 paśūnāṃ yūpāhutiṃ hoṣyatsu tūṣṇīm upaviśet //
DrāhŚS, 13, 3, 15.0 vapāyāṃ hutāyām idam āpa iti cātvāle mārjayitvā paśūnāṃ yathārthaṃ syāt //
DrāhŚS, 13, 3, 18.0 anuvrajet sarvapaśūnāṃ patnīsaṃyājān iti gautamaḥ //
Gautamadharmasūtra
GautDhS, 1, 7, 13.1 paśavaś ca hiṃsāsaṃyoge //
GautDhS, 1, 7, 18.1 paśūnāṃ ca //
GautDhS, 2, 1, 25.1 paśuhiraṇyayor apy eke pañcāśadbhāgaḥ //
GautDhS, 2, 3, 17.1 paśupīḍite svāmidoṣaḥ //
GautDhS, 2, 3, 34.1 kusīdaṃ paśūpajalomakṣetraśadavāhyeṣu nātipañcaguṇam //
GautDhS, 2, 3, 37.1 paśubhūmistrīṇām anatibhogaḥ //
GautDhS, 2, 4, 14.1 kṣudrapaśvanṛte sākṣī daśa hanti //
GautDhS, 2, 4, 20.1 paśuvan madhusarpiṣoḥ //
GautDhS, 2, 8, 6.1 paśupālakṣetrakarṣakakulasaṃgatakārayitṛparicārakā bhojyānnāḥ //
GautDhS, 2, 9, 25.1 anyatrāpi śūdrād bahupaśor hīnakarmaṇaḥ //
GautDhS, 3, 10, 10.1 daśakaṃ paśūnām //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 2, 8, 22.0 paśūnāṃ tvā hiṅkāreṇābhijighrāmīty abhijighrya yathārtham //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 3, 10, 24.0 pītaśeṣam adhastāt paśor avasiñced āttam devebhyo havir iti //
GobhGS, 3, 10, 28.0 saṃjñaptāyāṃ juhuyād yat paśur māyum akṛteti //
GobhGS, 3, 10, 29.0 patnī codakam ādāya paśoḥ sarvāṇi srotāṃsi prakṣālayet //
GobhGS, 4, 1, 18.0 yady u vā alpasambhāratamaḥ syād api paśunaiva kurvīta //
GobhGS, 4, 4, 22.0 atha pitṛdevatyeṣu paśuṣu vaha vapāṃ jātavedaḥ pitṛbhya iti vapāṃ juhuyāt //
GobhGS, 4, 5, 16.0 udaktūleṣu putrapaśukāmaḥ //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
GobhGS, 4, 5, 32.0 tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ //
GobhGS, 4, 7, 11.0 mṛdutṛṇaiḥ paśukāmasya //
GobhGS, 4, 7, 16.0 udagdvāraṃ putrapaśukāmaḥ //
GobhGS, 4, 9, 6.0 goṣṭhe paśukāmaḥ //
GobhGS, 4, 9, 13.0 paśukāmo vatsamithunayoḥ purīṣāhutisahasraṃ juhuyāt //
GobhGS, 4, 9, 14.0 avimithunayoḥ kṣudrapaśukāmaḥ //
GobhGS, 4, 9, 20.0 paśūnāṃ ceccikīrṣed aparāhṇe sītāloṣṭam āhṛtya vaihāyasaṃ nidadhyāt //
Gopathabrāhmaṇa
GB, 1, 1, 13, 20.0 dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate //
GB, 1, 1, 13, 21.0 putrapaśūnāṃ viriṣṭam anu yajamānaḥ svargeṇa lokena viriṣyate //
GB, 1, 1, 14, 12.0 dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate //
GB, 1, 1, 14, 13.0 putrapaśūnāṃ saṃdhitim anu yajamānaḥ svargeṇa lokena saṃdhīyate //
GB, 1, 1, 35, 7.0 oṣadhivanaspatibhiḥ paśūn //
GB, 1, 1, 35, 8.0 paśubhiḥ karma //
GB, 1, 1, 36, 7.0 oṣadhivanaspatibhiḥ paśūn //
GB, 1, 1, 36, 8.0 paśubhiḥ karma //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 2, 7, 14.0 tad apy etad ṛcoktaṃ devānām etat pariṣūtam anabhyārūḍhaṃ carati rocamānaṃ tasmin sarve paśavas tatra yajñās tasminn annaṃ saha devatābhir iti brāhmaṇam //
GB, 1, 2, 21, 4.0 tasmād aśvaḥ paśūnāṃ jighatsutamo bhavati //
GB, 1, 2, 21, 27.0 paśuṣu śāmyamāneṣu cakṣur hāpayanti //
GB, 1, 2, 24, 2.2 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 15.0 dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti //
GB, 1, 3, 2, 16.0 putrapaśūnāṃ bhreṣam anu yajamānaḥ svargeṇa lokena bhreṣaṃ nyeti //
GB, 1, 3, 3, 16.0 dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti //
GB, 1, 3, 3, 17.0 putrapaśūnām abhreṣam anu yajamānaḥ svargeṇa lokenābhreṣaṃ nyeti //
GB, 1, 3, 18, 1.0 athātaḥ savanīyasya paśor vibhāgaṃ vyākhyāsyāmaḥ //
GB, 1, 3, 18, 37.0 pratitiṣṭhanti prajayā paśubhir ya evaṃ vibhajante //
GB, 1, 3, 18, 38.0 atha yad ato 'nyathāśīliko vā pāpakṛto vā hutādo vānyajanā vā vimathnīrann evam evaiṣāṃ paśur vimathito bhavaty asvargyaḥ //
GB, 1, 3, 18, 39.0 devabhājo ha vā imaṃ śrutaṛṣiḥ paśor vibhāgaṃ vidāṃcakāra //
GB, 1, 4, 8, 43.0 atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 8, 56.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 10, 50.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 11, 3.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 12, 10.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 15, 21.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 5, 9, 12.0 paśunā ca puroḍāśena ceti brūyāt //
GB, 1, 5, 20, 8.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 5, 22, 1.0 sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam //
GB, 1, 5, 23, 1.2 baliś ca pitṛyajñaś cāṣṭakā saptamaḥ paśuḥ /
GB, 2, 1, 4, 23.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 1, 4, 24.0 paśūnām āptyai //
GB, 2, 1, 4, 29.0 yajñāya ca yajamānāya ca paśūnām āptyai //
GB, 2, 1, 6, 5.0 ete ha vā etasya prajāyāḥ paśūnām īśate //
GB, 2, 1, 9, 5.0 paśavo vā ete 'tiricyante //
GB, 2, 1, 9, 9.0 yad evedaṃ kṣudraṃ paśūnāṃ tad viṣṇoḥ śipiviṣṭam //
GB, 2, 1, 9, 11.0 paśūn evāvarunddhe //
GB, 2, 1, 10, 8.0 tasmād evāsmai mithunāt paśūn prajanayati //
GB, 2, 1, 16, 9.0 tasmād eṣa eva tasyā devatāyāḥ paśūnāṃ samṛddhaḥ //
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 16.0 paśūn eva tena prīṇāti //
GB, 2, 1, 23, 10.0 sāyaṃ poṣaḥ paśūnām //
GB, 2, 1, 25, 10.0 atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo vā iḍā //
GB, 2, 1, 25, 11.0 net paśūn pravṛṇajānīti //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 2, 1, 12.0 paśukāma ālabheta //
GB, 2, 2, 1, 14.0 prāṇāpānau paśavo 'nuprajāyante //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 1, 26.0 yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 10, 26.0 ṛdhyate paśubhyaḥ //
GB, 2, 2, 13, 28.0 prajā eva paśūn anusaṃtanoti //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
GB, 2, 2, 13, 32.0 prajā eva paśūn anusaṃtanoti //
GB, 2, 3, 2, 19.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 3, 7.0 taṃ taṃ prajāś ca paśavaś cānūpatiṣṭhante //
GB, 2, 3, 3, 8.0 tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
GB, 2, 3, 4, 6.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate vā etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 29.0 tad ubhaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti //
GB, 2, 3, 16, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 3, 16, 5.0 paśūnām āptyai //
GB, 2, 3, 20, 24.0 pāṅktāḥ paśava iti //
GB, 2, 4, 2, 3.0 paśavo vai pragāthaḥ //
GB, 2, 4, 2, 4.0 paśavaḥ svaraḥ //
GB, 2, 4, 2, 5.0 paśūnām āptyai //
GB, 2, 4, 2, 17.0 prajāṃ caivāsmai tat paśūṃś cāśāste //
GB, 2, 4, 5, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
GB, 2, 4, 6, 5.0 paśavo vai dhānāḥ //
GB, 2, 4, 6, 7.0 yonir vai paśūnām āhavanīyaḥ //
GB, 2, 4, 7, 18.0 pāṅktāḥ paśavaḥ //
GB, 2, 4, 7, 19.0 paśuṣv eva pratitiṣṭhati //
GB, 2, 4, 7, 20.0 pratitiṣṭhati prajayā paśubhirya evaṃ veda //
GB, 2, 4, 16, 6.0 jāgatāḥ paśavaḥ //
GB, 2, 4, 16, 7.0 paśūnām āptyai //
GB, 2, 4, 18, 4.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 4, 18, 5.0 paśūnām āptyai //
GB, 2, 5, 6, 8.0 tāni paśūn prāviśan //
GB, 2, 5, 6, 9.0 tasmāt paśavo yaśaḥ //
GB, 2, 5, 10, 6.0 paśavo vā ukthāni //
GB, 2, 5, 10, 7.0 catuṣṭayā vai paśavaḥ //
GB, 2, 5, 10, 8.0 atho catuṣpādaḥ paśavaḥ //
GB, 2, 5, 10, 9.0 paśūnām āptyai //
GB, 2, 6, 7, 7.0 paśava ukthāni //
GB, 2, 6, 7, 8.0 vīryeṇaiva tat kṣatreṇa cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 15.0 paśava ukthāni //
GB, 2, 6, 7, 16.0 vīryeṇaiva tad brahmaṇā cobhayataḥ paśūn parigṛhṇāti sthityā anapakrāntyai //
GB, 2, 6, 7, 23.0 paśava ukthāni //
GB, 2, 6, 7, 24.0 vīryeṇaiva tad yajñena cobhayataḥ paśūn parigṛhya kṣatre 'ntataḥ pratiṣṭhāpayati //
GB, 2, 6, 7, 25.0 tasmād u kṣatriyo bhūyiṣṭhaṃ hi paśūnām īśate //
GB, 2, 6, 15, 18.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 6, 15, 26.0 prajāvān prajanayiṣṇur bhavati prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 13, 3.3 taṃ mā kuru priyaṃ prajānām adhipatiṃ paśūnām /
HirGS, 1, 18, 5.3 paśūṃśca mahyam āvaha jīvanaṃ ca diśo diśa /
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 21, 1.5 pañca paśubhyo viṣṇus tvānvetu /
HirGS, 2, 4, 17.1 paśūnāṃ tvā huṃkāreṇābhijighrāmyasāvāyuṣe varcase hum /
HirGS, 2, 17, 2.2 ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ /
HirGS, 2, 17, 2.5 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 4, 11.0 pratidiśam apa utsiñcati prācyāṃ diśi devā ṛtvijo mārjayantām iti prācīnāvītī dakṣiṇasyāṃ diśi māsāḥ pitaro mārjayantām iti yajñopavītī bhūtvāpa upaspṛśya pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām ityudīcyāṃ diśyāpa oṣadhayo vanaspatayo mārjayantām ityūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām iti //
JaimGS, 1, 7, 5.0 parā pratyāha prajāṃ paśūn saubhāgyaṃ mahyaṃ dīrgham āyuḥ patyur iti //
JaimGS, 1, 8, 7.0 athāsya mūrdhānam upajighratyaśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 17, 11.0 api vā gāḥ pāyayet paśūktāḥ śakvarya iti //
JaimGS, 1, 17, 22.0 paśum abhivīkṣa iti vatsam //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 22, 11.2 vāyo prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai paśughnī tanūstām asyā upajahi svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 8.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 6, 6.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 9, 4.5 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 11, 4.1 so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ /
JUB, 1, 11, 5.2 tasmāt paśavo hiṅkarikrato vijijñāsamānā iva caranti //
JUB, 1, 11, 9.1 pratihāram āraṇyebhyaḥ paśubhyaḥ /
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 31, 3.2 sa ya evam etat saptavidhaṃ sāma veda yat kiṃ ca prācyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ hiṅkāreṇāpnoti //
JUB, 1, 31, 9.1 atha yad asyāṃ diśi yā devatā ye manuṣyā ye paśavo yad annādyaṃ tat sarvaṃ nidhanenāpnoti //
JUB, 1, 33, 11.6 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 34, 2.7 aṣṭāśaphāḥ paśavas teno paśavyam //
JUB, 1, 35, 2.2 tasmāt paśavo vasantā hiṅkarikrataḥ samudāyanti //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 1, 41, 1.1 tena haitenāsunā devā jīvanti pitaro jīvanti manuṣyā jīvanti paśavo jīvanti gandharvāpsaraso jīvanti sarvam idaṃ jīvati //
JUB, 1, 43, 5.1 yat paśuṣu tad vetthā3 iti /
JUB, 1, 47, 3.2 tataḥ paśūn asṛjata /
JUB, 1, 47, 3.3 tad asya paśavo 'nūpatiṣṭhante //
JUB, 1, 52, 3.1 atha paśūn abravīd yūyam anuvṛṇīdhvam iti //
JUB, 1, 52, 4.3 te vāyuś ca paśavaś cābruvan niruktaṃ sāmno vṛṇīmahe paśavyam iti /
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 1, 59, 14.2 vāgdevatyaṃ sāma vāco mano devatā manasaḥ paśavaḥ paśūnām oṣadhaya oṣadhīnām āpaḥ /
JUB, 2, 4, 4.2 prāṇaṃ vā anu prajāḥ paśava ābhavanti /
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 5.2 prāṇaṃ vā anu prajāḥ paśavaḥ sambhavanti /
JUB, 2, 4, 5.3 prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.2 prāṇaṃ vā anu prajāḥ paśavaḥ prabhavanti /
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.2 prāṇaṃ vā anu prajāḥ paśavo bhavanti /
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 3, 5, 1.1 evaṃ haitasmin sarvam idaṃ samprotaṃ gandharvāpsarasaḥ paśavo manuṣyāḥ //
JUB, 3, 13, 2.1 hum bo iti paśukāmasya /
JUB, 3, 13, 2.2 bo iti ha paśavo vāśyante //
JUB, 3, 18, 6.3 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
JUB, 3, 33, 7.2 sa ya evam etam brahmaṇa āvartaṃ vedābhy enam prajāḥ paśava āvartante sarvam āyur eti //
JUB, 4, 5, 2.1 aśnasu somo rājā niśāyām pitṛrājaḥ svapne manuṣyān praviśasi payasā paśūn //
JUB, 4, 5, 4.3 tābhyām me dhukṣvādhyāyam brahmacaryam prajāṃ paśūn svargaṃ lokaṃ sajātavanasyām //
Jaiminīyabrāhmaṇa
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 5, 1.0 atha paśukāmaḥ sāyaṃ paśuṣu sameteṣv agnihotraṃ juhuyāt //
JB, 1, 5, 3.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 6.0 brahmaṇaivaitat paśūn parigṛhṇāti //
JB, 1, 5, 7.0 sa etān brahmaṇobhayataḥ paśūn parigṛhṇīte //
JB, 1, 5, 8.0 ava paśūn runddhe //
JB, 1, 5, 9.0 bahupaśur bhavati //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 6.0 atha yat payo duhanti yena payasā paśūn praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 12, 9.0 te 'bruvan paśvāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
JB, 1, 12, 11.0 te paśum ālabhya medas samavadāya paśvāhutim ajuhavuḥ //
JB, 1, 12, 13.0 tasmād yatra paśvāhutiṃ juhvati pratyuddīpyata eva //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 38, 14.0 trayodaśīṃ rātriṃ somena vā paśunā veṣṭvotsṛjeta //
JB, 1, 39, 8.0 athodvāsayati divaṃ dṛṃhāntarikṣaṃ dṛṃha pṛthivīṃ dṛṃha prajāṃ paśūñ juhvato me dṛṃheti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 44, 22.0 sa ya evaṃ vidvān agnihotraṃ juhoti nainam amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti na paśavo na vrīhiyavā nāsyeṣṭāpūrte śraddhāṃ cāśraddhāṃ ca gacchato 'pahate lohitakulyām avarunddhe ghṛtakulyām //
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 51, 13.0 trayo ha tvai grāmyāḥ paśavo 'juṣṭā durvarāha eḍakaḥ śvā //
JB, 1, 53, 10.0 puruṣād retaḥ skandati paśubhyaḥ //
JB, 1, 66, 12.0 pañcadaśenaujasā vīryeṇa saptadaśāya prajāyai paśubhyaḥ prajananāya jyotir adadhuḥ //
JB, 1, 66, 13.0 saptadaśena prajayā paśubhiḥ prajanenaikaviṃśāya pratiṣṭhāyai jyotir adadhuḥ //
JB, 1, 67, 7.0 tasmāt paśavo daśa māso garbhān bibhrati //
JB, 1, 67, 12.0 tad gardabhe nyamārṭ tad vaḍabāyāṃ tat paśuṣu tad oṣadhīṣu //
JB, 1, 67, 14.0 tasmāt paśavo dvau dvau janayanti //
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 68, 8.0 sa bāhubhyām evorasaḥ pañcadaśaṃ stomam asṛjata triṣṭubhaṃ chando bṛhat sāmendraṃ devatāṃ rājanyaṃ manuṣyam aśvaṃ paśum //
JB, 1, 69, 1.0 sa udarād eva madhyataḥ saptadaśaṃ stomam asṛjata jagatīṃ chando vāmadevyaṃ sāma viśvān devān devatāṃ vaiśyaṃ manuṣyaṃ gāṃ paśum //
JB, 1, 69, 5.0 sa padbhyām eva pratiṣṭhāyā ekaviṃśaṃ stomam asṛjatānuṣṭubhaṃ chando yajñāyajñīyaṃ sāma na kāṃcana devatāṃ śūdraṃ manuṣyam aviṃ paśum //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 85, 19.0 pāṅktāḥ paśavaḥ //
JB, 1, 85, 20.0 tasmād yad avacchidyeran yajñāt paśubhyo 'vacchidyeran //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 89, 11.0 etadāyatanā vā āraṇyāḥ paśavaḥ //
JB, 1, 89, 12.0 yad bahiṣpavamānam araṇye stuvanti tasmād āraṇyāḥ paśavo 'raṇyaṃ sacante //
JB, 1, 89, 14.0 tasmād āraṇyāḥ paśavo 'raṇyād evāraṇyam abhiprerate //
JB, 1, 89, 16.0 tasmād āraṇyāḥ paśava ekarūpāḥ //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 90, 11.0 upaivātman prajayā paśubhiḥ prajāyate //
JB, 1, 90, 16.0 paśavaḥ pariṣkṛtaḥ //
JB, 1, 90, 17.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 17.0 brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 93, 20.0 paśavo gavāśiraḥ //
JB, 1, 93, 21.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 93, 26.0 paśavo 'hrayaḥ //
JB, 1, 93, 27.0 yajñaṃ caivaitena paśūṃś cāvarunddhe //
JB, 1, 99, 2.0 asmād evainān lokād gāyatryāntarāyann antarikṣāt triṣṭubhāmuṣmāj jagatyā paśubhyo 'nuṣṭubhā //
JB, 1, 102, 25.0 paśavo vā iḍā //
JB, 1, 102, 26.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 104, 9.0 jagatyāṃ prastutāyāṃ gāyatram eva gāyan diśaḥ paśūn manasā gacchet //
JB, 1, 104, 20.0 oṣam eva prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 106, 14.0 te vā ete paśava eva //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 106, 19.0 tasmād grāmyāḥ paśavo nānārūpāḥ //
JB, 1, 106, 21.0 tasmād grāmyāḥ paśavo nānānaṃ yathāyathaṃ sāyaṃ gṛhān abhyupāyanti //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 8.0 te paśavo 'prāṇanta ādhmāyamānā aśerata //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 109, 13.0 tato vai tābhyāṃ paśavaḥ prāṇan //
JB, 1, 116, 10.0 trayaḥ paśuṣu bhogāḥ prātar madhyaṃdine sāyam //
JB, 1, 120, 5.0 tasyāṃ catuṣpadaḥ paśūn upādadhur gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 120, 10.0 sā vā eṣā paśava eva yad bṛhatī //
JB, 1, 120, 13.0 tasmāt paśavo yata eva prajāyante tataḥ sambhavanti //
JB, 1, 120, 15.0 na bṛhatyā vaṣaṭkuryāt paśūnām apravargāya //
JB, 1, 120, 16.0 yad bṛhatyā vaṣaṭkuryād vajreṇa vaṣaṭkāreṇa paśūn pravṛñjyāt //
JB, 1, 122, 4.0 rūra itivṛddhaḥ paśukāmas tapo 'tapyata //
JB, 1, 122, 8.0 paśavo vā iḍā //
JB, 1, 122, 9.0 tato vai sa paśūn avārunddha //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 122, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 123, 19.0 paśavo vā iḍā //
JB, 1, 123, 20.0 prāṇam ātmānaṃ paśūṃs tān evaitat saṃdadhāti //
JB, 1, 124, 8.0 yaddhi devebhyaḥ sarvam annādyaṃ pradīyeta na tad ihānnādyaṃ pariśiṣyeta yan manuṣyāś ca paśavaś copajīveyuḥ //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 127, 7.0 ava paśūn runddhe bahupaśur bhavaty etābhir ṛgbhis tuṣṭuvānaḥ //
JB, 1, 128, 12.0 ye vā anyatodantāḥ paśavas te rāthantarāḥ //
JB, 1, 131, 14.0 catuṣpadāḥ paśavaḥ //
JB, 1, 131, 15.0 dikṣu caitat paśuṣu ca pratitiṣṭhati //
JB, 1, 131, 18.0 pāṅktāḥ paśavaḥ //
JB, 1, 131, 19.0 yajñe caiva tat paśuṣu ca pratitiṣṭhati //
JB, 1, 131, 27.0 śākvarāḥ paśavaḥ //
JB, 1, 131, 28.0 paśuṣv eva tac chakvaryāṃ pratitiṣṭhati //
JB, 1, 131, 36.0 atho aṣṭāśapheṣv eva paśuṣu //
JB, 1, 132, 17.0 paśavo jagatī //
JB, 1, 132, 18.0 paśuṣv eva taj jagatyāṃ pratitiṣṭhati //
JB, 1, 133, 8.0 yad īśānam indreti pratihared īśāno yajamānasya paśūn abhimānukaḥ syāt //
JB, 1, 133, 9.0 atha yac chānam indreti pratiharati neśāno yajamānasya paśūn abhimanyate śāntāḥ prajā edhante //
JB, 1, 133, 11.0 paśavo vā iḍā āyatanaṃ rathantaram //
JB, 1, 133, 12.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 134, 4.0 bṛhadrathantare yad asṛjyetāṃ tābhyāṃ bhīṣā prajāḥ paśava udavepanta //
JB, 1, 134, 5.0 te ātmānam eva paryaikṣetāṃ kiṃ nu nāv idaṃ krūram ivātmano yasmād bhīṣā prajāḥ paśava udavepiṣateti //
JB, 1, 135, 5.0 dvipādam eva tad aṣṭāśapheṣu paśuṣv adhyūhati //
JB, 1, 135, 6.0 tasmād dvipād aṣṭāśaphān paśūn adhitiṣṭhati //
JB, 1, 137, 15.0 yo vai bṛhato bārhataṃ padaṃ vedoru prajayā paśubhiḥ prathate //
JB, 1, 138, 2.0 paśavo vāva teṣāṃ vāmaṃ vasv āsīt //
JB, 1, 138, 18.0 tad vā etat paśava eva yad vāmadevyam //
JB, 1, 138, 19.0 anejann udgāyet paśūnām aparāvāpāya //
JB, 1, 138, 20.0 yad ejann udgāyet paśūn parāvapet //
JB, 1, 140, 11.0 tato revatayaḥ paśavo 'sṛjyanta //
JB, 1, 140, 12.0 revatīṣu paśukāmasya kuryāt //
JB, 1, 140, 16.0 atha ha vā etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 140, 17.0 sa yad ekāṃ revatīṃ madhyato 'pisṛjati tena paśubhyo naiti //
JB, 1, 140, 21.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 140, 22.0 īśvaro ha tu svareṇa yajamānasya paśūn niḥsvaritoḥ //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 141, 4.0 ya enam evaṃ cakṛvāṃsam upamīmāṃseta svareṇa yajamānasya paśūn nirasvārīr iti taṃ brūyān nidhanavat purastād rathantaraṃ nidhanavad upariṣṭān naudhasaṃ tābhyāṃ ma etad ubhayataḥ prajāḥ paśavaḥ parigṛhītāḥ prāṇam evaitad adhāṃ madhyataḥ paśūnām iti //
JB, 1, 143, 33.0 tat paśughoṣo 'nvasṛjyata //
JB, 1, 143, 35.0 tasmād raivatasya stotre paśughoṣaṃ kurvanti vatsān mātṛbhiḥ saṃvāśayanti //
JB, 1, 148, 1.0 śyaitaṃ paśukāmaḥ kurvīta //
JB, 1, 148, 2.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 148, 4.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 148, 8.0 tat paśavo vai vasu //
JB, 1, 148, 9.0 tato vai taṃ paśavo 'bhyāvartanta //
JB, 1, 148, 11.0 so 'bravīcchyetī vā imān paśūn akṛṣīti //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 148, 14.0 śyetīkṛtā enaṃ paśava upatiṣṭhante 'bhy enaṃ paśava āvartante nāsmāt paśavo 'pakrāmanti ya evaṃ veda //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 150, 5.0 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JB, 1, 150, 7.0 bahuḥ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 152, 5.0 sa hekṣāṃcakre kathaṃ nv aham eṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnāṃ hanyām iti //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 154, 12.0 paśavo vā iḍā //
JB, 1, 154, 13.0 paśubhir vāva te tān akālayanta //
JB, 1, 155, 31.0 paśavo vā iḍā //
JB, 1, 155, 32.0 paśuṣv eva tat pratitiṣṭhati //
JB, 1, 156, 14.0 āśiram avanayanti paśunā caranty aivainat tena pyāyayanti //
JB, 1, 158, 9.0 tayoś catuṣpadaḥ paśūn upādadhād gāṃ cāśvaṃ cājāṃ cāviṃ ca //
JB, 1, 159, 7.0 tasmāt paśavaḥ pūrvārdhena ca jaghanārdhena ca bhūyiṣṭhaṃ bhuñjanti //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 7.0 sabhenaiva dviṣato bhrātṛvyasya tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhikurute ya evaṃ veda //
JB, 1, 160, 8.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 160, 10.0 so 'kāmayata na mat paśavo 'pakrāmeyur abhi māvarterann iti //
JB, 1, 160, 13.0 tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 160, 16.0 sabho hāvibhaḥ paśubhir bhavati ya evaṃ veda //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 28.0 bahurūpān nānārūpān paśūn avarunddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 30.0 puṣkala āṅgirasaḥ paśukāmas tapo 'tapyata //
JB, 1, 160, 33.0 tato vai sa paśūn avārunddha //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 35.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 160, 38.0 catuṣpadā vai paśavaḥ //
JB, 1, 160, 39.0 paśava uṣṇik //
JB, 1, 160, 40.0 abhi pūrvāṇām eva paśūnām avaruddhyai //
JB, 1, 165, 7.0 paśavo vā iḍā //
JB, 1, 165, 8.0 paśavaḥ kṛtsnam annādyam //
JB, 1, 165, 13.0 tad etat paśūn eva kṛtsnam annādyam avasaṃ kṛtvā yanti //
JB, 1, 172, 20.0 vāravantīyaṃ paśukāmaḥ kurvīta //
JB, 1, 172, 21.0 prajāpatiḥ paśūn asṛjata //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 172, 25.0 tad yad vāravantīyam agniṣṭomasāma bhavati paśūnām evopasthityai paśūnām anapakramāya //
JB, 1, 174, 11.0 prajā vai paśava āśīḥ //
JB, 1, 184, 22.0 kevalān vai sa tān paśūn akuruta //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 184, 23.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 186, 5.0 trīṇi puruṣa indriyāṇy ātmā prajāḥ paśavaḥ //
JB, 1, 186, 8.0 so 'bravīd rāyovājaḥ paśukāmo 'ham asmīti //
JB, 1, 186, 10.0 paśavo vā iḍā //
JB, 1, 191, 3.0 paśavo vā iḍā //
JB, 1, 191, 4.0 paśubhir vāva te tān rātrer niravāghnan //
JB, 1, 191, 12.0 aṣṭādaṃṣṭro vairūpaḥ paśukāmas tapo 'tapyata //
JB, 1, 191, 16.0 paśavo vā iḍā //
JB, 1, 191, 17.0 tato vai sa paśūn avārunddha //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 191, 19.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 191, 22.0 paśavo vā iḍā //
JB, 1, 191, 23.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 199, 14.0 pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 201, 9.0 paśavo vā ukthāni //
JB, 1, 201, 11.0 yad ukthānām antataḥ ṣoḍaśinā stuvanti vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 202, 2.0 paśavo vā ukthāni //
JB, 1, 202, 4.0 vajraṃ paśuṣu vivartayet //
JB, 1, 204, 8.0 śakvarīṣu ṣoḍaśisāma kurvīta paśukāmaḥ //
JB, 1, 204, 10.0 paśavaḥ śakvaryaḥ //
JB, 1, 204, 11.0 vajreṇaiva paśuṃ spṛṇoti paśumān bhavati //
JB, 1, 207, 12.0 sa yo haivaṃ vidvān ekena yajñakratunā caturo yajñakratūn saṃtanoty āsya catvāro vīrā jāyante sarveṣu paśuṣu pratitiṣṭhati //
JB, 1, 209, 14.0 ahorātre devā abhijitya te vajram eva paridhim akurvata paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro vā uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 213, 17.0 dvipadam eva tac catuṣpātsu paśuṣv adhyūhati //
JB, 1, 213, 18.0 tasmād dvipāc catuṣpadaḥ paśūn adhitiṣṭhati //
JB, 1, 215, 8.0 śāktyena vai śāktyāḥ paśūn avārundhata //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 215, 11.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 2.0 śrutakakṣaḥ kākṣīvataḥ paśukāmas tapo 'tapyata //
JB, 1, 217, 6.0 paśavo vā iḍā //
JB, 1, 217, 7.0 tato vai sa paśūn avārunddha //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 9.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 217, 16.0 paśavo vā iḍā //
JB, 1, 217, 17.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 223, 15.0 paśavo vā iḍā //
JB, 1, 223, 16.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 224, 16.0 paśavo ha khalu vai ghṛtaścutaḥ //
JB, 1, 224, 17.0 paśavo madhuścutaḥ //
JB, 1, 224, 18.0 paśūn vāva tau tad etābhyām avārundhātām //
JB, 1, 224, 19.0 tair u paśubhir iṣṭvā svargam eva lokam agacchatām //
JB, 1, 224, 21.0 ava paśūn runddhe gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 226, 3.0 te 'kāmayantemān eva paśūn bhūtān utsṛjemahīti //
JB, 1, 226, 7.0 paśavo vai rayiḥ //
JB, 1, 226, 8.0 tato vai te tān paśūn bhūtān udasṛjanta //
JB, 1, 226, 10.0 te haite 'tra paścād urvārupṛśnaya iti paśavaḥ //
JB, 1, 226, 11.0 tad etat paśūnām utsṛṣṭiḥ sāma //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 226, 12.0 ava paśūn runddhe bahupaśur bhavati ya evaṃ veda //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 11.0 pūrvatithir vā ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 15.0 sahasram eva paśūn avārunddha bhūmānaṃ paśūnām agacchat //
JB, 1, 227, 15.0 sahasram eva paśūn avārunddha bhūmānaṃ paśūnām agacchat //
JB, 1, 227, 17.0 ava paśūn runddhe bhūmānaṃ paśūnāṃ gacchati ya evaṃ veda //
JB, 1, 227, 17.0 ava paśūn runddhe bhūmānaṃ paśūnāṃ gacchati ya evaṃ veda //
JB, 1, 227, 21.0 tā yad antataḥ kriyante devapurām evaitad antataḥ pariharanti paśūnāṃ guptyā asurāṇām anabhyavacārāya //
JB, 1, 228, 25.0 paśavo vā iḍā //
JB, 1, 228, 26.0 paśuṣv evaitat pratitiṣṭhati //
JB, 1, 229, 25.0 uṣṇikṣu paśukāmaḥ //
JB, 1, 229, 26.0 paśavo vā uṣṇik //
JB, 1, 229, 40.0 jagatīṣu paśukāmaḥ //
JB, 1, 229, 41.0 paśavo vai jagatī //
JB, 1, 231, 7.0 ātmā vai prajā paśava etāni tṛcāni //
JB, 1, 233, 8.0 ta enaṃ samṛddhāḥ prajayā paśubhir annādyena samardhayanti //
JB, 1, 234, 11.0 sa hovācodgātaḥ kva yajñaṃ pratyatiṣṭhipaḥ kva yajamānaṃ kvāsya paśūn iti //
JB, 1, 234, 17.0 sa yat pratyavakṣyad yajamāna eva yajñaṃ pratyatiṣṭhipaṃ yajamānaṃ vāmadevye rathantare 'sya paśūn iti //
JB, 1, 242, 23.0 ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 246, 36.0 ṛtuṣu vāva prajāyate prajayā paśubhir ya evaṃ veda //
JB, 1, 250, 1.0 tad āhur yat puruṣo yoṣāṃ sambhaviṣyan parokṣaṃ nilayanam icchate 'nta evānye paśavo 'nyonyasya skandanti kiṃ tad yajñe kriyate yasmāt tat tatheti //
JB, 1, 250, 3.0 trivṛtaṃ hi stomaṃ puruṣo 'nvāyatto dhiṣṇyān anye paśava iti //
JB, 1, 257, 15.0 sa ya evam etam ūrdhvam ātman yajñaṃ tāyamānaṃ vedordhva eva prajayā paśubhī rohann eti //
JB, 1, 272, 14.0 sa ya evam etāṃ jagatīṃ bhūmānaṃ prajātim upāste bhūmānam eva prajayā paśubhir gacchati yatraiva sajāto bhavati tad grāmaṇīr bhavatīti //
JB, 1, 285, 4.0 sa hovācāṃ yad anuṣṭubham eva sarvāṇi chandāṃsy upāsmahe bṛhatīṃ paśūn yajñaṃ svargaṃ lokam iti //
JB, 1, 285, 23.0 bṛhatīṃ paśūn iti //
JB, 1, 285, 25.0 catuṣpātsu vā eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 287, 19.0 saikākṣarā punar āgacchad dīkṣāṃ ca paśūṃś cāharantī //
JB, 1, 294, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 294, 11.0 yā rāthantarī vāg āsīd bārhatān sā paśūn āviśat //
JB, 1, 295, 7.0 te ye rāthantarāḥ paśavo rāthantarīm asya te vācaṃ paśyanta upatiṣṭhante //
JB, 1, 295, 10.0 sa ya etad evaṃ veda puruṣo bṛhadrathantarayoḥ saṃkrośa ity ubhe hāsmin paśavaḥ saṃkrośante ye ca rāthantarā ye ca bārhatāḥ //
JB, 1, 296, 8.0 sa hovāca yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn prajanayataḥ //
JB, 1, 297, 2.0 tad anu paśavo 'sṛjyanta //
JB, 1, 297, 5.0 te ye rāthantarāḥ paśavas ta ādyāḥ //
JB, 1, 297, 7.0 tad yad rathantarasyarcaivāpariṣṭubhya prastauti tasmād rāthantarāḥ paśavo 'sthipratiṣṭhānā ādyāḥ //
JB, 1, 297, 8.0 atha yasmād bṛhataḥ stobhena pariṣṭubhya prastauti tasmād bārhatāḥ paśavo māṃsapratiṣṭhānā attāraḥ //
JB, 1, 297, 12.0 tad yad aṣṭākṣareṇa prathamasyā ṛcaḥ prastauty aṣṭāśaphāṃs tena paśūn garbhān dhattaḥ //
JB, 1, 300, 5.0 catuṣpadāḥ paśavaḥ //
JB, 1, 300, 31.0 paśava iḍā //
JB, 1, 300, 34.0 ta etad ātmanobhayataḥ prajāḥ paśavaḥ parigṛhītā aparāvāpāya //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo vā iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 10.0 mahādevas tasyārdhasya paśūñchamayet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo vā iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 304, 9.0 paśava iḍā //
JB, 1, 304, 10.0 paśavo bṛhatī //
JB, 1, 304, 11.0 paśubhis tat paśūn samākaroti //
JB, 1, 304, 11.0 paśubhis tat paśūn samākaroti //
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 16.0 paśavo bṛhatī //
JB, 1, 304, 17.0 prāṇam eva tat paśuṣu dadhāti //
JB, 1, 305, 16.0 paśavo vā iḍā //
JB, 1, 305, 17.0 annaṃ paśavaḥ //
JB, 1, 305, 29.0 paśava uṣṇik //
JB, 1, 305, 30.0 jīrṇā ivaitarhi tṛtīyasavane paśavo bhavanti //
JB, 1, 305, 31.0 tasmāj jīrṇaṃ paśum āhur artham enena kurvīteti //
JB, 1, 305, 33.0 atha yan nidhanena bṛhatīṃ paricakṣate yuvāna ivaitarhi paśavo bhavanty ajīrṇā iva //
JB, 1, 305, 34.0 tasmād yuvānaṃ paśum āhur jīvacaraṇī na iti //
JB, 1, 306, 37.0 paśavo vā iḍā //
JB, 1, 306, 38.0 annaṃ paśavaḥ //
JB, 1, 307, 5.0 paśava iḍā //
JB, 1, 307, 6.0 paśavo 'yaṃ lokaḥ //
JB, 1, 307, 16.0 paśava iḍā //
JB, 1, 307, 18.0 madhyato hy ayaṃ prāṇaḥ prajāḥ paśūn bhuvanāni vivaste //
JB, 1, 309, 7.0 paśava iḍā //
JB, 1, 309, 8.0 paśavo bṛhatī //
JB, 1, 309, 9.0 paśubhis tat paśūn samardhayati //
JB, 1, 309, 9.0 paśubhis tat paśūn samardhayati //
JB, 1, 309, 25.0 paśava iḍā //
JB, 1, 309, 26.0 paśavo 'cchāvākasāma //
JB, 1, 309, 35.0 paśava iḍā //
JB, 1, 309, 36.0 paśava uṣṇik //
JB, 1, 322, 20.0 tato yāni ṣoḍaśa sa eva ṣoḍaśakalaḥ paśuḥ //
JB, 1, 322, 21.0 atha yāni catvāri ta etasya paśoḥ stanāḥ //
JB, 1, 322, 22.0 sa yathā paśuṃ staninaṃ prattaṃ duhītaivam evaitena gītenaitad duhe yaṃ kāmaṃ kāmayate //
JB, 1, 323, 3.0 pratihriyamāṇam eva paśukāmo 'bhyudgāyet //
JB, 1, 323, 11.0 atha yad ṛcaṃ gāyati te paśavaḥ //
JB, 1, 323, 12.0 paśavo hy ṛk //
JB, 1, 323, 13.0 sa yad ṛcaṃ gāyāmi paśavo ma ete paśumān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 330, 8.0 kṣipraṃ prajayā paśubhiḥ prajāyā iti pratihāre pratihāra udgāteḍeti brūyāt //
JB, 1, 330, 9.0 paśavo vā iḍā //
JB, 1, 330, 11.0 āyatana eva tad etān paśūn pratiṣṭhāpayati //
JB, 1, 331, 8.0 atha yāni catvāri ta eva catuṣpadāḥ paśavaḥ //
JB, 1, 331, 9.0 tac catuṣpadaḥ paśūn avarunddhe //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 333, 24.0 atho paśavo vai vāmadevyam //
JB, 1, 339, 5.0 pāṅktāḥ paśavaḥ //
JB, 1, 339, 6.0 paśavo jagatī //
JB, 1, 339, 7.0 tān etān paśuṣu paśūn vitanoti //
JB, 1, 339, 7.0 tān etān paśuṣu paśūn vitanoti //
JB, 1, 350, 21.0 paśukāmaḥ paśūn abhyatirecayet //
JB, 1, 350, 21.0 paśukāmaḥ paśūn abhyatirecayet //
JB, 1, 350, 22.0 vaiśyasya paśumataḥ paśūn abhyatirecayet //
JB, 1, 350, 25.0 kṣatriya u vai paśūnāṃ pradātā //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 360, 2.0 tasmāt pra pūrvāḥ prajāḥ paśava oṣadhayo vanaspatayo daghyante 'thāparāḥ kalyāṇītarāḥ kalyāṇītarāḥ pratidhīyanta iti //
JB, 3, 146, 1.0 vatsaiḥ paśūn saṃvāśayanti //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 146, 12.0 āpo vā ete yat paśava iti //
JB, 3, 146, 16.0 devāsurāḥ paśuṣv aspardhanta //
JB, 3, 146, 22.0 vṛṅkte dviṣato bhrātṛvyasya paśūn ya evaṃ veda //
JB, 3, 273, 18.0 tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ //
JB, 3, 273, 19.0 paśavaś chandomāḥ paśūnām evāvaruddhyai //
JB, 3, 273, 19.0 paśavaś chandomāḥ paśūnām evāvaruddhyai //
JB, 3, 273, 27.0 iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai //
JB, 3, 273, 28.0 paśavo hi chandomāḥ //
Jaiminīyaśrautasūtra
JaimŚS, 3, 8.0 prapanne rājani yathaitam upaniḥsṛpya pūrvayā dvārā śālāṃ prapadyottarataḥ śākhām upagūhati yajamānasya paśūn pāhīti //
JaimŚS, 3, 19.0 brahmāsi subrahmaṇye parorajās te pañcamaḥ pādaḥ samudraḥ stanaś candramā vatsas tena me prasnuteṣam ūrjaṃ dhukṣva prajāṃ paśūn svargaṃ lokaṃ mahyaṃ yajamānāya dhukṣvety upāṃśu //
JaimŚS, 19, 10.0 stute paśunā caranti //
JaimŚS, 26, 8.0 teṣāṃ yāni paśau śiṣṭāni vapānte tāni gāyet //
Kauśikasūtra
KauśS, 3, 2, 14.0 eha yantu paśavo saṃ vo goṣṭhena prajāvatīḥ prajāpatir iti goṣṭhakarmāṇi //
KauśS, 3, 3, 19.0 vittiṃ bhūtiṃ puṣṭiṃ prajāṃ paśūn annam annādyam iti //
KauśS, 3, 7, 17.0 sūyavasāt sūyavase paśūn niṣṭhāpayati //
KauśS, 5, 8, 7.0 ya īśe paśupatiḥ paśūnām iti hutvā vaśām anakti śirasi kakude jaghanadeśe //
KauśS, 7, 10, 23.0 paśūpākaraṇam uttamam //
KauśS, 8, 1, 18.0 tad yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇam ākṛtiloṣṭavalmīkenāstīrya darbhaiś ca lomabhiḥ paśūnām //
KauśS, 9, 2, 1.3 jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi /
KauśS, 9, 4, 18.2 āyurdāvā dhanadāvā baladāvā paśudāvā puṣṭidāvā prajāpataye svāheti //
KauśS, 9, 4, 29.1 dvādaśarātre 'gniṃ paśunā yajeta //
KauśS, 9, 4, 34.2 hute rabhasva hutabhāga edhi mṛḍāsmabhyaṃ mota hiṃsīḥ paśūn na iti //
KauśS, 10, 2, 27.3 prakṣālyamānau subhagau supatnyāḥ prajāṃ paśūn dīrgham āyuś ca dhattām iti //
KauśS, 11, 3, 13.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 13, 43, 9.31 putrāṃś caiva paśūṃś cābhirakṣa vanaspate /
KauśS, 13, 44, 2.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
KauśS, 14, 2, 2.0 tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanas tilaudano yathopapādipaśuḥ //
KauśS, 14, 2, 9.0 paśāv upapadyamāne dakṣiṇaṃ bāhuṃ nirlomaṃ sacarmaṃ sakhuraṃ prakṣālya //
KauśS, 14, 4, 11.0 atha paśūnām upācāram //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 7.1 śvo 'nvaṣṭakyāṃ piṇḍapitṛyajñāvṛtā gopaśur ajasthālīpāko vā gogrāsamāharedapi vā kakṣam u dahed eṣā me'ṣṭakā iti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 2, 19.0 aṅgāreṣu paśukāmasya //
KauṣB, 2, 4, 17.0 tathā ha yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 3, 5, 6.0 paśavo vai prayājāḥ //
KauṣB, 3, 5, 8.0 ned rudreṇa yajamānasya paśūn prasajānīti //
KauṣB, 3, 6, 9.0 tau na paśau na some karoti //
KauṣB, 3, 6, 10.0 paśunā vai cakṣuṣmān adhvaraḥ //
KauṣB, 3, 9, 5.0 atho paśavo vā iḍā //
KauṣB, 3, 9, 6.0 paśūnām evāptyai //
KauṣB, 4, 5, 3.0 sa eṣa paśukāmasyānnādyakāmasya yajñaḥ //
KauṣB, 4, 5, 4.0 tena paśukāmo 'nnādyakāmo yajeta //
KauṣB, 4, 6, 7.0 vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti //
KauṣB, 4, 6, 9.0 teneṣṭvā prājāyata prajayā paśubhir abhi saudāsān abhavat //
KauṣB, 4, 6, 11.0 prajāyate prajayā paśubhir abhi dviṣato bhrātṛvyān bhavati //
KauṣB, 5, 9, 6.0 paśavo vā iḍā //
KauṣB, 5, 9, 7.0 ned yajamānasya paśūn pravṛṇajānīti //
KauṣB, 6, 2, 4.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 16.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 28.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 2, 40.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 8.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 20.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 32.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 6, 3, 44.0 nāsya prajāṃ nāsya paśūn nāsya bruvāṇaṃ cana //
KauṣB, 8, 1, 1.0 ātithyena ha vai devā dvipadaśca catuṣpadaśca paśūnāpuḥ //
KauṣB, 8, 1, 2.0 tatho evaitad yajamāna ātithyenaiva dvipadaśca catuṣpadaśca paśūnāpnoti //
KauṣB, 8, 2, 5.0 atha yatra paśur ālabhyate //
KauṣB, 8, 2, 7.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 8, 2, 7.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 8, 8, 26.0 paśubhya eva tad āśiṣaṃ vadate //
KauṣB, 8, 8, 27.0 tathā ha yajamānātpaśavo 'nutkrāmukā bhavanti //
KauṣB, 8, 8, 35.0 atha paśukarma tāyate //
KauṣB, 10, 1, 14.0 caturaratniḥ paśūnāṃ rūpeṇa //
KauṣB, 10, 3, 11.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 10, 3, 11.0 traiṣṭubhāḥ paśavaḥ paśūnām evāptyai //
KauṣB, 10, 3, 12.0 iti nvekayūpa ekapaśau ca //
KauṣB, 10, 3, 14.0 paśau paśāvevādhvaryuḥ saṃpreṣyati //
KauṣB, 10, 3, 14.0 paśau paśāvevādhvaryuḥ saṃpreṣyati //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 3, 15.0 paśau paśāveva yuvā suvāsāḥ parivīta āgād iti sā eva paridhānīyā sā parivīyamāṇāya //
KauṣB, 10, 4, 18.0 taṃ paśukāmaḥ kurvīta //
KauṣB, 10, 5, 2.0 tad yad upavasathe 'gnīṣomīyaṃ paśum ālabhate //
KauṣB, 10, 5, 18.0 ya evaṃ vidvān etaṃ paśum ālabhate //
KauṣB, 10, 7, 1.0 paryagniṃ paśuṃ karoti rakṣasām apahatyai //
KauṣB, 10, 7, 29.0 pitṛdevatya iva vai paśur ālabhyamāno bhavati //
KauṣB, 10, 8, 10.0 prayājān eva tat paśubhājaḥ kurvanti //
KauṣB, 10, 8, 15.0 atha yad anuṣṭubho 'gnīṣomīyasya paśoḥ puronuvākyā bhavanti //
KauṣB, 10, 8, 22.0 atha vai paśum ālabhyamānaṃ puroḍāśo 'nunirupyate //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 9, 3.0 tāsāṃ sarvāsāṃ paśāveva manāṃsyotāni bhavanti //
KauṣB, 10, 9, 6.0 tad āhur yan nānādevatāḥ paśava ālabhyante 'tha kasmād āgneyam evānvāheti //
KauṣB, 10, 9, 18.0 trayodaśa vai paśor avadānāni bhavanti //
KauṣB, 10, 9, 25.0 atha yatra paśur ālabhyate //
KauṣB, 10, 10, 7.0 pitṛdevatya iva vai paśuḥ //
KauṣB, 11, 2, 26.0 madhye bārhatāś cauṣṇihāś ca paśavaḥ //
KauṣB, 11, 2, 27.0 balena eva tad vīryeṇobhayataḥ paśūn parigṛhya yajamāne dadhāti //
KauṣB, 11, 2, 28.0 tathā yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 29.0 tad yathā ha vā asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 5, 17.0 paśavaś chandāṃsi //
KauṣB, 11, 5, 19.0 upanivartam iva vai paśavaḥ //
KauṣB, 11, 6, 10.0 abhūd eṣā ruśatpaśur ity āśīrvatyā paridadhāti //
KauṣB, 11, 6, 11.0 paśubhya eva tad āśiṣaṃ vadate //
KauṣB, 11, 6, 12.0 tathā ha yajamānāt paśavo 'nutkrāmukā bhavanti //
KauṣB, 11, 6, 17.0 paśavo vā etāni caturuttarāṇi chandāṃsi //
KauṣB, 11, 6, 19.0 adhiṣṭhāyām eva tat paśūnāṃ yajamānaṃ dadhāti //
KauṣB, 11, 6, 20.0 adhīva vai paśūn puruṣas tiṣṭhati //
KauṣB, 11, 7, 8.0 tad āhur yad imā haviryajñasya vā paśor vā sāmidhenyo 'tha kāḥ saumyasyādhvarasyeti //
KauṣB, 11, 9, 4.0 yatraitat paśavo manuṣyā vayāṃsīti vācaṃ vyālabhante purā tataḥ //
KauṣB, 12, 7, 5.0 atha paśuḥ //
KauṣB, 12, 7, 6.0 soma evaiṣa pratyakṣaṃ yat paśuḥ //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 7, 16.0 trayastriṃśat paśubhājanāḥ //
KauṣB, 12, 9, 9.0 tad u vā āhur ātmā vai paśuḥ //
KauṣB, 12, 9, 12.0 tasmāt paśum evopasaṃdhāya vanaspatir āvāhyaḥ //
KauṣB, 12, 9, 13.0 mīmāṃsitaḥ paśuḥ //
KauṣB, 13, 1, 10.0 paśavo vai haviṣpaṅktiḥ //
KauṣB, 13, 1, 11.0 paśūnām evāptyai //
KauṣB, 13, 1, 15.0 pāṅktāḥ paśavaḥ //
KauṣB, 13, 1, 17.0 yajñasya ca paśūnāṃ cāptyai //
KauṣB, 13, 1, 18.0 seyaṃ nirupyate paśūnām eva parigrahāya //
Kaṭhopaniṣad
KaṭhUp, 1, 8.1 āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān /
KaṭhUp, 1, 23.1 śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān /
Khādiragṛhyasūtra
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 3, 14.0 paśūnāṃ tvetyabhijighret //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 3, 1, 4.0 goṣṭhe paśukāmaḥ //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 7.0 saṃjñaptāyāṃ juhuyād yatpaśuriti //
KhādGS, 3, 4, 30.0 paśureva paśordakṣiṇā //
KhādGS, 3, 4, 30.0 paśureva paśordakṣiṇā //
KhādGS, 4, 1, 9.0 yathoktaṃ paśukāmaḥ //
KhādGS, 4, 1, 10.0 sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt //
KhādGS, 4, 1, 15.0 tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ //
KhādGS, 4, 3, 16.0 vatsamithunayoḥ purīṣeṇa paśukāmo 'vimithunayoḥ kṣudrapaśukāmaḥ //
KhādGS, 4, 3, 16.0 vatsamithunayoḥ purīṣeṇa paśukāmo 'vimithunayoḥ kṣudrapaśukāmaḥ //
KhādGS, 4, 4, 4.0 paśūnāṃ ced aparāhne sītāloṣṭamāhṛtya tasya prātaḥ pāṃsubhiḥ pratiṣkiran japet //
Kātyāyanaśrautasūtra
KātyŚS, 1, 2, 11.0 na niyamanimittāgnihotradarśapūrṇamāsadākṣāyaṇāgrayaṇapaśuṣu pravṛtteḥ //
KātyŚS, 1, 3, 23.0 kuśamuṣṭiṃ savyāvṛttaṃ vatsajānuṃ trivṛtaṃ mūtakāryaṃ vā paśubrahmavarcasānnādyakāmā yathāsaṃkhyam //
KātyŚS, 1, 4, 12.0 paśau mantravarṇāt //
KātyŚS, 5, 2, 10.0 paśau ca //
KātyŚS, 5, 2, 11.0 yāṃ āvaha iti vā paśau //
KātyŚS, 5, 11, 15.0 saṃvatsarepsoḥ phālgunyuddṛṣṭe śunāsīrīyeṇeṣṭvā somena paśuneṣṭyā vā yajeta paurṇamāsyām //
KātyŚS, 5, 11, 19.0 sapaśuṣu paśutantraṃ prādhānyāt //
KātyŚS, 5, 11, 19.0 sapaśuṣu paśutantraṃ prādhānyāt //
KātyŚS, 5, 11, 22.0 vaiśvadevaḥ paśuḥ //
KātyŚS, 5, 13, 1.0 tvaṣṭā rūpāṇāṃ rūpakṛd rūpapatī rūpeṇa paśūn asmin yajñe mayi dadhātu svāheti //
KātyŚS, 6, 1, 1.0 paśvijyā saṃvatsare saṃvatsare prāvṛṣi //
KātyŚS, 6, 3, 19.0 upāvīr asīti tṛṇam ādāya tena paśum upaspṛśaty upa devān iti //
KātyŚS, 6, 3, 31.0 adbhyas tveti paśuṃ prokṣaṇībhiḥ prokṣati //
KātyŚS, 6, 4, 2.0 uttarāghāram āghārya paśuṃ pūrvaṃ samanakti lalāṭāṃsaśroṇiṣu saṃ ta iti pratimantram //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 5, 3.0 ājyapaśuśāmitrān vā //
KātyŚS, 6, 5, 6.0 paśuś cānvak //
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 6, 2.0 paśoḥ prāṇāñchundhati patnī //
KātyŚS, 6, 6, 7.0 śam ahobhya iti paścāt paśor niṣiñcataḥ //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
KātyŚS, 6, 7, 1.0 viśāsti paśum anyaḥ //
KātyŚS, 6, 7, 15.0 paśuṃ cokhāyām //
KātyŚS, 6, 7, 16.0 paśudevatāyai puroḍāśa ekādaśakapālaḥ //
KātyŚS, 6, 7, 29.0 paśur dakṣiṇā dhenur varo vā mārjite //
KātyŚS, 6, 8, 7.0 paśvasī vapāvad dhṛtvā dakṣiṇataḥ pratiprasthātā vedyāṃ plakṣaśākhāsv avadyati //
KātyŚS, 6, 9, 1.0 aindraḥ prāṇa iti paśuṃ saṃmṛśati //
KātyŚS, 6, 9, 13.0 paśudevatāvanaspatibhyāṃ srugvyūhanam //
KātyŚS, 6, 10, 32.0 agnīṣomīyāt paśuṣu //
KātyŚS, 10, 1, 19.0 paśunehīty apakṛṣya dadhigharmāya dadhy āhara dakṣiṇā upāvartayeti praiṣopacayaḥ //
KātyŚS, 10, 5, 6.0 paśau saṃvadasvety upacayasthāne //
KātyŚS, 10, 7, 15.0 paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām //
KātyŚS, 10, 8, 10.0 patnīsaṃyājāḥ paśuvat //
KātyŚS, 10, 9, 20.0 paśuvad vāhutiḥ //
KātyŚS, 15, 1, 3.0 iṣṭisomapaśavo bhinnatantrāḥ kālabhedāt //
KātyŚS, 15, 4, 4.0 agnīṣomīyasya paśupuroḍāśam anu devasūhavīṃṣi nirvapati yajapraiṣāṇi //
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād vā pūrvāparā ūrmī //
KātyŚS, 15, 6, 24.0 paśūnāṃ raso 'sīti varāhopanahā upamuñcate //
KātyŚS, 15, 9, 31.0 paśuṣu vā //
KātyŚS, 15, 10, 1.0 tripaśuḥ paśubandhaḥ śvaḥ //
KātyŚS, 20, 2, 10.0 paśuvad utsarjanaṃ niraṣṭe 'śvaśate //
KātyŚS, 20, 3, 10.0 paśvādau prajāpatinā sutyāsu //
KātyŚS, 20, 4, 23.0 ekādaśinyau savanīyāḥ paśavo bhavanti //
KātyŚS, 20, 6, 8.0 upagṛhṇāty apāṃ perur agniḥ paśur iti //
KātyŚS, 20, 7, 19.0 chāgosrameṣāḥ paśvabhidhānād yathāliṅgam //
KātyŚS, 20, 7, 28.0 sarpaṇaprabhṛty ā paśvāsādanāt kṛtvā //
KātyŚS, 20, 8, 30.0 pratyṛtu paśūn ālabhate ṣaṭṣaḍ vasantādy āgneyān aindrān pārjanyān mārutān vā maitrāvaruṇān aindravaiṣṇavān aindrābārhaspatyān //
KātyŚS, 21, 1, 6.0 paśūn upākariṣyann atirātre deva savitar iti pratyṛcaṃ tisro juhoti //
Kāṭhakagṛhyasūtra
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 19, 4.0 asaṃbhave tv ekapaśuḥ //
KāṭhGS, 19, 6.0 yathāsthānaṃ paśur yathāsthānam avadānāni tathā haviḥ //
KāṭhGS, 24, 10.0 śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti //
KāṭhGS, 24, 19.7 tṛṇāny attv ity uktvā tām utsṛṣṭāṃ paśum aṅgaṃ vā //
KāṭhGS, 29, 1.3 annaṃ paśūnāṃ prāṇo 'nnaṃ jyeṣṭhaṃ bhiṣak smṛtam /
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 46, 9.0 tulyena pūrṇāhutī hutvāgneyena sthālīpākena paśunā vā yajeta //
KāṭhGS, 51, 1.0 atha paśukalpa uktaḥ //
KāṭhGS, 51, 5.0 prāg ājyabhāgābhyāṃ darbheṇa paśum upākaroti prokṣati pāyayati paryagniṃ karoti //
KāṭhGS, 52, 6.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā bhavāya śarvāyeśānāyeśvarāya paśupataye 'dhipataya iti gām upākaroti paśuṃ vā //
KāṭhGS, 62, 1.0 gavā ced aṣṭakā syāt paśunā vā tad uktam //
KāṭhGS, 68, 1.0 athetarasya paśuśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
Kāṭhakasaṃhitā
KS, 3, 6, 1.0 ghṛtenāktau paśuṃ trāyethām //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 2, 27.0 agniṃ vai paśavo 'nūpatiṣṭhante //
KS, 6, 2, 28.0 paśūn agniḥ //
KS, 6, 2, 29.0 prainaṃ paśavo viśanti //
KS, 6, 2, 30.0 pra paśūn viśati ya evaṃ veda //
KS, 6, 2, 41.0 oṣadhibhyo 'dhi paśavaḥ //
KS, 6, 2, 42.0 paśubhyo adhi prajāḥ //
KS, 6, 3, 47.0 pratiṣiktaṃ paśukāmasyāpratiṣiktaṃ brahmavarcasakāmasya //
KS, 6, 3, 53.0 īśvaram asyāśāntaṃ śucā paśūn nirdahaḥ //
KS, 6, 3, 54.0 pratiṣiktaṃ paśukāmasya //
KS, 6, 4, 18.0 catuṣpada evāsmai paśūn na ... //
KS, 6, 4, 19.0 dvipada evāsmai paśūn yacchati //
KS, 6, 4, 20.0 paśūn me yaccheti //
KS, 6, 4, 22.0 paśavo vai gārhapatyaḥ paśavaḥ payaḥ //
KS, 6, 4, 22.0 paśavo vai gārhapatyaḥ paśavaḥ payaḥ //
KS, 6, 4, 23.0 paśūnām evaiṣā yatiḥ //
KS, 6, 5, 5.0 tāḥ paśavo nāliśanta //
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 6, 54.0 paśur eva bhūtvā sambhavati //
KS, 6, 6, 55.0 aharahar vai paśavas sambhavanto 'tha medhyāḥ //
KS, 6, 7, 32.0 ud ahaṃ prajayā pra paśubhir bhūyāsam iti //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 6, 8, 26.0 paśavo vai pūṣā paśavo 'ntarikṣam //
KS, 6, 8, 26.0 paśavo vai pūṣā paśavo 'ntarikṣam //
KS, 6, 8, 27.0 paśūn evāvarunddhe //
KS, 7, 4, 37.0 upasthāyukā enaṃ paśavo bhavanti //
KS, 7, 4, 38.0 paśur vā agniḥ //
KS, 7, 6, 4.0 gāyatryā vasavas triṣṭubhā rudrā jagatyādityā ambhas stheti paśavaḥ indhānā iti manuṣyāḥ //
KS, 7, 6, 18.0 paśavo vā agneḥ priyaṃ dhāma //
KS, 7, 6, 19.0 paśubhir evainaṃ samardhayati //
KS, 7, 7, 10.0 paśavo vai revatīḥ //
KS, 7, 7, 11.0 paśava etad yad antarāgnī //
KS, 7, 7, 18.0 upopaivainaṃ paśavo yanti //
KS, 7, 7, 22.0 paśavo vā ambhaḥ paśavo 'ntarikṣam //
KS, 7, 7, 22.0 paśavo vā ambhaḥ paśavo 'ntarikṣam //
KS, 7, 7, 23.0 paśuṣv eva pratitiṣṭhati //
KS, 7, 7, 24.0 bibhyati vai devebhyaḥ paśavaḥ //
KS, 7, 7, 39.0 vatsanikāntāḥ paśavaḥ //
KS, 7, 7, 40.0 paśūnām anukśātyai //
KS, 7, 7, 41.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 7, 8, 6.0 tasmād api ye 'lpāḥ paśavas te naktaṃ bahava iva dṛśyante //
KS, 7, 8, 11.0 ya āhitāgnis so 'sya paśūn upajāyamānān hinasti //
KS, 7, 8, 36.0 sapta grāmyāḥ paśavaḥ //
KS, 7, 8, 40.0 ūrjam eva gṛheṣu paśuṣv ātman dhatte //
KS, 7, 8, 49.0 vatsanikāntāḥ paśavaḥ //
KS, 7, 8, 50.0 paśūnām anukśātyai //
KS, 7, 8, 51.0 abhikā enaṃ paśavo bhavanti //
KS, 7, 9, 50.0 pūṣā mā paśupāḥ pātu //
KS, 7, 9, 53.0 antarikṣaṃ paśupāḥ //
KS, 7, 10, 9.0 te rātryāṃ bhūtāyāṃ paśūn nāpaśyan //
KS, 7, 10, 13.0 arekṇasyat paśuṣu //
KS, 7, 10, 17.0 paśūnām anukśātyai //
KS, 7, 10, 18.0 nāsmāt paśavas tiro bhavanti ya evaṃ veda //
KS, 8, 1, 17.0 puṣṭim eva prajāyāḥ paśūnāṃ gacchati //
KS, 8, 1, 61.0 ūrjaṃ paśūn upādhatte //
KS, 8, 1, 78.0 tasmād iṣṭyā vāgrāyaṇena vā paśunā vā somena vā pūrṇamāse vāmāvasyāyāṃ vā yajeta //
KS, 8, 2, 7.0 paśūnāṃ vā etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 2, 9.0 paśūnām eva priyaṃ dhāmopāpnoti //
KS, 8, 2, 39.0 prathata eva prajayā paśubhiḥ //
KS, 8, 2, 40.0 nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad avyā anyad ajāyā anyat puruṣasyāpo 'nnam //
KS, 8, 5, 45.0 vahino vai paśavo bhuñjanti //
KS, 8, 6, 2.0 yo vā asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 4.0 tā evāsyaitad vyākṛtya yathāyoni pratiṣṭhāpyādhatte vi pāpmanāvartate 'ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 7, 23.0 tebhyo devāḥ paśūn pratyuhyāhavanīyam abhyudakrāman //
KS, 8, 7, 45.0 prathate prajayā paśubhir ya evaṃ veda //
KS, 8, 8, 48.0 prāṇād adhi paśavaḥ prajāyante //
KS, 8, 8, 50.0 paśūn evāsmai tena prajanayati //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 8, 76.0 paśavo vā etāni havīṃṣi //
KS, 8, 8, 79.0 yad amno 'nunirvaped rudrāya paśūn apidadhyād apaśus syāt //
KS, 8, 9, 5.0 tasya yā pavamānā tanūr āsīt paśūṃs tayā prāviśat //
KS, 8, 9, 9.0 prāṇena paśavo yatāḥ //
KS, 8, 9, 11.0 paśūn evāsmai tena yacchati //
KS, 8, 9, 12.0 eṣā vā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 17.0 sapaśum evainaṃ pāvayati //
KS, 8, 10, 26.0 adityai ghṛte carum amāvasyāyāṃ paśukāmo 'nunirvapet //
KS, 8, 10, 28.0 asyām adhi paśavaḥ prajāyante //
KS, 8, 10, 30.0 yajñamukham evālabhya paśūn avarunddhe //
KS, 8, 10, 32.0 ācaturaṃ hīme paśavaḥ //
KS, 8, 15, 33.0 tvaṣṭā paśukāma ādhatta //
KS, 8, 15, 34.0 ta ime tvāṣṭrāḥ paśavaḥ //
KS, 9, 1, 22.0 ācaturaṃ hīme paśavaḥ //
KS, 9, 1, 51.0 ūrjā vā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 1, 52.0 punar evorjaṃ paśūn avarunddhe //
KS, 9, 2, 15.0 etāṃ somasyājyabhāgasya loke kuryāt prajākāmasya vā paśukāmasya vā //
KS, 9, 3, 34.0 paśavo 'smin //
KS, 9, 11, 47.0 taṃ setuṃ kṛtvā tat paśavo 'sṛjyanta //
KS, 9, 13, 7.0 paśuyajñaṣ ṣaḍḍhotā //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 21.0 pañcahotrā yājayet paśukāmam //
KS, 9, 14, 22.0 pañcahotrā vai devāḥ paśūn asṛjanta //
KS, 9, 14, 23.0 sarvān evāsmai paśūñ janayati //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 9, 14, 42.0 pañcahotrā paśūn asṛjanta //
KS, 9, 14, 43.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 14, 57.0 pañcahotrā paśūn asṛjanta //
KS, 9, 14, 58.0 bhrātṛvyam eva parāṇudya paśūn sṛjate //
KS, 9, 15, 56.0 abhi bhrātṛvyasya gṛhān abhi paśūn ārohati //
KS, 9, 15, 57.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
KS, 9, 15, 62.0 prajaniṣṇuḥ prajayā ca paśubhiś ca bhavati //
KS, 10, 1, 21.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapet paśum ālapsyamānaḥ //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 22.0 vyṛddhena vā eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 25.0 devatāś caiva yajñaṃ cāvarudhya paśum ālabhate //
KS, 10, 8, 7.0 indrāyendriyavata ekādaśakapālaṃ nirvapet paśukāmaḥ //
KS, 10, 8, 8.0 indriyaṃ vai paśavaḥ //
KS, 10, 8, 9.0 indraḥ paśūnāṃ pradātā //
KS, 10, 8, 11.0 so 'smai paśūn prayacchati //
KS, 10, 11, 1.0 prajāpatiḥ paśūn asṛjata //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 10.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 11.0 prājāpatyaṃ caruṃ nirvaped gārmutam apsu paśukāmaḥ //
KS, 10, 11, 12.0 apakrāntā vā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 12.0 apakrāntā vā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 13.0 prajāpatiḥ paśūnāṃ pradātā //
KS, 10, 11, 15.0 so 'smai paśūn punar upāvartayati //
KS, 10, 11, 18.0 prajāpatiḥ paśūn sṛṣṭvā teṣāṃ pūṣaṇam adhipām akarot //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 29.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 30.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutam apsu prajākāmo vā paśukāmo vā //
KS, 10, 11, 35.0 vindate prajā vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 10, 11, 52.0 dvipadaś caiva catuṣpadaś ca paśūn avarunddhe //
KS, 11, 2, 23.0 tena paśukāmo yajeta //
KS, 11, 2, 26.0 indraḥ paśūnāṃ pradātā //
KS, 11, 2, 28.0 so 'smai paśūn prayacchati //
KS, 11, 2, 30.0 paśavo vai saṃsṛṣṭam //
KS, 11, 2, 31.0 paśūn evāvarunddhe //
KS, 11, 2, 33.0 indraḥ paśūnāṃ pradātā //
KS, 11, 2, 36.0 prajāpatiḥ paśūnāṃ yoniḥ //
KS, 11, 2, 40.0 so 'smai paśūn prayacchati //
KS, 11, 2, 43.0 paśavo vai revatī //
KS, 11, 2, 44.0 paśavaś śakvarī //
KS, 11, 2, 45.0 paśūn evāvarunddhe //
KS, 11, 2, 50.0 śākvarāḥ paśavaḥ //
KS, 11, 2, 51.0 paśūn evāvarunddhe //
KS, 11, 2, 54.0 sarva eva bhūtvā paśūn upaiti //
KS, 11, 2, 66.0 ahorātre paśavo 'nuprajāyante //
KS, 11, 2, 70.0 etadrūpā vai paśavaḥ //
KS, 11, 2, 72.0 sarūpān eva paśūn avarunddhe //
KS, 11, 2, 78.0 paśūn evāvarudhyāyur upaiti //
KS, 11, 2, 95.0 sarvān eva paśūn avarunddhe //
KS, 11, 2, 101.0 tayaiva sarvān paśūn avarunddhe //
KS, 11, 5, 45.0 saumāpauṣṇaṃ caruṃ paśukāmo 'nunirvapet //
KS, 11, 5, 47.0 paśavaḥ pūṣā //
KS, 11, 5, 48.0 svām eva devatāṃ paśubhir baṃhayate //
KS, 11, 5, 84.0 saumāraudraṃ caruṃ nirvapet prajākāmo vā paśukāmo vā //
KS, 11, 5, 89.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 12, 1, 23.0 paśur vai puruṣaḥ //
KS, 12, 1, 24.0 paśuḥ puroḍāśaḥ //
KS, 12, 1, 25.0 paśunaiva paśuṃ spṛṇoti //
KS, 12, 1, 25.0 paśunaiva paśuṃ spṛṇoti //
KS, 12, 1, 59.0 payasyayā yajeta paśukāmaḥ //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 12, 1, 67.0 payaḥ paśavaḥ //
KS, 12, 1, 72.0 paśūn evāsmai samūhati //
KS, 12, 2, 15.0 āmanasya devā ye putrāso ye paśavas samanaso yān ahaṃ kāmaye hṛdā te māṃ kāmayantāṃ hṛdā tān ma āmanasas kṛdhi svāhā //
KS, 12, 2, 24.0 etayā yajeta paśukāmaḥ //
KS, 12, 2, 25.0 etayā vai devā asurāṇāṃ paśūn samagṛhṇan //
KS, 12, 2, 26.0 tato vai te paśavaḥ parābhavan //
KS, 12, 2, 27.0 paśūn eva bhrātṛvyasya saṃgṛhṇāti //
KS, 12, 2, 28.0 so 'syāpaśuḥ parābhavati //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 12, 5, 39.0 paśavo vai bṛhatī //
KS, 12, 5, 41.0 rudrāya paśūn apidadhyāt //
KS, 12, 5, 45.0 anuṣṭub anuvākyā syāt paṅktir yājyā prajākāmasya vā paśukāmasya vā //
KS, 12, 8, 8.0 paśukāmo devikābhir yajeta //
KS, 12, 8, 18.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 27.0 tasmād evāsmai mithunāt paśūn prajanayati //
KS, 12, 8, 48.0 paśum ālabheta //
KS, 12, 8, 51.0 vīrasthā vā anye paśavaḥ //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 12, 8, 64.0 paśavaś chandāṃsi //
KS, 12, 8, 65.0 atraiṣa jaghanyaṃ paśūn paśyati yatrainān vibhajati //
KS, 12, 12, 29.0 yad anyadevatyāḥ paśavo bhavanti //
KS, 12, 13, 42.0 etam eva saumāpauṣṇam ālabheta prajākāmo vā paśukāmo vā //
KS, 12, 13, 47.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāyālabhate //
KS, 13, 1, 50.0 etāvanto vai grāmyāḥ paśavaḥ //
KS, 13, 2, 21.0 prajāpatiḥ paśūn sṛṣṭvā varuṇaṃ varam abhyasṛjat //
KS, 13, 2, 47.1 paśuṃ badhnāmi varuṇāya rājña indrāya bhāgam ṛṣabhaṃ kevalo hi /
KS, 13, 3, 14.0 aindram utpṛṣṭim ālabheta paśukāmaḥ //
KS, 13, 3, 21.0 pra sahasraṃ paśūn āpnoti //
KS, 13, 3, 23.0 yadā sahasraṃ paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta //
KS, 13, 3, 68.0 āgneyā vai paśavaḥ //
KS, 13, 3, 79.0 tasmād ya ekāṣṭakāyāṃ paśūnāṃ jāyate sa vīryāvān bhavati //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 13, 5, 15.0 sva evāsya tena paśuḥ //
KS, 13, 5, 30.0 sva evāsya tena paśuḥ //
KS, 13, 6, 12.0 tvāṣṭram aṃsepādam ālabheta paśukāmaḥ //
KS, 13, 6, 16.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 7, 77.0 tvāṣṭraṃ vipuṃsakam ālabheta prajākāmo vā paśukāmo vā //
KS, 13, 7, 84.0 so 'smā etasmān mithunāt paśūn prajanayati //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
KS, 13, 10, 19.0 yan nāvadyet paśor ālabdhasya nāvadyed ārtim ārchet //
KS, 13, 10, 24.0 etāvān vai paśuḥ //
KS, 13, 10, 25.0 yāvān eva paśus tasyāvadyati //
KS, 13, 10, 34.0 paśor āptyai //
KS, 13, 10, 37.0 evam eva hi paśur loma carma māṃsam asthi majjā //
KS, 13, 10, 38.0 paśum evāpnoti //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 13, 10, 56.0 vyṛddhena vā eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 12, 67.0 tasmāt kikkiṭākāraṃ grāmyāḥ paśava upatiṣṭhante //
KS, 13, 12, 70.0 pāṅktāḥ paśavaḥ //
KS, 13, 12, 71.0 yāvān eva paśus taṃ svargaṃ lokaṃ gamayati //
KS, 14, 5, 35.0 paśuṣu turīyam //
KS, 14, 5, 39.0 yā paśuṣu tasyā yad atyaricyata tāṃ brāhmaṇe nyadadhuḥ //
KS, 14, 5, 43.0 yā paśuṣu tayarteyajñam //
KS, 14, 8, 35.0 paśavo vai bastājinam //
KS, 14, 8, 37.0 paśuṣv eva pratitiṣṭhati //
KS, 14, 9, 3.0 athaite paśavaḥ //
KS, 14, 9, 44.0 saptadaśaite prājāpatyāḥ paśava ālabhyante //
KS, 15, 5, 34.0 rudraḥ paśūnām //
KS, 19, 2, 13.0 tasmād eṣa samāvat paśūnāṃ reto dadhānānāṃ kaniṣṭhaḥ //
KS, 19, 2, 27.0 raudrā vai paśavaḥ //
KS, 19, 2, 28.0 rudram eva paśūn niryācyātmane karma kurute //
KS, 19, 3, 10.0 lomabhir ubhayādataḥ paśūn ati dadbhir anyatodataḥ //
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
KS, 19, 3, 14.0 tasmāt paśavo 'nurūpā jāyante //
KS, 19, 5, 37.0 tasmād eṣa paśūnāṃ bhārabhāritamaḥ //
KS, 19, 5, 71.0 āraṇyān eva paśūñ śucārpayati //
KS, 19, 5, 72.0 yad grāmyais saṃsṛjed grāmyān paśūñ śucārpayet //
KS, 19, 5, 73.0 tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭhāḥ //
KS, 19, 8, 1.0 athaite 'gnibhyaḥ kāmebhyaḥ paśava ālabhyante //
KS, 19, 8, 5.0 yat paśūn nālabhetānavaruddhā asya paśavas syuḥ //
KS, 19, 8, 5.0 yat paśūn nālabhetānavaruddhā asya paśavas syuḥ //
KS, 19, 8, 8.0 yat paśūn ālabhate tenaiva paśūn avarunddhe //
KS, 19, 8, 8.0 yat paśūn ālabhate tenaiva paśūn avarunddhe //
KS, 19, 8, 15.0 aindrā vā ete paśavo ye muṣkarāḥ //
KS, 19, 8, 22.0 sarvān vā eṣa paśūn praty ālabhyate //
KS, 19, 8, 23.0 yat tūparo 'śvaṃ tena paśūnāṃ praty ālabhyate //
KS, 19, 8, 25.0 yad aṣṭāśapho 'ṣṭāśaphān paśūṃs tena //
KS, 19, 8, 32.0 vāyur vai paśūnāṃ priyaṃ dhāma //
KS, 19, 8, 34.0 yad vāyavya etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 8, 39.0 yad vāyavyaḥ paśus tena vāyor naiti //
KS, 19, 10, 15.0 paśavaś chandāṃsi //
KS, 19, 10, 16.0 annaṃ paśavaḥ //
KS, 19, 10, 17.0 paśūn evānnādyam avarunddhe //
KS, 19, 11, 54.0 tasmād grāmyāḥ paśavas sāyam araṇyād grāmam āyānti //
KS, 19, 11, 56.0 catuṣpādā hi paśavaḥ //
KS, 19, 12, 52.0 ūrjā vā eṣa paśubhir vyṛdhyate yo 'psu bhasma pravapati //
KS, 19, 12, 53.0 punar ūrjā saha rayyeti punar evorjaṃ paśūn avarunddhe //
KS, 19, 12, 55.0 sa bodhi sūrir maghaveti tasmāt paśavaḥ prertvānaś caritvā punar etya yathālokaṃ niṣīdanti //
KS, 20, 1, 41.0 pāṅktāḥ paśavaḥ //
KS, 20, 1, 42.0 yajñaṃ caiva paśūṃś cāvarunddhe //
KS, 20, 3, 23.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 3, 25.0 yad udīca utsṛjed rudrāya paśūn apidadhyād apaśus syāt //
KS, 20, 3, 29.0 sūryo vai paśūnāṃ prāṇaḥ //
KS, 20, 4, 11.0 paśavo vā uttaravediḥ //
KS, 20, 4, 12.0 paśūn evāvarunddhe //
KS, 20, 4, 18.0 aṣṭāśaphāḥ paśavaḥ //
KS, 20, 4, 19.0 paśūn evāvarunddhe //
KS, 20, 4, 22.0 samudrāt paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 20, 4, 22.0 samudrāt paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 20, 4, 26.0 paśur vā agnir vajraś śarkarāḥ //
KS, 20, 4, 27.0 yac charkarābhiḥ pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
KS, 20, 4, 28.0 tasmāt paśavo vajreṇa vidhṛtāḥ //
KS, 20, 4, 37.0 saptabhis saptabhiḥ paśukāmasya //
KS, 20, 4, 39.0 prāṇebhyo 'dhi paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 20, 4, 39.0 prāṇebhyo 'dhi paśavaḥ prajāyante paśūnāṃ prajātyai //
KS, 20, 5, 35.0 yat samīcīnam itaraiś śīrṣair upadadhyād grāmyān paśūn daṃśukās syur yad viṣūcīnam āraṇyān //
KS, 20, 6, 1.0 yāṃ vā avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
KS, 20, 6, 17.0 paśur vā agniḥ //
KS, 20, 6, 18.0 na paśava āyavase ramante //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
KS, 20, 6, 23.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etām upadhatte //
KS, 20, 6, 25.0 etayā vai devā asurāṇāṃ vāmaṃ paśūn avṛñjata //
KS, 20, 6, 26.0 vāmam evaitayā paśūn bhrātṛvyasya vṛṅkte //
KS, 20, 7, 1.0 medho vā eṣa paśūnāṃ yat kūrmaḥ //
KS, 20, 7, 2.0 yat kūrmam upadadhāty etam evainaṃ medham abhisaṃjānānāḥ paśava upatiṣṭhante //
KS, 20, 7, 12.0 medho vā eṣa paśūnām ūrg dadhi //
KS, 20, 7, 13.0 yad dadhnābhyanakti paśūnām eva medha ūrjaṃ dadhāti //
KS, 20, 7, 14.0 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
KS, 20, 7, 15.0 yaj jīvantaṃ kūrmam upadadhāti tenaivainaṃ paśucitaṃ karoti //
KS, 20, 8, 27.0 puruṣo ha tvai sahasraṃ paśūn yacchati //
KS, 20, 8, 28.0 sahasram anye paśavaḥ //
KS, 20, 8, 30.0 athaitāni paśuśīrṣāṇi //
KS, 20, 8, 32.0 tato vai sāhasrīṃ puṣṭiṃ paśūnāṃ jagāma //
KS, 20, 8, 33.0 gacchati sāhasrīṃ puṣṭiṃ paśūnāṃ ya evaṃ vidvān etā upadhatte //
KS, 20, 8, 37.0 samīca evāsmin paśūn dadhāti //
KS, 20, 8, 39.0 vimukhān evāsmāt paśūn karoti //
KS, 20, 8, 40.0 nāntarā paśuśīrṣāṇi vyaveyād adhvaryuḥ //
KS, 20, 8, 48.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 8, 50.0 amum āraṇyam anu te diśāmīti grāmyebhya eva paśubhya āraṇyān paśūñ śucam anūtsṛjati //
KS, 20, 8, 51.0 tasmād ete samāvat paśūnāṃ prajāyamānānāṃ kaniṣṭhāḥ //
KS, 20, 9, 1.0 paśur vā agniḥ //
KS, 20, 9, 2.0 paśor eṣa yonir vikriyate //
KS, 20, 9, 5.0 yadā vai paśus saṃvartate 'tha jāyate //
KS, 20, 9, 6.0 paśavaś chandasyāḥ //
KS, 20, 9, 7.0 yad apasyā anu chandasyā upadadhāti paśūnāṃ prajātyai //
KS, 20, 9, 9.0 pāṅktāḥ paśavaḥ //
KS, 20, 9, 10.0 yāvān eva paśus taṃ prajanayati //
KS, 20, 9, 19.0 tasmāt purastāt pratyaṅ paśur jāyate //
KS, 20, 9, 25.0 paśavo vai chandasyā uttarādāyatanāḥ paśavaḥ //
KS, 20, 9, 25.0 paśavo vai chandasyā uttarādāyatanāḥ paśavaḥ //
KS, 20, 9, 26.0 paśūn eva prajātān svam āyatanam abhiparyūhati paśūnām ahiṃsāyai //
KS, 20, 9, 26.0 paśūn eva prajātān svam āyatanam abhiparyūhati paśūnām ahiṃsāyai //
KS, 20, 9, 31.0 tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate //
KS, 20, 9, 35.0 tasmāt prāṅ paśuḥ prāṇiti //
KS, 20, 9, 44.0 tasmāt prāṅ paśuḥ paśyati //
KS, 20, 9, 48.0 tasmād uttarāt paśur bhūyaś śṛṇoti //
KS, 20, 9, 54.0 tasmād akṣṇayāṅgāni paśavo haranto yanti //
KS, 20, 10, 33.0 paśavo vai vayasyāḥ //
KS, 20, 10, 34.0 yad apasyā anu vayasyā upadadhāti tasmāt paśavo nānāmanaso nānāvratāḥ //
KS, 20, 10, 37.0 saṃjñānaṃ vā etat paśūnāṃ yad āpaḥ //
KS, 20, 10, 38.0 paśūnām eva saṃjñāne 'gniṃ cinute //
KS, 20, 10, 41.0 paśūnām evāsaṃjñāne 'gniṃ cinute //
KS, 20, 10, 44.0 tasmāt purastāt paśur aṇīyān //
KS, 20, 10, 47.0 tasmāt purastāt paśūnāṃ mūrdhā //
KS, 20, 10, 48.0 pañca pañcābhitaḥ paśos sayatvāya //
KS, 20, 10, 49.0 tasmāt prāṅ paśuḥ pravaṇaḥ //
KS, 20, 10, 57.0 tasmāt puruṣaḥ paśūnām adhipatiḥ //
KS, 20, 11, 46.0 bārhatāḥ paśavaḥ //
KS, 20, 11, 48.0 paśavo 'ntarikṣam //
KS, 20, 11, 49.0 paśuṣv eva paśūn dadhāti //
KS, 20, 11, 49.0 paśuṣv eva paśūn dadhāti //
KS, 21, 2, 26.0 virājam eva paśuṣūttamāṃ dadhāti //
KS, 21, 4, 9.0 paśavo vai chandāṃsi //
KS, 21, 4, 11.0 paśūn eva vāmaṃ bhrātṛvyasya vṛṅkte //
KS, 21, 4, 14.0 yad gārhapatya upadadhyād bhrātṛvye vāmaṃ paśūn dadhyāt //
KS, 21, 4, 16.0 ātmann eva vāmaṃ paśūn dhatte //
KS, 21, 4, 20.0 paśur vā agniḥ //
KS, 21, 4, 21.0 agnimukhān prajāpatiḥ paśūn asṛjata //
KS, 21, 4, 22.0 yat pañca citayaḥ tasmāt pāṅktāḥ paśava ucyante //
KS, 21, 4, 32.0 tasmād vairājāḥ paśava ucyante //
KS, 21, 4, 54.0 samūhyaṃ cinvīta paśukāmaḥ //
KS, 21, 4, 55.0 paśavo vai purīṣam //
KS, 21, 4, 56.0 paśūn evāsmai samūhati //
KS, 21, 4, 58.0 paśavo vā uttaravediḥ //
KS, 21, 4, 59.0 paśūn evāvarunddhe //
KS, 21, 6, 40.0 paśur vā agniḥ //
KS, 21, 6, 50.0 yaṃ dviṣyāt tasya saṃcare paśūnāṃ nyasyet //
KS, 21, 6, 51.0 yaḥ prathamaḥ paśur ākrāmati ta ārtim ārchanti //
KS, 21, 7, 21.0 na grāmyān paśūn hinasti nāraṇyān //
KS, 21, 7, 74.0 prāṇair vā eṣa paśubhir vyṛdhyate yo 'gniṃ cinute //
KS, 21, 7, 78.0 paśavo varivaḥ //
KS, 21, 7, 79.0 prajayā caivainaṃ paśubhiś ca samardhayati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 6.0 yajamānasya paśūn pāhi //
MS, 1, 1, 11, 1.5 vācaṃ paśūn mā nirmārjīḥ /
MS, 1, 2, 3, 8.8 yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra /
MS, 1, 2, 5, 5.6 sahasrapoṣaṃ puṣyantī parameṇa paśunā krīyasva /
MS, 1, 2, 15, 1.18 ghṛtenāktau paśūṃstrāyethām //
MS, 1, 2, 15, 5.4 svaḥ paśubhyaḥ /
MS, 1, 2, 15, 5.8 lokaṃ paśubhyaḥ /
MS, 1, 2, 15, 5.12 nāthaṃ paśubhyaḥ /
MS, 1, 2, 15, 5.16 gātuṃ paśubhyaḥ //
MS, 1, 2, 15, 7.2 pāśāt paśuṃ pramuñcata bandhād yajñapatiṃ pari //
MS, 1, 2, 15, 8.1 aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi /
MS, 1, 3, 2, 1.25 paśūn me tarpayata /
MS, 1, 3, 12, 4.1 saṃjagmānau divā pṛthivyā śukrau śukraśociṣau tau devau śukrāmanthinā āyur yajñe dhattam āyur yajñapatau pumāṃsaṃ garbham ādhattaṃ gavīṇyoḥ prāṇān paśuṣu yacchataṃ śukrasyādhiṣṭhānam asi manthino 'dhiṣṭhānam asi nirastaḥ śaṇḍo nirasto markaḥ saha tena yaṃ dviṣmaḥ //
MS, 1, 4, 2, 12.0 pratīcyā diśā gṛhāḥ paśavo mārjayantām //
MS, 1, 4, 2, 27.0 sam ahaṃ paśubhiḥ //
MS, 1, 4, 2, 28.0 saṃ mayā paśavaḥ //
MS, 1, 4, 6, 15.0 ete vā etasya prajāyāḥ paśūnām īśate //
MS, 1, 4, 7, 15.0 aghātukaḥ paśupatiḥ paśūn //
MS, 1, 4, 7, 17.0 aghātukaḥ paśupatiḥ paśūn //
MS, 1, 4, 7, 30.0 sa vai hitvā prajāṃ ca paśūṃś ca svar eti //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 4, 8, 18.0 paśavo vai vedaḥ //
MS, 1, 4, 8, 20.0 eṣa khalu vai paśūnāṃ loko yad antarāgnī //
MS, 1, 4, 8, 21.0 sve vā etalloke yajamāno bhrātṛvyasya paśūn vṛṅkte //
MS, 1, 4, 9, 10.0 pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilam //
MS, 1, 4, 9, 11.0 paśūn evāgrahīt //
MS, 1, 4, 10, 2.0 yad antarāgnī tat paśūnām //
MS, 1, 4, 10, 28.0 ubhayāṃs tena paśūn avarunddhe grāmyāṃś cāraṇyāṃś ca //
MS, 1, 4, 13, 43.0 paśavo vā āhutayo //
MS, 1, 4, 13, 46.0 yat saha juhuyād rudrāyāsya paśūn apidadhyāt //
MS, 1, 4, 13, 48.0 atho evam asya rudraḥ paśūn anabhimānuko bhavati //
MS, 1, 4, 14, 15.0 iti prajā vā ādhītaṃ paśavā ādhītiḥ //
MS, 1, 5, 4, 10.2 pūṣā mā paśupāḥ pātu /
MS, 1, 5, 6, 18.0 śākvarāḥ paśavaḥ //
MS, 1, 5, 6, 19.0 paśūn evāvarunddhe //
MS, 1, 5, 6, 21.0 paśur hy agniḥ //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 31.0 vatsanikāntā hi paśavaḥ //
MS, 1, 5, 10, 13.0 catuṣpādo vai paśavaḥ //
MS, 1, 5, 10, 16.0 gṛheṣu caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 5, 11, 15.0 aindrā vai paśavaḥ //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 5, 12, 19.0 sā vai rātriḥ sṛṣṭā paśūn abhisamamīlat //
MS, 1, 5, 12, 20.0 te devāś chandobhir eva paśūn anvapaśyan //
MS, 1, 5, 12, 22.0 yad upatiṣṭhate chandobhir vā etat paśūn anupaśyati //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 5, 12, 27.0 yad upatiṣṭhate chandobhir vā etad varuṇāt paśūn pramuñcati //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 6.0 āhavanīyāyaiva paśūn paridāya praiti //
MS, 1, 5, 14, 18.0 paśavaḥ pūṣā //
MS, 1, 5, 14, 22.1 paśūn me śaṃsyājugupas tān me punar dehi /
MS, 1, 5, 14, 23.1 āhavanīyenaiva paśūn guptān ātman dhatte //
MS, 1, 5, 14, 31.0 paśavaḥ pūṣā //
MS, 1, 6, 1, 4.1 prajā agne saṃvāsayehāśāś ca paśubhiḥ saha /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 48.0 na vā anūṣarihaḥ paśavo reto dadhate //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 4, 23.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 4, 26.0 aghātuko 'sya paśupatiḥ paśūn bhavati //
MS, 1, 6, 4, 42.0 tad yeṣāṃ paśūnāṃ bhūyiṣṭhaṃ puṣṭiṃ kāmayeta teṣāṃ dityauhīṃ vayaso dadyād dityavāhaṃ ca muṣkaram //
MS, 1, 6, 4, 43.0 tan mithunaṃ paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 4, 51.0 paśavo vai chandāṃsi //
MS, 1, 6, 4, 52.0 paśūn evāvarunddhe //
MS, 1, 6, 5, 3.0 etam upāsīnaṃ paśavā upatiṣṭhante //
MS, 1, 6, 5, 64.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 6, 1.0 vipriyo vā eṣa paśubhir ādhīyate //
MS, 1, 6, 6, 5.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti //
MS, 1, 6, 6, 6.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 6, 14.0 paśavo vai virāṭ //
MS, 1, 6, 6, 15.0 paśūn vā etan madhyato 'dhita //
MS, 1, 6, 6, 29.0 yat karṇadaghnam atyudgṛhṇīyād yajamāno varṣiṣṭhaḥ paśūnāṃ yajamānam upariṣṭād agnir abhyavadahet //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 10.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 7, 20.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava //
MS, 1, 6, 7, 22.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 7, 27.0 agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 33.0 tad ya evaṃ vidvān vāravantīyaṃ gāyate paśūn eva vārayate //
MS, 1, 6, 8, 5.0 yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe //
MS, 1, 6, 8, 5.0 yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 6, 8, 30.0 ādityaṃ ghṛte caruṃ nirvapet paśukāmaḥ //
MS, 1, 6, 8, 32.0 tan mithunaṃ paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 8, 45.0 tan mithunaṃ paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 31.0 rohiṇyāṃ paśukāmasyādadhyāt //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 11, 2.0 yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti //
MS, 1, 6, 11, 2.0 yathā vā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti //
MS, 1, 6, 11, 10.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 11, 12.0 rudro 'sya paśūn abhimānukaḥ syāt //
MS, 1, 6, 11, 13.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 1, 6, 11, 21.0 tad asya saṃvatsarāntarhito rudraḥ paśūn na hinasti //
MS, 1, 6, 13, 30.0 prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte //
MS, 1, 7, 2, 23.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 2, 24.0 paśubhir eva samabhavan //
MS, 1, 7, 2, 26.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 2, 27.0 paśubhir eva sambhavati //
MS, 1, 7, 2, 31.0 tvaṣṭā paśukāmā ādhatta //
MS, 1, 7, 2, 32.0 ta ime tvāṣṭrāḥ paśavaḥ prājāyanta //
MS, 1, 7, 3, 22.0 ācaturaṃ hi paśavo dvandvaṃ mithunāḥ //
MS, 1, 7, 4, 5.0 ūrjā vā eṣa paśubhir utsīdant sahotsīdati //
MS, 1, 7, 4, 6.0 punar ūrjā nivartasveti tad ūrjam eva paśūn punar avarunddhe //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 5, 23.0 paśavo 'sminn ṛtavo 'muṣmin //
MS, 1, 8, 1, 57.0 ete sapta grāmyāḥ paśavo 'sṛjyanta //
MS, 1, 8, 2, 16.0 tad āhur brahmavādina ṛtavaḥ pūrve 'sṛjyantā3 paśavā3 iti //
MS, 1, 8, 2, 17.0 uta ṛtava uta paśavā iti brūyāt //
MS, 1, 8, 2, 23.0 agniṃ vai paśavaḥ praviśanty agniḥ paśūn //
MS, 1, 8, 2, 23.0 agniṃ vai paśavaḥ praviśanty agniḥ paśūn //
MS, 1, 8, 2, 24.0 pra ha vā enaṃ paśavo viśanti pra sa paśūn ya evaṃ veda //
MS, 1, 8, 2, 24.0 pra ha vā enaṃ paśavo viśanti pra sa paśūn ya evaṃ veda //
MS, 1, 8, 2, 27.0 tasmāt sarvān ṛtūn paśavo 'gnim abhisarpanti //
MS, 1, 8, 2, 29.0 yajjātaḥ paśūn avindata taj jātavedaso jātavedastvam //
MS, 1, 8, 2, 39.0 oṣadhībhyaḥ paśavaḥ //
MS, 1, 8, 2, 40.0 paśubhyo manuṣyāḥ //
MS, 1, 8, 2, 55.0 paśūnāṃ vā etat payo yad vrīhiyavau //
MS, 1, 8, 3, 30.0 paśūnāṃ vā etat payaḥ pravṛjyate //
MS, 1, 8, 3, 31.0 śucaṃ paśuṣu dadhāti //
MS, 1, 8, 3, 32.0 tejo 'śāntaṃ paśūn nirdahati //
MS, 1, 8, 3, 41.0 śucaṃ paśūnāṃ śamayati //
MS, 1, 8, 3, 42.0 paśavo vai tejo brahmavarcasam //
MS, 1, 8, 3, 44.0 mithunāt khalu vai prajāḥ paśavaḥ prajāyante //
MS, 1, 8, 3, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 1, 8, 4, 23.0 catuṣpadas tena paśūn avarunddhe //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 51.0 tāḥ paśavo nāliśanta //
MS, 1, 8, 5, 14.1 paśūn eva pūrvayāhutyā spṛṇoti brahmavarcasam uttarayā /
MS, 1, 8, 5, 25.0 etābhir vā eṣa paśūñ śamāyate //
MS, 1, 8, 5, 33.0 yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 5, 37.0 paśūn eva yajamānāyocchiṃṣati //
MS, 1, 8, 5, 49.0 paśavo vai pūṣā //
MS, 1, 8, 5, 50.0 paśūn evāvarunddhe //
MS, 1, 8, 6, 8.0 etayā vā eṣa paśūñ śamāyate //
MS, 1, 8, 6, 12.0 etayā vā eṣa paśūñ śamāyate //
MS, 1, 8, 7, 47.0 paśuvratena bhavitavyam //
MS, 1, 8, 7, 48.0 tūṣṇīm iva paśavaḥ sambhavanti //
MS, 1, 8, 7, 52.0 evam iva hi paśava upayanti medhyatvāya //
MS, 1, 8, 9, 3.0 tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 9, 4, 17.0 tena paśūn asṛjanta //
MS, 1, 9, 5, 69.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 5, 71.0 paśūn eva sṛjate //
MS, 1, 9, 5, 85.0 tṛpyati prajayā ca paśubhiś ca //
MS, 1, 9, 5, 88.0 ta enaṃ tṛptāḥ prajayā ca paśubhiś ca tarpayanti //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 6, 26.0 paśukāmaṃ pañcahotrā yājayet //
MS, 1, 9, 6, 29.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 6, 30.0 paśūn eva sṛjate //
MS, 1, 9, 8, 36.0 nāsya bhrātṛvyo gṛhān na paśūn abhyārohati //
MS, 1, 9, 8, 37.0 abhi bhrātṛvyasya gṛhān abhi paśūn ārohati ya evaṃ veda //
MS, 1, 9, 8, 41.0 pra prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 8, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 4, 1.0 ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā //
MS, 1, 10, 5, 7.0 pra prajayā ca paśubhiś ca jāyate //
MS, 1, 10, 5, 35.0 paśavaḥ pūṣā //
MS, 1, 10, 5, 36.0 mithunaṃ vāk ca paśavaś ca //
MS, 1, 10, 6, 18.0 prajanano vā eṣa paśūnām //
MS, 1, 10, 7, 14.0 paśavo ghṛtam //
MS, 1, 10, 7, 16.0 paśubhir evainaṃ samardhayati //
MS, 1, 10, 7, 17.0 yad abhipūrayed adharam enaṃ paśubhyaḥ kuryāt //
MS, 1, 10, 7, 18.0 abhuñjanta enaṃ paśavā upatiṣṭheyuḥ //
MS, 1, 10, 7, 20.0 paśubhya evainam uttaram akaḥ //
MS, 1, 10, 7, 21.0 bhuñjanta enaṃ paśavā upatiṣṭhante //
MS, 1, 10, 7, 24.0 na hi paśavo na bhuñjanti //
MS, 1, 10, 7, 28.0 yad udaṅ paśūn asya nirdahet //
MS, 1, 10, 7, 48.0 paśavo vai pṛṣadājyam //
MS, 1, 10, 7, 49.0 nānārūpā vai paśavaḥ //
MS, 1, 10, 7, 55.0 mithunāt khalu vai prajāḥ paśavaḥ prajāyante //
MS, 1, 10, 7, 57.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 7, 60.0 oṣadhayo vai paśavaḥ //
MS, 1, 10, 7, 61.0 oṣadhīṣv eva paśūn pratiṣṭhāpayati //
MS, 1, 10, 7, 64.0 vṛṣṭyaiva paśūn abhijigharti //
MS, 1, 10, 8, 37.0 vaiśvadevena yajeta paśukāmaḥ na varuṇapraghāsair na sākamedhaiḥ //
MS, 1, 10, 8, 43.0 sa yadā sahasraṃ paśūn gacched atha varuṇapraghāsair yajeta //
MS, 1, 10, 9, 25.0 paśavo vai vājinaḥ //
MS, 1, 10, 9, 29.0 paśavo vai vājinaḥ //
MS, 1, 10, 9, 40.0 ūrdhvajñavo hi paśavaḥ paśuṣu reto dadhati //
MS, 1, 10, 9, 40.0 ūrdhvajñavo hi paśavaḥ paśuṣu reto dadhati //
MS, 1, 10, 11, 20.0 yat pātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajataḥ //
MS, 1, 10, 11, 21.0 atha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajataḥ //
MS, 1, 10, 12, 7.1 yad etā anṛtapaśū anṛtād evainā varuṇān muñcato /
MS, 1, 10, 12, 10.0 ye hi paśavo loma jagṛhus te medhaṃ prāpuḥ //
MS, 1, 10, 15, 4.0 tena paśūn acikayuḥ //
MS, 1, 10, 15, 8.0 tat paśūnāṃ vāvaiṣā yatiḥ //
MS, 1, 10, 15, 14.0 paśavo vai maruto gṛhamedhāḥ //
MS, 1, 10, 15, 15.0 paśubhyo vai te tam ajuhavuḥ //
MS, 1, 10, 15, 32.0 paśavo vā iḍā //
MS, 1, 10, 20, 10.0 yad abhighārayed rudrāyāsya paśūn apidadhyāt //
MS, 1, 10, 20, 22.0 ākhuṃ te rudra paśuṃ karomīti //
MS, 1, 10, 20, 24.0 paśubhyas tena niravadayate //
MS, 1, 11, 5, 32.0 eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyam //
MS, 1, 11, 5, 36.0 atha paśuṣu //
MS, 1, 11, 5, 40.0 yā paśuṣu taya ṛteyajñam //
MS, 1, 11, 8, 29.0 paśavo vai bastājinam //
MS, 1, 11, 8, 30.0 paśuṣv eva pratitiṣṭhati //
MS, 1, 11, 9, 3.0 athaite paśavā ālabhyante yajñakratūnām avaruddhyai //
MS, 1, 11, 10, 6.0 somaś caturakṣarayā catuṣpadaḥ paśūn udajayat //
MS, 2, 1, 3, 14.0 yatra grāmyasya paśor nopaśṛṇavas tad gaccha //
MS, 2, 1, 4, 44.0 saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ //
MS, 2, 1, 4, 46.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 1, 4, 48.0 pūṣā paśūn prajanayati //
MS, 2, 1, 5, 41.0 saumāpauṣṇaṃ caruṃ nirvapen nemapiṣṭaṃ paśukāmaḥ //
MS, 2, 1, 5, 43.0 paśavaḥ pūṣā //
MS, 2, 1, 5, 44.0 svāṃ vā etad devatāṃ paśubhir baṃhayate //
MS, 2, 1, 6, 3.0 tata enaṃ niryācya rudrāyāsya paśūn apidadhāti //
MS, 2, 1, 8, 14.0 mārutaṃ caruṃ nirvapet payasi praiyaṅgavaṃ grāmakāmo vā paśukāmo vā pṛśnīnāṃ gavāṃ dugdhe //
MS, 2, 1, 8, 24.0 dvipadaś caivāsmai catuṣpadaś ca paśūn avarunddhe //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 1, 8, 33.0 yaj jagatī yājyā paśubhyas tena //
MS, 2, 1, 8, 34.0 yan mārutīṣṭiḥ paśubhyas tena //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 37.0 rudrāyaivāsya paśūn apidadhāti //
MS, 2, 2, 3, 12.0 bārhaspatyaṃ caruṃ nirvapet payasi grāmakāmo vā paśukāmo vā //
MS, 2, 2, 4, 1.0 bārhaspatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ //
MS, 2, 2, 4, 2.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 9.0 taṃ paśava upāvartanta //
MS, 2, 2, 4, 10.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 11.0 upa hainaṃ paśavā āvartante //
MS, 2, 2, 4, 12.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 13.0 saumāpauṣṇaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ //
MS, 2, 2, 4, 14.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 2, 4, 23.0 taṃ paśava upāvartanta //
MS, 2, 2, 4, 24.0 yaḥ paśukāmaḥ syāt tam etena yājayet //
MS, 2, 2, 4, 25.0 upa hainaṃ paśavā āvartante //
MS, 2, 2, 4, 26.0 yadā hi sa tam etenāyājayad atha taṃ paśava upāvartanta //
MS, 2, 2, 4, 28.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 2, 4, 30.0 pūṣā paśūn prajanayati //
MS, 2, 2, 4, 31.0 prājāpatyaṃ caruṃ nirvaped gārmutaṃ paśukāmaḥ pṛśnīnāṃ gavāṃ dugdhe pṛśnīnāṃ //
MS, 2, 2, 4, 38.0 taṃ prājāpatyaṃ caruṃ nirvapet paśukāmaḥ //
MS, 2, 2, 4, 39.0 prājāpatyā vai paśavaḥ //
MS, 2, 2, 4, 40.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 2, 4, 42.0 so 'smai paśūn prajanayati //
MS, 2, 2, 6, 2.1 saṃjñānaṃ no divā paśoḥ saṃjñānaṃ naktam arvataḥ /
MS, 2, 2, 8, 27.0 indrāyendriyavatā ekādaśakapālaṃ nirvapet paśukāmaḥ //
MS, 2, 2, 8, 28.0 indriyaṃ vai paśavaḥ //
MS, 2, 2, 8, 31.0 so 'smā indriyaṃ paśūn prayacchati //
MS, 2, 2, 11, 23.0 indrāya kṣetraṃjayāyaikādaśakapālaṃ nirvaped yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 2, 11, 26.0 so 'smai kṣetraṃ paśūn jayati //
MS, 2, 2, 13, 9.0 paśūn eva //
MS, 2, 2, 13, 11.0 sa vai paśūn evābhyatiricyate //
MS, 2, 2, 13, 12.0 yaḥ paśukāmaḥ syāt so 'māvāsyām iṣṭvā vatsān apākuryāt //
MS, 2, 3, 1, 5.0 īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ //
MS, 2, 3, 1, 6.0 paśur apy ālabhyaḥ //
MS, 2, 3, 1, 8.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 2, 3, 1, 9.0 yad vrīhimayaḥ puroḍāśo bhavati tenaiva paśur ālabhyate //
MS, 2, 3, 1, 70.0 yas te rājan varuṇa dvipātsu catuṣpātsu paśuṣu pāśas taṃ ta etenāvayaje //
MS, 2, 3, 2, 29.0 āmanasya deva ye paśavaḥ samanasas tān ahaṃ kāmaye hṛdā //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 3, 3.0 nirbabhasty asyendriyaṃ ca paśūṃś ca //
MS, 2, 3, 3, 27.0 sarve vā anye paśavo yonimantaḥ puruṣayonayaḥ //
MS, 2, 3, 6, 8.0 pāṅktāḥ paśavaḥ //
MS, 2, 3, 6, 11.0 sa sarvo bhūtvā paśūn āpnoti //
MS, 2, 3, 6, 12.0 paśava iva hy etat saṃsṛṣṭam //
MS, 2, 3, 6, 13.0 atho yāvanta eva paśavas tān asmai saṃsṛjati //
MS, 2, 3, 6, 16.0 aindrā hi paśavaḥ //
MS, 2, 3, 6, 19.0 prājāpatyā hi paśavaḥ //
MS, 2, 3, 6, 20.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 3, 6, 22.0 so 'smai paśūn prajanayati //
MS, 2, 3, 7, 41.0 paśavo vai bṛhatī //
MS, 2, 3, 7, 43.0 yad bṛhatyā vaṣaṭkuryād rudrāyāsya paśūn apidadhyāt //
MS, 2, 3, 7, 44.0 atho bṛhatīṃ hy ayātayāmnīṃ paśavo 'nuprajāyante //
MS, 2, 3, 7, 52.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 2, 4, 2, 29.0 yad anyadevatyāḥ puroḍāśā bhavanty anyadevatyāḥ paśavas tad asyā vyṛddhaṃ sat samṛddham //
MS, 2, 4, 3, 76.0 tad āpnoti paśūn eva //
MS, 2, 4, 4, 18.0 catuṣpādo vā ete paśavaḥ //
MS, 2, 4, 4, 21.0 prāṇena paśavo yatāḥ //
MS, 2, 4, 4, 22.0 yad uṣṇihākakubhā anvāha paśūnāṃ yatyai //
MS, 2, 5, 1, 1.0 saumyaṃ babhruṃ lomaśaṃ piṅgalam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 3.0 oṣadhayaḥ paśavaḥ //
MS, 2, 5, 1, 4.0 yat saumyaḥ pratyakṣam evāsmai paśum ālabhate //
MS, 2, 5, 1, 9.0 yas traitānām uttamo jāyeta taṃ saumāpauṣṇam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 11.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 5, 1, 13.0 pūṣā paśūn prajanayati //
MS, 2, 5, 1, 16.0 ūrg vai paśavaḥ //
MS, 2, 5, 1, 17.0 ūrjaivāsmā ūrjaṃ paśūn āptvāvarunddhe //
MS, 2, 5, 1, 18.0 trir vā eṣā saṃvatsarasyānyān paśūn parivijāyate //
MS, 2, 5, 1, 27.0 prājāpatyaṃ tūparam ālabheta paśukāmaḥ //
MS, 2, 5, 1, 28.0 prājāpatyā vai paśavaḥ //
MS, 2, 5, 1, 29.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 5, 1, 31.0 so 'smai paśūn prajanayati //
MS, 2, 5, 1, 34.0 sarveṣāṃ vā eṣa paśūnāṃ rūpāṇi prati //
MS, 2, 5, 1, 41.0 ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe //
MS, 2, 5, 1, 42.0 sarvāṇy enaṃ paśūnāṃ rūpāṇy upatiṣṭhante //
MS, 2, 5, 1, 79.0 paśukāmaṃ yājayet //
MS, 2, 5, 1, 81.0 prāṇaṃ vā etat paśavaḥ pratidhāvanti yad varṣeṣu vātaṃ pratijighrati //
MS, 2, 5, 1, 82.0 yad vāyave vāyur evāsmai paśūn ninayati //
MS, 2, 5, 1, 84.0 paśūn asmin dādhāra //
MS, 2, 5, 2, 7.0 te 'bruvan devapaśum imaṃ kāmāyālabhāmahā iti //
MS, 2, 5, 2, 12.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etām aviṃ vaśām ālabheta //
MS, 2, 5, 2, 13.0 pra prajayā ca paśubhiś ca jāyate //
MS, 2, 5, 2, 15.0 tad ubhayenaiva devapaśur ālabhyate //
MS, 2, 5, 3, 5.0 te devā etaṃ vāmanaṃ paśum apaśyan //
MS, 2, 5, 3, 20.0 tasmād viṣvañcaḥ paśavo vyudāyan //
MS, 2, 5, 3, 36.0 tam aindram ālabheta paśukāmaḥ //
MS, 2, 5, 3, 37.0 aindrā vai paśavaḥ //
MS, 2, 5, 3, 38.0 indraḥ paśūnāṃ prajanayitā //
MS, 2, 5, 3, 40.0 so 'smai paśūn prajanayati //
MS, 2, 5, 3, 41.0 sa yadā sahasraṃ paśūn gacched athaitaṃ vāmanaṃ vaiṣṇavam ālabheta //
MS, 2, 5, 3, 50.0 sa prajāpatir etau mithunau paśū apaśyad ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 3, 56.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa etau mithunau paśū ālabheta ṛṣabhaṃ ca vaśāṃ ca //
MS, 2, 5, 4, 37.0 sārasvatīṃ dhenuṣṭarīm ālabheta yaḥ kṣetre paśuṣu vā vivadeta //
MS, 2, 5, 5, 15.0 neva khalu vā eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 16.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 5, 24.0 tasmād asyaiṣa devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 5, 5, 25.0 tvāṣṭram avaliptam ālabheta paśukāmaḥ //
MS, 2, 5, 5, 26.0 tvāṣṭrā vai paśavaḥ //
MS, 2, 5, 5, 27.0 tvaṣṭā paśūnāṃ prajanayitā //
MS, 2, 5, 5, 28.0 tam eva bhāgadheyenopāsarat so 'smai paśūn prajanayati //
MS, 2, 5, 5, 48.0 prajāpatiḥ paśūn asṛjata //
MS, 2, 5, 5, 50.0 taṃ paśavo 'nvasṛjyanta //
MS, 2, 5, 5, 53.0 yaḥ prajākāmo vā paśukāmo vā syāt sa etaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabheta //
MS, 2, 5, 5, 57.0 tasmādeva mithunādyajamānaḥ prajayā ca paśubhiśca prajāyate //
MS, 2, 5, 6, 32.1 paśuṃ badhnāmi varuṇāya rājñā indrāya bhāgam ṛṣabhaṃ kevalo hi /
MS, 2, 5, 7, 39.0 maitrāvaruṇīṃ dvirūpām ālabheta paśukāmaḥ //
MS, 2, 5, 7, 41.0 ahorātre anu paśavaḥ prajāyante //
MS, 2, 5, 7, 43.0 tā asmai paśūn prajanayataḥ //
MS, 2, 5, 7, 45.0 chandasām evāsmai rasena paśūn dhattaḥ //
MS, 2, 5, 9, 2.0 agnir vai paśūnāṃ yoniḥ //
MS, 2, 5, 11, 48.0 prājāpatyaṃ bahurūpam ālabheta paśukāmaḥ //
MS, 2, 5, 11, 49.0 prājāpatyā vai paśavaḥ //
MS, 2, 5, 11, 50.0 prajāpatiḥ paśūnāṃ prajanayitā //
MS, 2, 5, 11, 52.0 so 'smai paśūn prajanayati //
MS, 2, 5, 11, 54.0 bahūni vai paśūnāṃ rūpāṇi //
MS, 2, 5, 11, 55.0 paśūnām evāsmai rūpāṇy āptvāvarunddhe //
MS, 2, 5, 11, 65.0 eṣa hy etasya devatayā paśūnāṃ samṛddhaḥ //
MS, 2, 6, 6, 31.0 rudraḥ paśūnām //
MS, 2, 7, 17, 9.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
MS, 2, 7, 17, 9.6 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
MS, 2, 7, 17, 9.17 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
MS, 2, 8, 6, 26.0 grāmyāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 35.0 kṣudrāḥ paśavo 'sṛjyanta //
MS, 2, 8, 6, 38.0 āraṇyāḥ paśavo 'sṛjyanta //
MS, 2, 8, 8, 14.0 pṛtanāṣāhā paśubhyaḥ paśūn jinva //
MS, 2, 8, 8, 14.0 pṛtanāṣāhā paśubhyaḥ paśūn jinva //
MS, 2, 8, 10, 12.0 daṅkṣṇavaḥ paśavo hetiḥ //
MS, 2, 9, 3, 4.0 paśūnāṃ pataye namaḥ //
MS, 2, 9, 9, 1.6 eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat //
MS, 2, 11, 5, 10.0 grāmyāś ca me paśava āraṇyāś ca yajñena kalpantām //
MS, 2, 13, 10, 14.2 vipaśyanti paśavo jāyamānā nānārūpā mātur asyā upasthe //
MS, 3, 2, 10, 53.0 purīṣam iva hīdaṃ madhyataḥ paśoḥ //
MS, 3, 2, 10, 58.0 paśavo vā etā iṣṭakāḥ //
MS, 3, 2, 10, 59.0 paśuṣu vā etad uttamāṃ vācaṃ dadhāti //
MS, 3, 7, 4, 1.19 paśavo vai tṛtīyaṃ savanaṃ /
MS, 3, 7, 4, 1.20 paśūnāṃ carma /
MS, 3, 7, 4, 1.23 tasmāt paśūnāṃ rohitarūpam /
MS, 3, 7, 4, 1.25 anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ /
MS, 3, 7, 4, 1.26 sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe /
MS, 3, 7, 4, 2.28 atho vairājāḥ paśavaḥ /
MS, 3, 7, 4, 2.29 paśūn evāvarunddhe /
MS, 3, 9, 6, 8.0 vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan //
MS, 3, 9, 6, 10.0 vapayā vā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 9, 6, 14.0 paśuṃ snapayanti //
MS, 3, 9, 6, 16.0 paśum upākṛtyāgniṃ manthanti //
MS, 3, 9, 6, 17.0 paśūnām avaruddhyai //
MS, 3, 10, 3, 3.0 atho yāvān eva paśus tasyāvattaṃ bhavati //
MS, 3, 10, 3, 24.0 yathāpūrvaṃ vā etat paśum upaiti //
MS, 3, 10, 3, 25.0 atho evam asya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 27.0 daśa vai paśoḥ prāṇāḥ //
MS, 3, 10, 3, 29.0 tathāsya sarvasya paśor avattaṃ bhavati //
MS, 3, 10, 3, 38.0 etad vai sarvasya paśor avattam //
MS, 3, 10, 3, 42.0 viśvarūpo vai tvāṣṭraḥ paśūn abhyavamat //
MS, 3, 10, 3, 43.0 tasmāt paśavo viśvarūpaḥ //
MS, 3, 10, 3, 44.0 abhivānto vai paśuḥ pūyitaḥ //
MS, 3, 10, 3, 50.0 paśuṃ vā etad ākramayati //
MS, 3, 10, 3, 51.0 tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti //
MS, 3, 10, 3, 52.0 āgneyo vai sarvaḥ paśuḥ //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //
MS, 3, 10, 3, 57.0 tredhā hy etarhi paśuḥ //
MS, 3, 10, 3, 59.0 yāvān eva paśus tasminn āyur dadhāti //
MS, 3, 10, 3, 61.0 medorūpā hi paśavaḥ //
MS, 3, 10, 3, 62.0 sarvāṇi vai paśor medyato 'ṅgāni medyanti //
MS, 3, 10, 3, 63.0 yāvān eva paśus tasmin medo rūpaṃ dadhāti //
MS, 3, 10, 3, 66.0 pra vā ito manuṣyāḥ paśuṃ cyāvayanti //
MS, 3, 11, 4, 3.1 tam indraṃ paśavaḥ sacāśvinobhā sarasvatī /
MS, 3, 11, 9, 16.1 tejaḥ paśūnāṃ havir indriyāvat parisrutā payasā sāraghaṃ madhu /
MS, 3, 11, 10, 15.3 ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani //
MS, 4, 4, 1, 19.0 atha yad ulbyānāṃ vajro vai paśavaḥ //
MS, 4, 4, 3, 25.0 paśavo vai pūṣā //
MS, 4, 4, 3, 26.0 paśubhya evainam āvedayati //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 7.1 tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi /
Mānavagṛhyasūtra
MānGS, 1, 2, 20.1 paurṇamāsyām amāvāsyāyāṃ vāgneyena paśunā yajeta //
MānGS, 1, 9, 22.1 paśvaṅgaṃ pāyasaṃ vā kārayen nāmāṃso madhuparka iti śrutiḥ //
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 2, 4, 1.0 paśunā yakṣyamāṇaḥ pākayajñopacārāgnim upacarati //
MānGS, 2, 4, 7.0 sthālīpākam anvāyātayati samānadevataṃ paśunā //
MānGS, 2, 4, 13.0 paśoḥ paśureva dakṣiṇā //
MānGS, 2, 4, 13.0 paśoḥ paśureva dakṣiṇā //
MānGS, 2, 5, 6.0 ayūpān eke pākayajñapaśūn āhuḥ //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 9, 11.0 yadi gavā paśunā vā kurvīta prokṣaṇam upapāyanaṃ paryagnikaraṇam ulmukaharaṇaṃ vapāhomamiti //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 13, 6.6 putrān paśūn dhanaṃ dhānyaṃ bahvaśvājagaveḍakam /
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 6.0 idam aham amuṃ yajamānaṃ paśuṣv adhyūhāmi paśuṣu ca māṃ brahmavarcase ca //
PB, 1, 2, 6.0 idam aham amuṃ yajamānaṃ paśuṣv adhyūhāmi paśuṣu ca māṃ brahmavarcase ca //
PB, 1, 3, 4.0 yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 2, 2, 3.0 ślakṣṇeva tu vā īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 7, 4.0 garbhiṇī viṣṭutiḥ pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 13, 2.0 yaṃ dviṣyāt tasya kuryād yathāvācīnabilayā bhastrayā pradhūnuyād evaṃ yajamānasya paśūn pradhūnoty apakrāmantī viṣṭutis tayā yajamānasya paśavo 'pakrāmanti pāpīyān bhavati ya etayā stute //
PB, 2, 14, 2.0 sapta grāmyāḥ paśavas tān etayā spṛṇoti sapta śirasi prāṇāḥ prāṇā indriyāṇīndriyāṇy evaitayāpnoti //
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 2, 17, 3.0 apaśavyeva tu vā īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 12, 2.0 anto vā aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 4, 11.0 trayastriṃśatā pragāthair etavyaṃ trayastriṃśad devatā devatāsv eva pratitiṣṭhanto yanti caturviṃśatyaitavyaṃ caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti dvādaśabhir etavyaṃ dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsara eva pratitiṣṭhanto yanti ṣaḍbhir etavyaṃ ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhanto yanti caturbhir etavyaṃ catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanto yanti tribhir etavyaṃ traya ime lokā eṣv eva lokeṣu pratitiṣṭhanto yanti dvābhyām etavyaṃ dvipād yajamānaḥ svargasya lokasyākrāntyā anyenānyena hi padā puruṣaḥ pratitiṣṭhann eti //
PB, 4, 5, 18.0 paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 4, 5, 18.0 paśavo vā ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 15.0 prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 8, 15.0 prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti //
PB, 5, 2, 2.0 yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 3, 12.0 paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti //
PB, 5, 3, 12.0 paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
PB, 5, 4, 8.0 caturakṣaraṇidhanaṃ bhavati catuṣpādāḥ paśavaḥ paśuṣv eva pratitiṣṭhanti //
PB, 5, 9, 14.0 teṣāṃ pūrvapakṣe sutyā sampadyate pūrvapakṣe māsāḥ saṃtiṣṭhamānā yanti pūrvapakṣa uttiṣṭhanti tān uttiṣṭhataḥ paśava oṣadhayo 'nūttiṣṭhanti tān kalyāṇī vāg abhivadaty arātsur ime sattriṇa iti te rādhnuvanti //
PB, 5, 10, 8.0 paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ //
PB, 5, 10, 8.0 paśum ālabhante stomam eva tad ālabhante stomo hi paśuḥ //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 5, 10, 11.0 paśunā pracaranti tataḥ savanīyena dvādaśakapālena tato vaiśvadevena dvādaśakapālena tataś caruṇāgnimārutena tat tṛtīyaṃ savanaṃ saṃtiṣṭhate //
PB, 6, 1, 10.0 sa madhyata eva prajananāt saptadaśam asṛjata taṃ jagatīchando 'nvasṛjyata viśve devā devatā vaiśyo manuṣyo varṣā ṛtus tasmād vaiśyo 'dyamāno na kṣīyate prajananāddhi sṛṣṭas tasmād u bahupaśur vaiśvadevo hi jāgato varṣā hy asyartus tasmād brāhmaṇasya ca rājanyasya cādyo 'dharo hi sṛṣṭaḥ //
PB, 6, 1, 11.0 sa patta eva pratiṣṭhāyā ekaviṃśam asṛjata tam anuṣṭupchando 'nvasṛjyata na kācana devatā śūdro manuṣyas tasmācchūdra uta bahupaśur ayajñiyo videvo hi na hi taṃ kācana devatā 'nvasṛjyata tasmāt pādāvanejyaṃ nātivardhate patto hi sṛṣṭas tasmād ekaviṃśa stomānāṃ pratiṣṭhā pratiṣṭhāyā hi sṛṣṭas tasmād anuṣṭubhaṃ chandāṃsi nānuvyūhanti //
PB, 6, 2, 7.0 yo vā adhipatiṃ vedādhipatir bhavati trayastriṃśo vai stomānām adhipatiḥ puruṣaḥ paśūnām //
PB, 6, 2, 8.0 tasmān nyañco 'nye paśavo 'danty ūrdhvaḥ puruṣo 'dhipatir hi saḥ //
PB, 6, 3, 3.0 dvādaśa stotrāṇy agniṣṭomo dvādaśa māsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nu prajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 3, 4.0 dvādaśa stotrāṇi dvādaśa śastrāṇi taccaturviṃśatiś caturviṃśatir ardhamāsāḥ saṃvvatsaraḥ saṃvvatsaraṃ paśavo 'nuprajāyante tena paśavyaḥ samṛddhaḥ //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 7, 20.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 10.0 apariśrite stuvanti tasmād aparigṛhītā āraṇyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 14.0 pariśrite stuvanti tasmāt parigṛhītā grāmyāḥ paśavaḥ //
PB, 6, 9, 7.0 yāṃ samāṃ mahādevaḥ paśūn hanyāt sa naḥ pavasva śaṃ gava iti catuṣpade bheṣajaṃ karoti //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 7, 1, 11.0 iḍāṃ paśukāmāya nidhanaṃ kuryāt svaḥ svargakāmāya yaśo brahmavarcasakāmāyāyur āmayāvine haṃsīty abhicarate //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 3, 15.0 paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 3, 15.0 paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 3, 15.0 paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 3, 15.0 paśavo vā iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 3, 22.0 dvyakṣarāṇi nidhanāni bhavanti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 5, 8.0 tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam //
PB, 7, 5, 8.0 tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam //
PB, 7, 7, 1.0 paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarunddhe //
PB, 7, 7, 1.0 paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarunddhe //
PB, 7, 7, 2.0 dvyakṣareṇottarayor ṛcoḥ prastauti dvipād yajamāno yajamānam eva yajñe paśuṣu pratiṣṭhāpayati //
PB, 7, 7, 3.0 pañcākṣareṇa rathantarasya pratiharati pāṅktāṃs tat paśūn avarunddhe //
PB, 7, 7, 4.0 caturakṣareṇa bṛhataḥ pratiharati catuṣpadas tat paśūn avarunddhe //
PB, 7, 7, 7.0 trīn prathamāyāṃ rohati bhūtaṃ bhavad bhaviṣyat tān evāvarunddhe trīn madhyamāyāṃ rohaty ātmānaṃ prajāṃ paśūṃs tān evāvarunddhe trīn uttamāyāṃ rohati traya ime lokā eṣv eva lokeṣu pratitiṣṭhati //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 6.0 yad rathantareṇa stuvanti ye rathantarāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti yad bṛhatā stuvanti ye bārhatāḥ paśavo 'ntarīkṣaṃ ta upaśrayanti te vāmadevyasya stotreṇāvaruddhāḥ //
PB, 7, 9, 7.0 dhruva āsīno vāmadevyenodgāyet paśūnām upavṛttyai //
PB, 7, 9, 8.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 16.0 devā vai paśūn vyabhajanta te rudram antarāyaṃs tān vāmadevyasya stotra upekṣate //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 7, 9, 18.0 yan nirāha rudrāya paśūn apidadhāti rudras tāṃ samāṃ paśūn ghātuko bhavati //
PB, 7, 9, 19.0 revatīṣu vāmadevyena paśukāmaḥ stuvīta //
PB, 7, 9, 20.0 āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati //
PB, 7, 9, 20.0 āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati //
PB, 7, 9, 21.0 anavarttiḥ paśuto bhavati prajā svasya mīliteva bhavati //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 14.0 paśukāma etena stuvīta paśumān bhavati //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 8, 1, 3.0 traikakubhaṃ paśukāmāya brahmasāma kuryāt tvam aṅga praśaṃsiṣa ity etāsu //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 1, 6.0 yaḥ paśukāmaḥ syād yaḥ pratiṣṭhākāma etasmin pragātha etena sāmnā stuvīta pra sahasraṃ paśūn āpnoti pratitiṣṭhati //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 10.0 prajāpatir uṣasam adhyait svāṃ duhitaraṃ tasya retaḥ parāpatat tad asyāṃ nyaṣicyata tad aśrīṇād idaṃ me mā duṣad iti tat sad akarot paśūn eva //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 7.0 paśūn bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 15.0 prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣṭhati //
PB, 8, 5, 15.0 prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣṭhati //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 4.0 harivarṇo vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 10, 3.0 gāyatrīṣu paśukāmāyokthāni praṇayeyur uṣṇihi brahmasāmānuṣṭubhy acchāvākasāma saiṣoṣṇik saṃpadyate //
PB, 8, 10, 4.0 paśavo vā uṣṇik paśūn evāvarunddhe //
PB, 8, 10, 4.0 paśavo vā uṣṇik paśūn evāvarunddhe //
PB, 9, 1, 17.0 ta uttamaṃ paryāyam aśrayanta teṣāṃ ghṛtaścyunnidhanena paśūn avṛñjata paśavo vai ghṛtaścyutaḥ //
PB, 9, 1, 17.0 ta uttamaṃ paryāyam aśrayanta teṣāṃ ghṛtaścyunnidhanena paśūn avṛñjata paśavo vai ghṛtaścyutaḥ //
PB, 9, 1, 18.0 paśūn bhrātṛvyasya vṛṅkte ya evaṃ veda //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 1, 33.0 paśavo vā etāni sāmāni paśuṣv eva pratitiṣṭhati //
PB, 9, 1, 33.0 paśavo vā etāni sāmāni paśuṣv eva pratitiṣṭhati //
PB, 9, 2, 19.0 devātithiḥ saputro 'śanāyaṃś carann araṇya urvārūṇy avindat tāny etena sāmnopāsīdat tā asmai gāvaḥ pṛśnayo bhūtvodatiṣṭhan yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 5, 6.0 somapītho vā etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 9, 10, 2.0 asuryaṃ vā etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 10, 1, 6.0 taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti //
PB, 10, 1, 9.0 tam u prajāpatir ity āhuḥ saṃvatsaraṃ hi prajāḥ paśavo 'nuprajāyante //
PB, 10, 1, 21.0 tān u puṣṭir ity āhuḥ paśavo hi chandomāḥ //
PB, 10, 2, 7.0 evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 3, 13.0 dvātriṃśadakṣarā vā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 5, 12.0 tāṃ vā etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 11, 1.1 dravadiḍaṃ prathamasyāhno rūpam iḍāvibhakter ūrdhveḍaṃ dvitīyasya pariṣṭubdheḍaṃ tṛtīyasyeḍābhir aiḍaṃ caturthasyādhyardheḍaṃ pañcamasya yad ihakāreṇābhyastaṃ tat ṣaṣṭhasyāhno rūpam iḍānāṃ yasmād eṣā samānā satīḍāvibhaktir nānārūpā tasmāt samānāḥ santaḥ paśavo nānārūpāḥ //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 12, 4, 2.0 śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe //
PB, 12, 4, 2.0 śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 26.0 abhy abhy evāsya paśavaḥ krāmanti ya evaṃ vidvān rauraveṇa stuvate //
PB, 12, 10, 14.0 tasmājjātaṃ putraṃ paśavo 'bhihiṅkurvanti //
PB, 13, 1, 3.0 paśavaś śakvaryaḥ sarvaṃ paśubhir vindate //
PB, 13, 1, 3.0 paśavaś śakvaryaḥ sarvaṃ paśubhir vindate //
PB, 13, 1, 4.0 tvaṃ suvīro asi soma viśvavid ityeṣa vāva suvīro yasya paśavas tad eva tad abhivadati //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 7.0 viśvam eva tad vittam abhivadati viśvaṃ hi paśubhir vindate //
PB, 13, 2, 2.0 śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati //
PB, 13, 3, 6.0 yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avaruddhyai //
PB, 13, 3, 6.0 yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avaruddhyai //
PB, 13, 3, 17.0 etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ //
PB, 13, 3, 17.0 etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ //
PB, 13, 4, 3.0 dvyopaśāḥ saṃstutā bhavanti tasmād dvyopaśāḥ paśavaḥ //
PB, 13, 4, 5.0 upakṣudrā gāyati tasmād upakṣudrāḥ paśavaḥ //
PB, 13, 4, 6.0 asaṃśliṣṭā gāyati tasmād asaṃśliṣṭāḥ paśavaḥ //
PB, 13, 4, 7.0 nānārūpā gāyati tasmān nānārūpāḥ paśavaḥ //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 5, 15.0 etena vā indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 5, 20.0 etena vai pṛthī vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute pārthena tuṣṭuvānaḥ //
PB, 13, 5, 20.0 etena vai pṛthī vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute pārthena tuṣṭuvānaḥ //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 7.0 devāś ca vā asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 13.0 hāyā ihayā ohā oheti paśūn evaitena nyauhanta //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
PB, 13, 9, 9.0 paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
PB, 13, 9, 9.0 paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 11, 2.0 samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai //
PB, 13, 11, 2.0 samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai //
PB, 13, 11, 11.0 bharadvājasya loma bhavati paśavo vai loma paśūnām avaruddhyai //
PB, 13, 11, 11.0 bharadvājasya loma bhavati paśavo vai loma paśūnām avaruddhyai //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 14.0 karṇaśravā vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 12, 12.0 tasmād ūdhar dhārā atikṣarantīḍāyām antataḥ paśuṣu pratitiṣṭhati //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo vā iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 9, 8.0 paśavo vai vairūpaṃ paśūnām avaruddhyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvaruddhyai //
PB, 14, 9, 8.0 paśavo vai vairūpaṃ paśūnām avaruddhyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvaruddhyai //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 9, 24.0 paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti //
PB, 14, 9, 24.0 paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti //
PB, 14, 9, 24.0 paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti //
PB, 14, 9, 24.0 paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti //
PB, 14, 11, 11.0 paśavo vai surūpaṃ paśūnām avaruddhyai //
PB, 14, 11, 11.0 paśavo vai surūpaṃ paśūnām avaruddhyai //
PB, 14, 11, 31.0 paśavo vai rayiṣṭhaṃ paśūnām avaruddhyai //
PB, 14, 11, 31.0 paśavo vai rayiṣṭhaṃ paśūnām avaruddhyai //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 15, 1, 8.0 aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 15, 1, 8.0 aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti aṣṭākṣarā gāyatrī tejo brahmavarcasaṃ gāyatrī teja eva brahmavarcasam avarunddhe //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 15, 3, 15.0 paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 3, 15.0 paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 3, 15.0 paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 3, 15.0 paśavo vā iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 4, 6.0 samantena paśukāmaḥ stuvīta purodhākāmaḥ samantena stuvīta //
PB, 15, 4, 7.0 āgneyī pṛthivyāgneyo brāhmaṇa aindrī dyaur aindro rājanyo 'ntarikṣeṇa dyāvāpṛthivī samante antarikṣeṇaivainaṃ samantaṃ karoti vindate paśūn pra purodhām āpnoti ya evaṃ vidvān samantena stuvate stomaḥ //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 14.0 dāvasur vā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 34.0 paśavo vai śrudhyaṃ paśūnām avaruddhyai //
PB, 15, 5, 34.0 paśavo vai śrudhyaṃ paśūnām avaruddhyai //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 5, 35.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnā śrūdhiyā ehiyety anvahvayat ta enam upāvartanta yad etat sāma bhavati paśūnām upāvṛttyai //
PB, 15, 5, 36.0 upainaṃ paśava āvartante ya evaṃ veda //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo vā iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 9, 11.0 utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
PB, 15, 9, 13.0 paśavo 'nnādyaṃ yajñāyajñīyaṃ paśūn eva tad annādyam utsedhaniṣedhābhyāṃ parigṛhṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 2, 3.0 vaiśyasya bahupaśor gṛhād agnimāhṛtya //
PārGS, 1, 3, 15.2 taṃ mā kuru priyaṃ prajānāmadhipatiṃ paśūnām ariṣṭiṃ tanūnāmiti //
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
PārGS, 1, 11, 2.3 sūrya prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai paśughnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 11, 4.2 yā te patighnī prajāghnī paśughnī gṛhaghnī yaśoghnī ninditā tanūr jāraghnīṃ tata enāṃ karomi sā jīrya tvaṃ mayā sahāsāv iti //
PārGS, 1, 19, 2.1 sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti /
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 3, 3, 5.5 vipaśyanti paśavo jāyamānā nānārūpā māturasyā upasthe svāhā /
PārGS, 3, 4, 18.2 indrasya gṛhā vasumanto varūthinas tān ahaṃ prapadye saha prajayā paśubhiḥ saha /
PārGS, 3, 8, 3.0 aupāsanamaraṇyaṃ hṛtvā vitānaṃ sādhayitvā raudraṃ paśumālabheta //
PārGS, 3, 8, 12.0 anuvātaṃ paśum avasthāpya rudrair upatiṣṭhate prathamottamābhyāṃ vānuvākābhyām //
PārGS, 3, 8, 13.0 naitasya paśorgrāmaṃ haranti //
PārGS, 3, 9, 9.0 paśum apyeke kurvanti //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
PārGS, 3, 11, 9.0 paśvaṅgaṃ dakṣiṇā //
PārGS, 3, 12, 2.0 amāvāsyāyāṃ catuṣpathe gardabhaṃ paśumālabhate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 10.1 yo 'vareṣāṃ prathamas taṃ manuṣyāḥ yo dvitīyas taṃ gandharvāpsaraso yas tṛtīyas taṃ paśavo yaś caturthas taṃ pitaro ye cāṇḍeṣu śerate yaḥ pañcamas tam asurarakṣāṃsi yo 'ntyas tam oṣadhayo vanaspatayo yac cānyaj jagat /
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 2, 9.1 nābhidaghne dhānyaṃ kakṣadaghne paśūn āsyadaghne putrān grāmaṃ ca //
SVidhB, 3, 3, 2.2 baliṃ cottareṇa kuryād bahupaśudhanadhānyo bhavati //
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 2.3 saṃjñānaṃ hy etat paśūnām /
TB, 1, 1, 4, 3.1 āgneyāḥ paśavaḥ /
TB, 1, 1, 4, 3.4 paśūn evāvarunddhe /
TB, 1, 1, 4, 6.10 yathā pra prajayā paśubhir mithunair janiṣyase //
TB, 1, 1, 4, 7.4 gārhapatyaṃ vā anu prajāḥ paśavaḥ prajāyante /
TB, 1, 1, 4, 7.5 gārhapatyenaivāsmai prajāṃ paśūn prājanayat /
TB, 1, 1, 4, 8.2 pra prajayā paśubhir mithunair jāyate /
TB, 1, 1, 5, 8.8 paśur vā eṣaḥ /
TB, 1, 1, 5, 9.3 rudrāya paśūn apidadhyāt /
TB, 1, 1, 5, 9.4 apaśur yajamānaḥ syāt /
TB, 1, 1, 5, 9.6 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 5, 9.9 avaruddhā asya paśavo bhavanti /
TB, 1, 1, 6, 1.8 paśuṣu tṛtīyam /
TB, 1, 1, 6, 2.4 paśavo vā agniḥ pavamānaḥ /
TB, 1, 1, 6, 2.5 yad eva paśuṣv āsīt /
TB, 1, 1, 6, 6.9 paśavo vā etāni havīṃṣi /
TB, 1, 1, 6, 7.2 rudrāya paśūn apidadhyāt /
TB, 1, 1, 6, 7.3 apaśur yajamānaḥ syāt /
TB, 1, 1, 6, 7.5 anavaruddhā asya paśavaḥ syuḥ /
TB, 1, 1, 6, 7.9 paśūn avarunddhe /
TB, 1, 1, 6, 8.7 taṃ prajayā paśubhir anu prajāyate /
TB, 1, 1, 7, 1.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 1.5 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 2.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 8, 4.4 sa ādhīyamāna īśvaro yajamānasya paśūn hiṃsitoḥ /
TB, 1, 1, 8, 4.5 saṃpriyaḥ paśubhir bhuvad ity āha /
TB, 1, 1, 8, 4.6 paśubhir evainaṃ saṃpriyaṃ karoti /
TB, 1, 1, 8, 4.7 paśūnām ahiṃsāyai /
TB, 1, 1, 9, 9.5 yo 'smai prajāṃ paśūn prajanayatīti /
TB, 1, 1, 10, 2.10 śaṃsya paśūn me gopāyeti //
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 1, 10, 5.1 paśūn evaitena spṛṇoti /
TB, 1, 2, 1, 13.4 āśāś ca paśubhiḥ saha /
TB, 1, 2, 1, 15.1 prajayā paśubhir brahmavarcasena suvarge loke /
TB, 1, 2, 1, 19.2 sarvapaśum ādadhe /
TB, 1, 2, 1, 22.1 yas ta ātmā paśuṣu praviṣṭaḥ /
TB, 1, 2, 1, 22.5 vātāt paśubhyo adhy oṣadhībhyaḥ /
TB, 1, 2, 1, 25.9 śaṃsya paśūn me gopāya /
TB, 1, 2, 2, 2.1 paśavo vā ukthāni /
TB, 1, 2, 2, 2.2 paśūnām avaruddhyai /
TB, 1, 2, 3, 2.6 saurya etad ahaḥ paśur ālabhyate /
TB, 1, 2, 5, 3.9 yad ete gavyāḥ paśava ālabhyante /
TB, 1, 2, 5, 3.10 ubhayeṣāṃ paśūnām avaruddhyai //
TB, 1, 2, 5, 4.3 yad dvaudvau paśū samasyeyuḥ /
TB, 1, 2, 5, 4.5 yad ete brāhmaṇavantaḥ paśava ālabhyante /
TB, 1, 2, 6, 4.2 tasmān madhyataḥ paśavo variṣṭhāḥ /
TB, 2, 1, 3, 2.4 pratiṣiñcet paśukāmasya /
TB, 2, 1, 3, 5.10 catuṣpādaḥ paśavaḥ //
TB, 2, 1, 3, 6.1 paśūn evāvarundhe /
TB, 2, 1, 5, 2.4 yajamānaḥ paśuḥ /
TB, 2, 1, 5, 4.7 dvayoḥ payasā juhuyāt paśukāmasya /
TB, 2, 1, 5, 4.10 pra prajayā paśubhir mithunair jāyate //
TB, 2, 1, 5, 5.8 payasā paśukāmasya /
TB, 2, 1, 5, 5.9 etad vai paśūnāṃ rūpam /
TB, 2, 1, 5, 5.10 rūpenaivāsmai paśūn avarunddhe //
TB, 2, 1, 5, 10.5 prajayāsya paśubhir vitiṣṭheran /
TB, 2, 1, 5, 10.7 tṛptā enaṃ prajayā paśubhis tarpayeyuḥ /
TB, 2, 1, 5, 11.2 ta enaṃ tṛptāḥ prajayā paśubhis tarpayanti /
TB, 2, 1, 8, 3.6 tṛpyati prajayā paśubhiḥ /
TB, 2, 1, 8, 3.10 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 3, 3.1 prajāḥ paśava ime lokāḥ /
TB, 2, 2, 3, 4.8 prajāḥ paśūn /
TB, 2, 2, 4, 3.9 imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta /
TB, 2, 2, 4, 4.1 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 8, 2.5 pañcahotrā paśum upasādayati /
TB, 2, 2, 8, 2.7 yajamānaḥ paśuḥ /
TB, 2, 2, 8, 3.3 tṛpyati prajayā paśubhiḥ /
TB, 2, 2, 8, 4.1 tṛpyati prajayā paśubhiḥ /
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
TB, 2, 2, 9, 10.8 prajāyate prajayā paśubhiḥ /
TB, 2, 2, 11, 4.10 sa vā eṣa paśuḥ pañcadhā pratitiṣṭhati //
TB, 2, 2, 11, 5.2 te devāḥ paśūn vittvā /
TB, 2, 3, 2, 4.9 somād adhi paśūn asṛjata /
TB, 2, 3, 2, 4.10 paśubhyo 'dhīndram //
TB, 2, 3, 2, 5.14 etad vai paśūnāṃ priyaṃ dhāma /
TB, 2, 3, 5, 2.5 kenaiṣāṃ paśūn avṛñjateti /
TB, 2, 3, 5, 2.8 tenaiṣāṃ paśūn avṛñjata /
TB, 2, 3, 6, 2.7 paśavaḥ pratyaśṛṇvan /
TB, 3, 1, 4, 4.10 pinvamānāyai svāhā paśubhyaḥ svāheti //
TB, 3, 1, 4, 5.6 prajāyate ha vai prajayā paśubhiḥ /
TB, 3, 1, 4, 9.10 paśubhyaḥ svāheti //
TB, 3, 1, 5, 12.10 paśubhyaḥ svāheti //
Taittirīyasaṃhitā
TS, 1, 1, 1, 8.0 yajamānasya paśūn pāhi //
TS, 1, 3, 8, 1.8 ghṛtenāktau paśuṃ trāyethām /
TS, 1, 5, 1, 19.1 tasmāt pauṣṇāḥ paśava ucyante //
TS, 1, 5, 1, 22.1 tasmāt tvāṣṭrāḥ paśava ucyante //
TS, 1, 5, 1, 29.0 tasmāt saṃvatsaram prajāḥ paśavo 'nuprajāyante //
TS, 1, 5, 1, 32.0 bhāgadheyaṃ vā agnir āhita icchamānaḥ prajām paśūn yajamānasyopadodrāva //
TS, 1, 5, 2, 1.1 parā vā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 1, 5, 2, 3.1 pāṅktāḥ paśavaḥ //
TS, 1, 5, 2, 4.1 yajñam eva paśūn avarunddhe /
TS, 1, 5, 2, 29.1 paśava ete āhutī //
TS, 1, 5, 2, 31.1 yajamānam evobhayataḥ paśubhiḥ parigṛhṇāti //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 7, 6.1 prajām eva paśūn imaṃ lokam upaiti //
TS, 1, 5, 7, 18.1 paśavo vai rayiḥ //
TS, 1, 5, 7, 19.1 paśūn evāvarunddhe //
TS, 1, 5, 7, 46.1 yan me prajāyai paśūnām ūnaṃ tan ma ā pūrayeti vāvaitad āha //
TS, 1, 5, 8, 2.1 yāvanta eva grāmyāḥ paśavas tān evāvarunddhe //
TS, 1, 5, 8, 12.1 paśavo vai revatīḥ //
TS, 1, 5, 8, 13.1 paśūn evātman ramayate //
TS, 1, 5, 8, 16.1 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
TS, 1, 5, 8, 20.1 paśucitam enaṃ kurute //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 23.1 sa ebhya stuto rātriyā adhy ahar abhi paśūn nirārjat //
TS, 1, 5, 9, 24.1 te devāḥ paśūn vittvā kāmān akurvata //
TS, 1, 5, 9, 51.1 prajāpatiḥ paśūn asṛjata //
TS, 1, 5, 9, 57.1 yaḥ parāṅ viṣvaṅ prajayā paśubhir eti //
TS, 1, 5, 9, 59.1 nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti //
TS, 1, 6, 5, 2.1 diśi māsāḥ pitaro mārjayantām pratīcyāṃ diśi gṛhāḥ paśavo mārjayantām udīcyāṃ diśy āpa oṣadhayo vanaspatayo mārjayantām ūrdhvāyāṃ diśi yajñaḥ saṃvatsaro yajñapatir mārjayantām /
TS, 1, 6, 7, 5.0 antarāgnī paśūnām //
TS, 1, 6, 7, 21.0 yajamānena grāmyāś ca paśavo 'varudhyā āraṇyāś cety āhuḥ //
TS, 1, 6, 7, 29.0 yad aśnīyād rudro 'sya paśūn abhimanyeta //
TS, 1, 6, 7, 33.0 nāsya rudraḥ paśūn abhimanyate //
TS, 1, 6, 9, 18.0 yo vai prajātena yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 9, 35.0 tāni ya evaṃ sampādya yajate prajātenaiva yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 7, 1, 1.1 pākayajñaṃ vā anv āhitāgneḥ paśava upatiṣṭhante //
TS, 1, 7, 1, 4.1 paśavo vā iḍā //
TS, 1, 7, 1, 5.1 paśūn evopahvayate /
TS, 1, 7, 1, 22.1 paśavo vai tad devān avṛṇata //
TS, 1, 7, 1, 23.1 paśavo 'surān ajahuḥ /
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 49.1 atho devatraiva dattaṃ kuruta ātman paśūn ramayate /
TS, 1, 7, 4, 7.1 narāśaṃsena vai prajāpatiḥ paśūn asṛjata //
TS, 1, 7, 4, 8.1 tenaiva paśūnt sṛjate //
TS, 1, 7, 4, 49.1 tvaṣṭur ahaṃ devayajyayā paśūnāṃ rūpam puṣeyam iti //
TS, 1, 7, 4, 51.1 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 1, 7, 4, 52.1 tenaiva paśūnāṃ rūpam ātman dhatte //
TS, 1, 7, 4, 66.1 pra sahasram paśūn āpnoti //
TS, 1, 7, 6, 87.1 paśavaḥ khalu vai brāhmaṇasya sabhā //
TS, 1, 7, 6, 91.1 pra sahasram paśūn āpnoti //
TS, 1, 8, 6, 3.1 paśūnāṃ śarmāsi //
TS, 1, 8, 6, 7.1 ākhus te rudra paśuḥ //
TS, 1, 8, 10, 12.1 rudraḥ paśūnām //
TS, 2, 1, 1, 4.6 prajāḥ paśūnt sṛjeyeti /
TS, 2, 1, 1, 4.11 tato vai sa prajāḥ paśūn asṛjata /
TS, 2, 1, 1, 5.1 paśukāmaḥ syāt sa etam prājāpatyam ajaṃ tūparam ālabheta /
TS, 2, 1, 1, 5.3 sa evāsmai prajām paśūn prajanayati /
TS, 2, 1, 1, 5.9 etāvanto vai grāmyāḥ paśavaḥ /
TS, 2, 1, 1, 6.2 somāpauṣṇaṃ traitam ālabheta paśukāmaḥ /
TS, 2, 1, 1, 6.6 tāv evāsmai paśūn prajanayataḥ /
TS, 2, 1, 1, 6.7 somo vai retodhāḥ pūṣā paśūnām prajanayitā /
TS, 2, 1, 1, 6.8 soma evāsmai reto dadhāti pūṣā paśūn prajanayati /
TS, 2, 1, 1, 6.10 ūrg vā udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe //
TS, 2, 1, 1, 6.10 ūrg vā udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe //
TS, 2, 1, 2, 3.3 devapaśur vā ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 2, 3.8 pratheya paśubhiḥ pra prajayā jāyeyeti sa etām aviṃ vaśām ādityebhyaḥ kāmāya //
TS, 2, 1, 2, 4.3 ta evainam prathayanti paśubhiḥ pra prajayā janayanti /
TS, 2, 1, 4, 3.6 saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ /
TS, 2, 1, 4, 3.7 svayaivāsmai devatayā paśubhis tvacaṃ karoti /
TS, 2, 1, 5, 1.2 sa ya uttamaḥ paśur āsīt tam pṛṣṭham pratisaṃgṛhyodakhidat /
TS, 2, 1, 5, 1.3 taṃ sahasram paśavo 'nūdāyan /
TS, 2, 1, 5, 1.5 yaḥ paśukāmaḥ syāt sa etam aindram unnatam ālabheta /
TS, 2, 1, 5, 1.7 sa evāsmai paśūn prayacchati /
TS, 2, 1, 5, 2.3 lakṣmiyaiva paśūn avarunddhe /
TS, 2, 1, 5, 2.4 yadā sahasram paśūn prāpnuyād atha vaiṣṇavaṃ vāmanam ālabheta /
TS, 2, 1, 5, 2.6 tasmād eṣa vāmanaḥ samīṣitaḥ paśubhya eva prajātebhyaḥ pratiṣṭhāṃ dadhāti /
TS, 2, 1, 5, 2.7 ko 'rhati sahasram paśūn prāptum ity āhuḥ /
TS, 2, 1, 5, 2.9 paśavaḥ //
TS, 2, 1, 5, 3.2 paśūn eva prajātān pratiṣṭhāṃ gamayati /
TS, 2, 1, 8, 3.11 tvāṣṭraṃ vaḍabam ālabheta paśukāmaḥ /
TS, 2, 1, 8, 3.12 tvaṣṭā vai paśūnām mithunānām //
TS, 2, 1, 8, 4.3 sa evāsmai paśūn mithunān prajanayati /
TS, 2, 1, 8, 4.4 prajā hi vā etasmin paśavaḥ praviṣṭāḥ /
TS, 2, 1, 8, 4.5 athaiṣa pumānt san vaḍabaḥ sākṣād eva prajām paśūn avarunddhe /
TS, 2, 1, 9, 4.9 puṣyati prajayā paśubhiḥ //
TS, 2, 1, 10, 2.4 naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ /
TS, 2, 2, 5, 2.1 vā etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 7, 1.1 aindraṃ caruṃ nirvapet paśukāmaḥ /
TS, 2, 2, 7, 1.2 aindrā vai paśavaḥ /
TS, 2, 2, 7, 1.4 sa evāsmai paśūn prayacchati /
TS, 2, 2, 7, 1.7 svād evāsmai yoneḥ paśūn prajanayati /
TS, 2, 2, 7, 1.8 indrāyendriyāvate puroḍāśam ekādaśakapālaṃ nirvapet paśukāmaḥ /
TS, 2, 2, 7, 1.9 indriyaṃ vai paśavaḥ /
TS, 2, 2, 7, 2.1 evāsmā indriyam paśūn prayacchati /
TS, 2, 2, 9, 7.3 yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum //
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 11, 5.3 catuṣpadā yājyā catuṣpada eva paśūn avarunddhe /
TS, 3, 1, 4, 2.1 imam paśum paśupate te adya badhnāmy agne sukṛtasya madhye /
TS, 3, 1, 4, 5.1 paśupatiḥ paśūnāṃ catuṣpadām uta ca dvipadām /
TS, 3, 1, 4, 5.1 paśupatiḥ paśūnāṃ catuṣpadām uta ca dvipadām /
TS, 3, 1, 4, 7.1 ya āraṇyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ /
TS, 3, 1, 4, 10.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
TS, 3, 1, 4, 11.1 yat paśur māyum akṛtoro vā padbhir āhate /
TS, 3, 1, 4, 13.2 pāśāt paśum pra muñcata bandhād yajñapatim pari //
TS, 3, 1, 4, 14.1 aditiḥ pāśam pra mumoktv etaṃ namaḥ paśubhyaḥ paśupataye karomi /
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 3, 4, 3, 5.5 yat kikkiṭākāraṃ juhoti grāmyāṇām paśūnāṃ dhṛtyai /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 4, 4, 3, 1.2 ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ /
TS, 4, 5, 2, 1.2 namo vṛkṣebhyo harikeśebhyaḥ paśūnām pataye namaḥ /
TS, 5, 1, 1, 4.1 catuṣpādaḥ paśavaḥ //
TS, 5, 1, 1, 5.1 paśūn evāvarunddhe //
TS, 5, 1, 2, 35.1 raudrā vai paśavaḥ //
TS, 5, 1, 2, 36.1 rudrād eva paśūn niryācyātmane karma kurute //
TS, 5, 1, 2, 60.1 tasmād anurūpāḥ paśavaḥ prajāyante //
TS, 5, 1, 3, 5.1 tasmād anurūpāḥ paśavaḥ prajāyante //
TS, 5, 1, 3, 8.1 oṣadhīḥ pratitiṣṭhantīḥ paśavo 'nupratitiṣṭhanti //
TS, 5, 1, 3, 9.1 paśūn yajñaḥ //
TS, 5, 1, 4, 21.1 yad grāmyāṇām paśūnāṃ carmaṇā saṃbhared grāmyān paśūñchucārpayet //
TS, 5, 1, 4, 21.1 yad grāmyāṇām paśūnāṃ carmaṇā saṃbhared grāmyān paśūñchucārpayet //
TS, 5, 1, 4, 23.1 āraṇyān eva paśūñchucārpayati //
TS, 5, 1, 4, 24.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 1, 4, 24.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 1, 5, 45.1 tasmād gardabhaḥ paśūnām bhārabhāritamaḥ //
TS, 5, 1, 5, 48.1 aty anyān paśūn medyati //
TS, 5, 1, 5, 51.1 tasmād gardabho dviretāḥ san kaniṣṭham paśūnām prajāyate //
TS, 5, 1, 6, 54.1 paśūnāṃ dohāya //
TS, 5, 1, 8, 20.1 agnibhyaḥ paśūn ālabhate //
TS, 5, 1, 8, 23.1 yat paśūn nālabhetānavaruddhā asya paśavaḥ syuḥ //
TS, 5, 1, 8, 23.1 yat paśūn nālabhetānavaruddhā asya paśavaḥ syuḥ //
TS, 5, 1, 8, 26.1 yat paśūn ālabhate tenaiva paśūn avarunddhe //
TS, 5, 1, 8, 26.1 yat paśūn ālabhate tenaiva paśūn avarunddhe //
TS, 5, 1, 8, 43.1 paśavo lomaśāḥ //
TS, 5, 1, 8, 44.1 paśūn evāvarunddhe //
TS, 5, 2, 2, 50.1 parā vā eṣa prajām paśūn vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 2, 52.1 prajām eva paśūn ātman dhatte //
TS, 5, 2, 2, 60.1 tasmād yathāsthānam paśavaḥ punar etyopatiṣṭhante //
TS, 5, 2, 3, 19.1 saṃjñānaṃ hy etat paśūnāṃ yad ūṣāḥ //
TS, 5, 2, 3, 37.1 atho paśavo vai chandāṃsi //
TS, 5, 2, 3, 38.1 paśūn evāsmai samīco dadhāti //
TS, 5, 2, 3, 55.1 pāṅktāḥ paśavaḥ //
TS, 5, 2, 3, 56.1 yajñam eva paśūn avarunddhe //
TS, 5, 2, 4, 42.1 prajā vai paśavo vasu //
TS, 5, 2, 4, 43.1 prajayaivainam paśubhiḥ samardhayanti //
TS, 5, 2, 6, 17.1 paśur agniḥ //
TS, 5, 2, 6, 18.1 yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
TS, 5, 2, 6, 19.1 tasmād vajreṇa paśavaḥ parigṛhītāḥ //
TS, 5, 2, 6, 21.1 trisaptābhiḥ paśukāmasya pariminuyāt //
TS, 5, 2, 6, 23.1 prāṇāḥ paśavaḥ //
TS, 5, 2, 6, 24.1 prāṇair evāsmai paśūn avarunddhe //
TS, 5, 2, 7, 17.1 yad iṣṭakāyā ātṛṇṇam anūpadadhyāt paśūnāṃ ca yajamānasya ca prāṇam apidadhyāt //
TS, 5, 2, 7, 20.1 na paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 7, 39.1 paśavo vai dadhi //
TS, 5, 2, 7, 41.1 paśuṣv evorjaṃ dadhāti //
TS, 5, 2, 7, 54.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 2, 8, 8.1 prathameṣṭakopadhīyamānā paśūnāṃ ca yajamānasya ca prāṇam apidadhāti //
TS, 5, 2, 8, 25.1 paśur vā eṣa yad agniḥ //
TS, 5, 2, 8, 26.1 na khalu vai paśava ā yavase ramante //
TS, 5, 2, 8, 28.1 paśūnāṃ dhṛtyai //
TS, 5, 2, 8, 48.1 medho vā eṣa paśūnāṃ yat kūrmaḥ //
TS, 5, 2, 8, 49.1 yat kūrmam upadadhāti svam eva medham paśyantaḥ paśava upatiṣṭhante //
TS, 5, 2, 8, 50.1 śmaśānaṃ vā etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 8, 62.1 tasmāt purastāt pratyañcaḥ paśavo medham upatiṣṭhante //
TS, 5, 2, 9, 13.1 sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati //
TS, 5, 2, 9, 14.1 sahasram anye paśavaḥ //
TS, 5, 2, 9, 29.1 paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 9, 30.1 paśavo vai paśuśīrṣāṇi //
TS, 5, 2, 9, 30.1 paśavo vai paśuśīrṣāṇi //
TS, 5, 2, 9, 31.1 paśūn evāvarunddhe //
TS, 5, 2, 9, 33.1 viṣūca evāsmāt paśūn dadhāti //
TS, 5, 2, 9, 36.1 samīca evāsmai paśūn dadhāti //
TS, 5, 2, 9, 39.1 apaśavo vā anye goaśvebhyaḥ paśavaḥ //
TS, 5, 2, 9, 39.1 apaśavo vā anye goaśvebhyaḥ paśavaḥ //
TS, 5, 2, 9, 41.1 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
TS, 5, 2, 9, 42.1 tān vā etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 9, 44.1 grāmyebhya eva paśubhya āraṇyān paśūñchucam anūtsṛjati //
TS, 5, 2, 9, 44.1 grāmyebhya eva paśubhya āraṇyān paśūñchucam anūtsṛjati //
TS, 5, 2, 9, 45.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 2, 9, 45.1 tasmāt samāvat paśūnām prajāyamānānām āraṇyāḥ paśavaḥ kanīyāṃsaḥ //
TS, 5, 2, 9, 49.1 yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ //
TS, 5, 2, 9, 49.1 yat samīcīnam paśuśīrṣair upadadhyād grāmyān paśūn daṃśukāḥ syuḥ //
TS, 5, 2, 9, 52.1 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 2, 10, 1.1 paśur vā eṣa yad agniḥ //
TS, 5, 2, 10, 2.1 yoniḥ khalu vā eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 5, 2, 10, 7.1 pāṅktāḥ paśavaḥ //
TS, 5, 2, 10, 8.1 paśūn evāsmai prajanayati //
TS, 5, 2, 10, 19.1 paśavo vai chandasyāḥ //
TS, 5, 2, 10, 20.1 paśūn eva prajātānt svam āyatanam abhiparyūhate //
TS, 5, 2, 10, 29.1 tasmād vadan prāṇan paśyañchṛṇvan paśur jāyate //
TS, 5, 2, 10, 43.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 3, 1, 31.1 paśavo vai vayasyāḥ //
TS, 5, 3, 1, 32.1 nānāmanasaḥ khalu vai paśavo nānāvratāḥ //
TS, 5, 3, 1, 35.1 asaṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 1, 38.1 saṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 1, 45.1 tasmāt paścād varṣīyān purastātpravaṇaḥ paśuḥ //
TS, 5, 3, 1, 53.1 tasmāt puruṣaḥ paśūnām adhipatiḥ //
TS, 5, 3, 2, 33.1 chandāṃsi paśuṣv ājim ayuḥ //
TS, 5, 3, 2, 35.1 tasmād bārhatāḥ paśava ucyante //
TS, 5, 3, 2, 45.1 bārhatāḥ paśavaḥ //
TS, 5, 3, 2, 46.1 bṛhatyaivāsmai paśūn avarunddhe //
TS, 5, 3, 5, 23.1 paśur vā eṣa yad agniḥ //
TS, 5, 3, 5, 25.1 virājam evottamām paśuṣu dadhāti //
TS, 5, 3, 5, 30.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 3, 7, 26.0 yad anyām uttarām iṣṭakām upadadhyāt paśūnāṃ ca yajamānasya ca prāṇaṃ cāyuś cāpidadhyāt //
TS, 5, 3, 8, 2.0 paśavo vai chandāṃsi //
TS, 5, 3, 8, 3.0 paśūn evāvarunddhe //
TS, 5, 3, 8, 4.0 chandāṃsi vai devānāṃ vāmam paśavaḥ //
TS, 5, 3, 8, 5.0 vāmam eva paśūn avarunddhe //
TS, 5, 3, 8, 7.0 tayā vai sa paśūn avārunddha //
TS, 5, 3, 8, 8.0 yad etām upadadhāti paśūn evāvarunddhe //
TS, 5, 3, 8, 18.0 jāgatā vai paśavaḥ //
TS, 5, 3, 8, 19.0 paśūn evāvarunddhe //
TS, 5, 3, 8, 24.0 viṣurūpā vai paśavaḥ //
TS, 5, 3, 8, 25.0 paśavaḥ chandāṃsi //
TS, 5, 3, 8, 26.0 viṣurūpān eva paśūn avarunddhe //
TS, 5, 3, 12, 14.0 tasmād aśvasyottarato 'vadyanti dakṣiṇato 'nyeṣām paśūnām //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 8.0 yad grāmyāṇām paśūnām payasā juhuyād grāmyān paśūñchucārpayed yad āraṇyānām āraṇyān //
TS, 5, 4, 3, 10.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 15.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 5, 4, 3, 43.0 yaṃ dviṣyāt tasya saṃcare paśūnāṃ nyasyet //
TS, 5, 4, 3, 44.0 yaḥ prathamaḥ paśur abhitiṣṭhati sa ārtim ārcchati //
TS, 5, 4, 4, 5.0 tṛpyati prajayā paśubhir ya evaṃ veda //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 4, 26.0 eṣa vai paśūnām anupajīvanīyaḥ //
TS, 5, 4, 4, 27.0 na vā eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
TS, 5, 4, 5, 4.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 5, 4, 5, 24.0 vi vā eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 4, 5, 29.0 paśavo varivaḥ //
TS, 5, 4, 5, 30.0 prajām eva paśūn ātman dhatte //
TS, 5, 4, 6, 19.0 paśavo vai rāyaspoṣaḥ //
TS, 5, 4, 6, 20.0 paśūn evāvarunddhe //
TS, 5, 4, 6, 62.0 prajā vai paśavaḥ sumnam //
TS, 5, 4, 6, 63.0 prajām eva paśūn ātman dhatte //
TS, 5, 4, 8, 41.0 etad vai paśūnāṃ rūpam //
TS, 5, 4, 8, 42.0 rūpeṇaiva paśūn avarunddhe //
TS, 5, 4, 8, 55.0 jāgatāḥ paśavaḥ //
TS, 5, 4, 8, 56.0 jagatyaivāsmai paśūn avarunddhe //
TS, 5, 5, 1, 2.0 aindrāḥ paśavo ye muṣkarāḥ //
TS, 5, 5, 1, 18.0 sarvāṇi vā eṣa rūpāṇi paśūnām pratyālabhyate //
TS, 5, 5, 1, 24.0 vāyur vai paśūnām priyaṃ dhāma //
TS, 5, 5, 1, 25.0 yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 5, 5, 2, 65.0 ya evam ukhyaṃ sāhasraṃ veda pra sahasram paśūn āpnoti //
TS, 5, 5, 5, 2.0 sa naḥ paśūn pātu //
TS, 5, 5, 5, 6.0 sa naḥ paśūn pātu //
TS, 5, 5, 5, 9.0 etā vai devatā eteṣām paśūnām adhipatayaḥ //
TS, 5, 5, 5, 10.0 tābhyo vā eṣa āvṛścyate yaḥ paśuśīrṣāṇy upadadhāti //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 5, 5, 5, 16.0 amṛtenaiva grāmyebhyaḥ paśubhyo bheṣajaṃ karoti //
TS, 5, 5, 7, 4.0 yan na minuyāt svarubhiḥ paśūn vyardhayet //
TS, 5, 5, 7, 6.0 nainaṃ vajreṇa suvargāl lokād antardadhāti na svarubhiḥ paśūn vyardhayati //
TS, 6, 1, 2, 68.0 paśavaḥ śakvarī //
TS, 6, 1, 2, 69.0 paśūn evāvarunddhe //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 4, 65.0 yad etad yajur na brūyād yāvata eva paśūn abhidīkṣeta tāvanto 'sya paśavaḥ syuḥ //
TS, 6, 1, 4, 67.0 aparimitān eva paśūn avarunddhe //
TS, 6, 1, 6, 17.0 sā paśubhiś ca dīkṣayā cāgacchat //
TS, 6, 1, 8, 1.6 paśavaḥ śakvarī /
TS, 6, 1, 8, 1.7 paśūn evāvarunddhe /
TS, 6, 1, 8, 1.8 sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi /
TS, 6, 1, 8, 2.4 brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 1, 8, 4.3 paśavo vai somakrayaṇyai padam /
TS, 6, 1, 8, 4.5 paśūn evāvarunddhe /
TS, 6, 1, 8, 5.1 paśubhyo nāntareti /
TS, 6, 1, 8, 5.8 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt /
TS, 6, 1, 8, 5.9 rūpam eva paśuṣu dadhāti /
TS, 6, 1, 9, 10.0 paśūnāṃ carman mimīte //
TS, 6, 1, 9, 11.0 paśūn evāvarunddhe //
TS, 6, 1, 9, 12.0 paśavo hi tṛtīyaṃ savanam //
TS, 6, 1, 9, 13.0 yaṃ kāmayetāpaśuḥ syād ity ṛkṣatas tasya mimīta //
TS, 6, 1, 9, 15.0 apaśur eva bhavati //
TS, 6, 1, 9, 17.0 etad vai paśūnāṃ rūpam //
TS, 6, 1, 9, 18.0 rūpeṇaivāsmai paśūn avarunddhe //
TS, 6, 1, 9, 62.0 paśavo vai somaḥ //
TS, 6, 1, 9, 64.0 prāṇam eva paśuṣu dadhāti //
TS, 6, 1, 9, 66.0 vyānam eva paśuṣu dadhāti //
TS, 6, 1, 10, 26.0 paśubhya eva tad adhvaryur nihnuta ātmano 'nāvraskāya //
TS, 6, 1, 10, 27.0 gacchati śriyam pra paśūn āpnoti ya evaṃ veda //
TS, 6, 1, 11, 55.0 yad agnīṣomīyam paśum ālabhata ātmaniṣkrayaṇa evāsya sa //
TS, 6, 1, 11, 59.0 yad agnīṣomīyam paśum ālabhate vārtraghna evāsya sa //
TS, 6, 2, 3, 10.0 aham eva paśūnām adhipatir asānīti //
TS, 6, 2, 3, 11.0 tasmād rudraḥ paśūnām adhipatiḥ //
TS, 6, 2, 4, 8.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 4, 9.0 rūpeṇaiva paśūn avarunddhe //
TS, 6, 2, 5, 12.0 atho praiva jāyate prajayā paśubhiḥ //
TS, 6, 2, 6, 13.0 ekonnate devayajane yājayet paśukāmam //
TS, 6, 2, 6, 14.0 ekonnatād vai devayajanād aṅgirasaḥ paśūn asṛjanta //
TS, 6, 2, 6, 26.0 yatrānyā anyā oṣadhayo vyatiṣaktāḥ syus tad yājayet paśukāmam //
TS, 6, 2, 6, 27.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 6, 28.0 rūpeṇaivāsmai paśūn avarunddhe //
TS, 6, 2, 7, 29.0 yajamānam eva prajayā paśubhiḥ prathayati //
TS, 6, 2, 8, 10.0 te prajāṃ vittvākāmayanta paśūn vindemahīti //
TS, 6, 2, 8, 13.0 te paśūn avindanta //
TS, 6, 2, 8, 14.0 te paśūn vittvākāmayanta pratiṣṭhāṃ vindemahīti //
TS, 6, 2, 8, 27.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 2, 8, 38.0 yām paśuṣu tām petvasyāntarā śṛṅge //
TS, 6, 3, 2, 5.6 prajayaiva paśubhiḥ sahemaṃ lokam upāvartate /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 3, 6.3 saptāratnim paśukāmasya saptapadā śakvarī paśavaḥ śakvarī paśūn evāvarunddhe /
TS, 6, 3, 5, 1.7 rudro vā eṣa yad agnir yajamānaḥ paśuḥ /
TS, 6, 3, 5, 1.8 yat paśum ālabhyāgnim manthed rudrāya yajamānam //
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 5, 2.5 yat paśum ālabhyāgnim manthati havyāyaivāsannāya sarvā devatā janayati /
TS, 6, 3, 6, 2.1 āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 6, 4.1 tvauṣadhībhyaḥ prokṣāmīty āhādbhyo hy eṣa oṣadhībhyaḥ sambhavati yat paśuḥ /
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 7, 3.3 śiro vā etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 7, 5.2 ṛtvijo vṛṇīte chandāṃsy eva vṛṇīte sapta vṛṇīte sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsy ubhayasyāvaruddhyai /
TS, 6, 3, 7, 5.3 ekādaśa prayājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam prayajati /
TS, 6, 3, 7, 5.3 ekādaśa prayājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam prayajati /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 2.1 paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham /
TS, 6, 3, 8, 3.2 parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya /
TS, 6, 3, 8, 3.2 parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya /
TS, 6, 3, 8, 3.3 gacchati śriyam pra paśūn āpnoti ya evaṃ veda /
TS, 6, 3, 9, 1.1 paśor vā ālabdhasya prāṇāñchug ṛcchati /
TS, 6, 3, 9, 3.3 yad upatṛndyād rudro 'sya paśūn ghātukaḥ syād yan nopatṛndyād ayatā syād anyayopatṛṇatty anyayā na dhṛtyai /
TS, 6, 3, 9, 4.3 pra vā eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 9, 6.2 prāṇāpānau vā etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 1.1 paśum ālabhya puroḍāśaṃ nirvapati samedham evainam ālabhate /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 1.5 prāṇāpānau vā etau paśūnām //
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 10, 3.1 paśor avadyati /
TS, 6, 3, 10, 3.2 paśuṃ vai hriyamāṇaṃ rakṣāṃsy anusacante 'ntarā yūpaṃ cāhavanīyaṃ ca harati rakṣasām apahatyai /
TS, 6, 3, 10, 3.3 paśor vā ālabdhasya mano 'pakrāmati /
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 10, 6.3 akṣṇayāvadyati tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ vā etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.2 deva tvaṣṭar bhūri te saṃ sam etv ity āha tvāṣṭrā hi devatayā paśavaḥ /
TS, 6, 3, 11, 3.3 prāṇāpānau vā etau paśūnāṃ yat pṛṣadājyaṃ vānaspatyāḥ khalu //
TS, 6, 3, 11, 4.1 vai devatayā paśavo yat pṛṣadājyasyopahatyāha /
TS, 6, 3, 11, 4.2 vanaspataye 'nubrūhi vanaspataye preṣyeti prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.3 anyasyānyasya samavattaṃ samavadyati tasmān nānārūpāḥ paśavaḥ /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso vā eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.5 iḍām upahvayate paśavo vā iḍā paśūn evopahvayate catur upahvayate //
TS, 6, 3, 11, 4.5 iḍām upahvayate paśavo vā iḍā paśūn evopahvayate catur upahvayate //
TS, 6, 3, 11, 5.1 catuṣpādo hi paśavaḥ /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 3, 11, 6.2 ekādaśānūyājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam anuyajati /
TS, 6, 3, 11, 6.2 ekādaśānūyājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam anuyajati /
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 1, 28.0 paśavo vai chandāṃsi //
TS, 6, 4, 1, 29.0 paśūn evāvarunddhe //
TS, 6, 4, 1, 39.0 paśor vā ālabdhasya hṛdayaṃ śug ṛcchati //
TS, 6, 4, 2, 16.0 paśavo vai vasatīvarīḥ //
TS, 6, 4, 2, 17.0 paśūn evārabhya gṛhītvopavasati //
TS, 6, 4, 2, 18.0 yad anvīpaṃ tiṣṭhan gṛhṇīyān nirmārgukā asmāt paśavaḥ syuḥ //
TS, 6, 4, 2, 20.0 pratirudhyaivāsmai paśūn gṛhṇāti //
TS, 6, 4, 2, 49.0 paśavaḥ śakvarī //
TS, 6, 4, 2, 50.0 paśūn evāvarunddhe //
TS, 6, 4, 3, 16.0 paśavo vai chandāṃsi //
TS, 6, 4, 3, 17.0 paśūn evāvarunddhe //
TS, 6, 4, 3, 18.0 gāyatriyā tejaskāmasya paridadhyāt triṣṭubhendriyakāmasya jagatyā paśukāmasyānuṣṭubhā pratiṣṭhākāmasya paṅktyā yajñakāmasya virājānnakāmasya //
TS, 6, 4, 4, 5.0 paśavo vai somaḥ //
TS, 6, 4, 4, 7.0 yad upāṃśusavanam abhimimīte vyānam eva paśuṣu dadhāti //
TS, 6, 4, 4, 38.0 paśavaḥ somaḥ //
TS, 6, 4, 4, 40.0 prāṇān eva paśuṣu dadhāti //
TS, 6, 4, 5, 71.0 brahmavādino vadanti kasmāt satyāt trayaḥ paśūnāṃ hastādānā iti //
TS, 6, 4, 5, 72.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmāt trayaḥ paśūnāṃ hastādānāḥ puruṣo hastī markaṭaḥ //
TS, 6, 4, 8, 8.0 tasmāt paśavo 'pākrāman //
TS, 6, 4, 8, 11.0 tasmāt paśavo 'pakrāmanti //
TS, 6, 4, 8, 12.0 yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam //
TS, 6, 4, 8, 12.0 yan maitrāvaruṇam payasā śrīṇāti paśubhir eva tan mitraṃ samardhayati paśubhir yajamānam //
TS, 6, 4, 8, 14.0 apa mat krūraṃ cakruṣaḥ paśavaḥ kramiṣyantīti //
TS, 6, 4, 9, 27.0 paśava iḍā //
TS, 6, 4, 9, 28.0 yad iḍām pūrvāṃ dvidevatyebhya upahvayeta paśubhiḥ prāṇān antardadhīta pramāyukaḥ syāt //
TS, 6, 4, 9, 30.0 prāṇān evātman dhitvā paśūn upahvayate //
TS, 6, 5, 3, 16.0 catuṣpada eva paśūn prīṇāti //
TS, 6, 5, 3, 21.0 tasmāc catuṣpādaḥ paśava ṛtūn upajīvanti //
TS, 6, 5, 3, 23.0 tasmād dvipādaś catuṣpadaḥ paśūn upajīvanti //
TS, 6, 5, 6, 31.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 34.0 ūrjam eva paśūnām madhyato dadhāti śṛtātaṅkyena medhyatvāya //
TS, 6, 5, 6, 36.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 38.0 pratirudhyaivāsmai paśūn gṛhṇāti //
TS, 6, 5, 6, 39.0 paśavo vā ete yad ādityaḥ //
TS, 6, 5, 6, 42.0 rudrād eva paśūn antardadhāti //
TS, 6, 5, 8, 35.0 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 6, 5, 8, 36.0 rūpam eva paśuṣu dadhāti //
TS, 6, 5, 9, 32.0 paśavo vai hāriyojanīḥ //
TS, 6, 5, 9, 33.0 yat saṃbhindyād alpā enam paśavo bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 34.0 yan na saṃbhindyād bahava enam paśavo 'bhuñjanta upatiṣṭheran //
TS, 6, 5, 9, 37.0 bahava evainam paśavo bhuñjanta upatiṣṭhante //
TS, 6, 5, 9, 41.0 paśavo vā uttaravediḥ //
TS, 6, 5, 9, 42.0 paśavo hāriyojanīḥ //
TS, 6, 5, 9, 43.0 paśuṣv eva paśūn pratiṣṭhāpayanti //
TS, 6, 5, 9, 43.0 paśuṣv eva paśūn pratiṣṭhāpayanti //
TS, 6, 5, 10, 1.0 grahān vā anu prajāḥ paśavaḥ prajāyante //
TS, 6, 5, 10, 7.0 tasmād gāvaḥ paśūnām bhūyiṣṭhāḥ //
TS, 6, 5, 11, 10.0 yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti //
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
TS, 6, 5, 11, 19.0 yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 5, 11, 22.0 ya evaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 6, 3, 46.0 paśavo vai somaḥ //
TS, 6, 6, 3, 48.0 yan na bhakṣayed apaśuḥ syān nainaṃ varuṇo gṛhṇīyāt //
TS, 6, 6, 4, 8.0 ye trayo madhyamās tānt samān paśukāmasya //
TS, 6, 6, 4, 9.0 etān vā anu paśava upatiṣṭhante //
TS, 6, 6, 4, 12.0 prajayaivainam paśubhir vyatiṣajati //
TS, 6, 6, 4, 29.0 athopaśaya evāpaśuḥ //
TS, 6, 6, 4, 30.0 tasya yajamānaḥ paśuḥ //
TS, 6, 6, 4, 32.0 asau te paśur iti nirdiśed yaṃ dviṣyāt //
TS, 6, 6, 4, 33.0 yam eva dveṣṭi tam asmai paśuṃ nirdiśati //
TS, 6, 6, 4, 34.0 yadi na dviṣyād ākhus te paśur iti brūyāt //
TS, 6, 6, 4, 35.0 na grāmyān paśūn hinasti nāraṇyān //
TS, 6, 6, 5, 33.0 yadi kāmayeta prajā muhyeyur iti paśūn vyatiṣajet //
TS, 6, 6, 11, 26.0 tṛtīyasavane paśukāmasya gṛhṇīyāt //
TS, 6, 6, 11, 28.0 paśavas tṛtīyasavanam //
TS, 6, 6, 11, 29.0 vajreṇaivāsmai tṛtīyasavanāt paśūn avarunddhe //
TS, 6, 6, 11, 31.0 prajā vai paśava ukthāni //
TS, 6, 6, 11, 32.0 yad ukthye gṛhṇīyāt prajām paśūn asya nirdahet //
TS, 6, 6, 11, 33.0 atirātre paśukāmasya gṛhṇīyāt //
TS, 6, 6, 11, 35.0 vajreṇaivāsmai paśūn avarudhya rātriyopariṣṭāc chamayati //
TS, 6, 6, 11, 51.0 catuṣpada eva paśūn avarunddhe //
TS, 7, 1, 6, 6.6 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti /
TS, 7, 1, 6, 6.7 prajayaivainam paśubhī rayyā sam //
TS, 7, 5, 3, 1.5 tad yajamānā yajñam paśūn avarundhate /
Taittirīyopaniṣad
TU, 1, 3, 4.9 saṃdhīyate prajayā paśubhiḥ /
TU, 1, 4, 2.5 lomaśāṃ paśubhiḥ saha svāhā /
TU, 2, 3, 1.1 prāṇaṃ devā anu prāṇanti manuṣyāḥ paśavaśca ye /
TU, 3, 6, 1.9 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 7, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 8, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 9, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 10, 3.1 yaśa iti paśuṣu /
Taittirīyāraṇyaka
TĀ, 5, 2, 1.3 catuṣpādaḥ paśavaḥ /
TĀ, 5, 2, 1.4 paśūn evāvarunddhe /
TĀ, 5, 2, 3.9 paśūn ardhaḥ /
TĀ, 5, 2, 4.2 yaḥ paśūn /
TĀ, 5, 2, 10.10 ya eva rasaḥ paśūn prāviśat //
TĀ, 5, 2, 11.6 yad grāmyāṇāṃ paśūnāṃ carmaṇā saṃbharet /
TĀ, 5, 2, 11.7 grāmyān paśūñchucārpayet /
TĀ, 5, 2, 11.9 āraṇyān eva paśūñchucārpayati /
TĀ, 5, 2, 11.10 tasmāt samāvat paśūnāṃ prajāyamānānām //
TĀ, 5, 2, 12.1 āraṇyāḥ paśavaḥ kanīyāṃsaḥ /
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 3, 8.5 viśaivainaṃ paśubhir brahmavarcasena paryūhati /
TĀ, 5, 3, 8.8 paśubhir iti vaiśyasya /
TĀ, 5, 3, 8.9 paśubhir evainaṃ paryūhati /
TĀ, 5, 6, 3.7 prajā vai paśava ukthāni /
TĀ, 5, 6, 3.9 prajāṃ paśūn asya nirdahet /
TĀ, 5, 7, 2.10 pauṣṇā vai devatayā paśavaḥ //
TĀ, 5, 9, 11.4 prajāṃ paśūnt somapītham anūdvāsaḥ somapīthānu mehi /
TĀ, 5, 9, 11.6 prajām eva paśūnt somapītham ātman dhatte /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 4.0 iha prajāṃ paśūn dṛṃheti vedyāṃ pratiṣṭhāpya prajāṃ me yacchety antike kṛtvā pratyūḍhaṃ janyaṃ bhayam iti gārhapatye 'ṅgārān dhṛṣṭyā pratyūhati //
VaikhŚS, 2, 4, 1.0 tāṃ samidham ādāyopariṣṭāt srugdaṇḍa upasaṃgṛhya paśūn me yacchety apareṇa gārhapatyaṃ kūrce nidadhāti //
VaikhŚS, 2, 7, 8.0 saṃpaśyāmi prajā aham iti gṛhān paśūṃś ca //
VaikhŚS, 2, 8, 1.0 ūrjā vaḥ paśyāmīti gṛhān paśūṃś ca //
VaikhŚS, 3, 2, 2.0 antarāgnī paśava ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 3, 2, 4.0 iha prajā iha paśava iti dvau yajamāno japati //
VaikhŚS, 3, 3, 8.0 agreṇāhavanīyaṃ pradakṣiṇaṃ śākhām āhṛtyāpareṇa gārhapatyaṃ yajamānasya paśūn pāhīty agniṣṭhe 'nasi mekhalāyāṃ vā nidadhāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 11, 4.0 jīvati paśāv ekādaśa prayājān yajati //
VaikhŚS, 10, 11, 11.0 ghṛtenāktau paśuṃ trāyethām iti svarusvadhitibhyāṃ paśuṃ samanakti //
VaikhŚS, 10, 11, 11.0 ghṛtenāktau paśuṃ trāyethām iti svarusvadhitibhyāṃ paśuṃ samanakti //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
VaikhŚS, 10, 12, 6.0 pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VaikhŚS, 10, 12, 8.0 revatīr yajñapatim ity adhvaryuyajamānau vapāśrapaṇībhyāṃ barhirbhyām plakṣaśākhayā ca paśum anvārabhete //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 13, 8.0 tasmin barhiṣi paśuṃ pratyakśirasam udīcīnapādaṃ saṃjñapayanti //
VaikhŚS, 10, 13, 11.0 indrasya bhāgaḥ suvite dadhātanety adhvaryur yadi rauti paśus tam abhimantrayate //
VaikhŚS, 10, 13, 13.0 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 16, 4.0 paśāv ājyabhāgau kṛtvā juhvām upastīrya hiraṇyaśakalaṃ nidhāya kṛtsnāṃ vapām avadyati //
VaikhŚS, 10, 17, 2.0 athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati //
VaikhŚS, 10, 17, 2.0 athādhvaryur agnīt paśupuroḍāśam nirvapa pratiprasthātaḥ paśuṃ viśādhīti saṃpreṣyati //
VaikhŚS, 10, 17, 3.0 samānadevataṃ paśunaikādaśakapālaṃ vrīhimayaṃ puroḍāśam āgnīdhro nirvapati //
VaikhŚS, 10, 17, 4.0 pratiprasthātā paśuṃ viśāsti //
VaikhŚS, 10, 17, 10.0 kumbhyāṃ paśuṃ samavadhāya śāmitre śrapayati //
VaikhŚS, 10, 17, 13.0 śṛte paśau puroḍāśena pracaret //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 15.0 etad vai paśor yathāpūrvaṃ //
Vaitānasūtra
VaitS, 2, 6, 1.1 atha paśau vaiṣṇavaṃ pūrṇahomam uru viṣṇo iti //
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 2, 6, 23.1 aindrāgneneṣṭvā kāmyaḥ paśuḥ //
VaitS, 3, 5, 18.1 athāgnīṣomīye paśāv uktā dharmāḥ /
VaitS, 3, 5, 18.2 etena paśavo vyākhyātāḥ //
VaitS, 3, 12, 19.1 paśvekādaśinyām āgneyaṃ saumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam //
VaitS, 3, 14, 11.1 yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ //
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 5, 3, 5.1 aindraḥ paśuḥ //
VaitS, 5, 3, 15.1 āśvinasārasvataindrapaśūnām /
VaitS, 5, 3, 25.1 indrāya vayodhase paśuḥ //
VaitS, 7, 2, 8.1 saṃsthite pañcapaśur viśākhayūpaḥ //
VaitS, 7, 2, 9.1 pratyṛtu ṣaṭ paśava āgneyā aindrā mārutā maitrāvaruṇā aindrāvaruṇā āgnāvaiṣṇavā iti //
VaitS, 7, 2, 10.1 viśākhayūpartupaśavo dviguṇāḥ puruṣamedhe /
VaitS, 7, 2, 21.1 saṃvatsarānta aindrāpauṣṇaḥ paśuḥ //
VaitS, 8, 5, 21.1 sākaṃprasthāyyayajñaḥ paśukāmasya //
VaitS, 8, 5, 23.1 iḍādadhaḥ paśukāmasya //
VaitS, 8, 5, 31.1 aindrāgnaḥ paśur āyuṣprajāpaśukāmasya //
VaitS, 8, 5, 31.1 aindrāgnaḥ paśur āyuṣprajāpaśukāmasya //
VaitS, 8, 5, 36.1 ukthyaḥ paśukāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
VasDhS, 2, 28.1 grāmapaśūnām ekaśaphāḥ keśinaś ca sarve cāraṇyāḥ paśavo vayāṃsi daṃṣṭriṇaś ca //
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
VasDhS, 4, 7.2 atraiva ca paśuṃ hiṃsyān nānyathety abravīn manuḥ //
VasDhS, 10, 16.1 na grāmyapaśūnāṃ saṃdarśane vicaret //
VasDhS, 11, 34.2 yāvanti paśuromāṇi tāvan narakam ṛcchati //
VasDhS, 11, 46.1 darśapūrṇamāsāgrayaṇeṣṭicāturmāsyapaśusomaiś ca yajeta //
VasDhS, 14, 39.1 anuṣṭrāḥ paśūnām anyatasdantāś ca //
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.5 yajamānasya paśūn pāhi //
VSM, 3, 37.3 śaṃsya paśūn me pāhi /
VSM, 3, 57.2 eṣa te rudra bhāga ākhus te paśuḥ //
VSM, 4, 26.4 tapasas tanūr asi prajāpater varṇaḥ parameṇa paśunā krīyase sahasrapoṣaṃ puṣeyam //
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 6, 6.3 eṣa te pṛthivyāṃ loka āraṇyas te paśuḥ //
VSM, 6, 11.1 ghṛtenāktau paśūṃs trāyethām /
VSM, 6, 31.1 mano me tarpayata vācaṃ me tarpayata prāṇaṃ me tarpayata cakṣur me tarpayata śrotraṃ me tarpayatātmānaṃ me tarpayata prajāṃ me tarpayata paśūn me tarpayata gaṇān me tarpayata gaṇā me mā vitṛṣan //
VSM, 9, 31.4 somaś caturakṣareṇa catuṣpadaḥ paśūn udajayat tān ujjeṣam //
VSM, 9, 32.3 marutaḥ saptākṣareṇa sapta grāmyān paśūn udajayaṃs tān ujjeṣam /
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 13, 47.1 imaṃ mā hiṃsīr dvipādaṃ paśuṃ sahasrākṣo medhāya cīyamānaḥ /
VSM, 13, 47.2 mayuṃ paśuṃ medham agne juṣasva tena cinvānas tanvo niṣīda /
VSM, 13, 48.1 imaṃ mā hiṃsīr ekaśaphaṃ paśuṃ kanikradaṃ vājinaṃ vājineṣu /
VSM, 13, 50.1 imam ūrṇāyuṃ varuṇasya nābhiṃ tvacaṃ paśūnāṃ dvipadāṃ catuṣpadām /
VSM, 14, 29.5 saptadaśabhir astuvata grāmyāḥ paśavo 'sṛjyanta bṛhaspatir adhipatir āsīt //
VSM, 14, 30.2 ekaviṃśatyāstuvataikaśaphāḥ paśavo 'sṛjyanta varuṇo 'dhipatir āsīt /
VSM, 14, 30.3 trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt /
VSM, 14, 30.4 pañcaviṃśatyāstuvatāraṇyāḥ paśavo 'sṛjyanta vāyur adhipatir āsīt /
Vārāhagṛhyasūtra
VārGS, 3, 8.0 putrasya jātadante yajetāgniṃ gavā paśunā vā //
VārGS, 3, 9.0 viproṣitaḥ pratyetya putrasya mūrdhānaṃ trir ājighret paśūnāṃ tvā hiṃkāreṇābhijighrāmīti //
VārGS, 10, 15.2 putrapaśavo na iti janyāḥ //
VārGS, 11, 22.0 catur avarān brāhmaṇān nānāgotrān ityekaikaṃ paśvaṅgaṃ pāyasaṃ vā bhojayet //
VārGS, 11, 25.0 ityukte paśum ālabhante //
VārGS, 13, 3.2 paśūnāṃ yāṃ brāhmaṇe nyadadhuḥ śivā sā pravadatv iha /
VārGS, 14, 3.3 ehi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 1, 1, 50.1 amuṣmai preṣyeti saṃpreṣyati yājyāvat svāhavanīyapradhānasthāneṣu paśusomayor amuṃ yajety ārāt //
VārŚS, 1, 1, 3, 6.5 aditer ahaṃ devayajyayā pra prajayā paśubhir janiṣīya /
VārŚS, 1, 1, 3, 6.7 dyāvāpṛthivyor ahaṃ devayajyayā pra janiṣīya prajayā paśubhiḥ /
VārŚS, 1, 1, 4, 9.3 tvaṣṭur ahaṃ devayajyayā sarvāṇi rūpāṇi paśūnāṃ puṣeyam /
VārŚS, 1, 1, 4, 9.6 sinīvālyā ahaṃ devayajyayā paśūn videyam /
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 1, 11.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastāt pratīcīṃ śākhām upakarṣati //
VārŚS, 1, 2, 2, 1.1 darbhāṇāṃ vedaṃ karoti vatsajñuṃ paśukāmasya trivṛtaṃ brahmavarcasakāmasya mūtakāryam annādyakāmasya //
VārŚS, 1, 2, 4, 5.2 kāṃsyena brahmavarcasakāmasya dohanena paśukāmasya mṛnmayena pratiṣṭhākāmasyāyasenābhicarataḥ //
VārŚS, 1, 3, 1, 47.1 āhāryapurīṣāṃ paśukāmasya kuryāt //
VārŚS, 1, 3, 2, 16.1 vācaṃ paśūn ity upabhṛtam abhyantaraṃ pratīcīṃ prācīṃ bāhyataḥ //
VārŚS, 1, 3, 2, 33.1 bhūyiṣṭhaṃ pañcamaṃ paśukāmasya //
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 28.3 tṛptir asi jāgataṃ chandas tarpaya mā prajayā paśubhiḥ /
VārŚS, 1, 3, 3, 29.2 yas ta ātmā paśuṣu praviṣṭo devānāṃ veṣṭām anu yo vicaṣṭe /
VārŚS, 1, 3, 5, 17.3 paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāhā /
VārŚS, 1, 3, 7, 6.1 purastād devapatnīnāṃ paśukāmasya sinīvālīṃ yajaty upariṣṭād rākāṃ vīrakāmasya //
VārŚS, 1, 3, 7, 16.3 sanir asi sanitāsi saneyaṃ paśūn iti triḥ pratimantram upastha āsyate //
VārŚS, 1, 3, 7, 20.34 agnir yaviṣṭhaḥ praṇudātu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā /
VārŚS, 1, 4, 1, 19.3 te mā prajāte prajanayiṣyataḥ prajayā paśubhir brahmavarcasenety araṇī abhimantrya yajamānāya prayacchati //
VārŚS, 1, 4, 4, 1.1 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 2, 17.3 ye grāmyāḥ paśavo ye cāraṇyās teṣāṃ sarveṣām iha puṣṭir astu /
VārŚS, 1, 5, 2, 18.1 udbhavaḥ sthod ahaṃ prajayā paśubhir bhūyāsam iti jyotiṣāvekṣate //
VārŚS, 1, 5, 2, 26.1 paśūn me yacchety abhihṛtya sādayati //
VārŚS, 1, 5, 2, 38.1 prajāpate paśūn me pāhīti gārhapatyam avekṣate //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 5.0 dvayor gavoḥ sthālyā dohanena ca dohayitvā paśukāmasya juhuyāt //
VārŚS, 1, 5, 3, 6.0 sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāheti juhuyād yatra rudraḥ paśūn abhimanyeta //
VārŚS, 1, 5, 4, 12.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān paśūn abhivīkṣate //
VārŚS, 1, 5, 4, 27.2 paśūn me śaṃsya pāhīty āhavanīyaṃ prajāṃ me narya pāhīti gārhapatyam annaṃ me budhya pāhīti dakṣiṇāgniṃ saprathaḥ sabhāṃ me pāhīti sabhyam ahirbudhnya mantraṃ me pāhīty āvasathyam //
VārŚS, 1, 5, 4, 36.3 ity āhavanīyaṃ paśūn me śaṃsyājugupa iti ca /
VārŚS, 1, 6, 1, 1.0 udagayanasyādyantayor aindrāgnena paśunā yajeta saṃvatsare saṃvatsare vā //
VārŚS, 1, 6, 2, 11.6 paśūkhām /
VārŚS, 1, 6, 3, 27.1 uttarato yūpasya pratyañcaṃ paśum avasthāpyāhutī juhoti //
VārŚS, 1, 6, 4, 1.3 imaṃ paśuṃ paśupate te 'dya badhnāmy agne salilasya madhye /
VārŚS, 1, 6, 4, 4.1 tayā darbhābhyāṃ ca paśum upākaroti upo devān iti //
VārŚS, 1, 6, 4, 5.1 pratyañcaṃ paśum anumārṣṭi amuṣmai tvā juṣṭam iti yathādevatam //
VārŚS, 1, 6, 4, 14.1 sāvitreṇa raśanām ādāya bāhuṃ paśor medhyapāśena parihṛtya dakṣiṇārdhaśiro 'kṣṇayā pāśenābhidadhāti ṛtasya tvā devahavir iti //
VārŚS, 1, 6, 4, 16.1 prokṣaṇīḥ saṃskṛtya paśuṃ prokṣati adbhyas tvauṣadhībhya iti //
VārŚS, 1, 6, 4, 19.1 sraucam āghārya dhruvāṃ samajya paśuṃ samanakti saṃ te vāyur iti prāṇadeśaṃ saṃ yajatrair aṅgānīti kakubdeśaṃ saṃ yajñapatir āśiṣeti bhasaddeśam //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 4, 22.1 daśabhiḥ pracarya svaruṃ svadhitidhārāṃ ca juhvām aktvā svaruṇā svadhitim antardhāya paśor antarāśṛṅgam anakti ghṛtenāktau paśūṃs trāyethām iti //
VārŚS, 1, 6, 4, 25.1 śāmitraṃ cātvālaṃ paśum āhavanīyaṃ yūpam ājyānīty āgnīdhras triḥ paryagnikṛtvāhavanīya ulmukam avasṛjya triḥ pratiparyeti //
VārŚS, 1, 6, 4, 26.1 ye badhyamānam iti paśupramocanīyā juhoti //
VārŚS, 1, 6, 4, 27.1 revatīti vapāśrapaṇībhyāṃ paśum anvārabhate yajamānaś ca //
VārŚS, 1, 6, 4, 33.1 tasmin paśuṃ śrapayati //
VārŚS, 1, 6, 4, 34.1 paścācchāmitrasya yābhyāṃ darbhābhyāṃ paśum upākaroti tayor anyataram adhastād upāsyati sam asya tanvā bhaveti //
VārŚS, 1, 6, 5, 1.1 nānā prāṇo yajamānasya paśunā yajño devebhiḥ saha devayānaḥ /
VārŚS, 1, 6, 5, 5.1 yat paśur māyum akṛtoro vā paḍbhir āhate /
VārŚS, 1, 6, 5, 7.1 paścāt paśum iti pāśeṣu pramucyamāneṣu japati //
VārŚS, 1, 6, 5, 14.1 tābhyaḥ patnī paśoḥ prāṇān prakṣālayaty adhvaryur vā //
VārŚS, 1, 6, 6, 16.1 ukhāyāṃ paśuṃ śrapayati śūle hṛdayam //
VārŚS, 1, 6, 6, 20.1 vrīhīṇāṃ paśunā samānadevataṃ paśupuroḍāśaṃ śrapayati //
VārŚS, 1, 6, 6, 21.1 śṛte paśau paśupuroḍāśena pracarati //
VārŚS, 1, 6, 7, 18.1 aindraḥ prāṇa iti yajamānaḥ paśuṃ saṃmṛśaty avadānavantam //
VārŚS, 1, 7, 4, 62.1 ākhuṃ te rudra paśuṃ karomīty ākhukirau puroḍāśam ekam upavapati //
VārŚS, 1, 7, 5, 5.1 vaiśvadevenaiva yajeta paśukāmaḥ sahasraṃ paśūn prāpyottaraiḥ //
VārŚS, 1, 7, 5, 5.1 vaiśvadevenaiva yajeta paśukāmaḥ sahasraṃ paśūn prāpyottaraiḥ //
VārŚS, 1, 7, 5, 6.1 śunāsīryeṇa grāmakāmo 'nnādyakāmo vṛṣṭikāmaḥ paśukāmaḥ svargakāmo vā //
VārŚS, 1, 7, 5, 11.1 vaiśvadeve sanneṣu haviḥṣu yūpāya vaiśvadevaṃ paśum upākaroti //
VārŚS, 1, 7, 5, 13.1 paśunā cāturmāsyakān dharmān karoti //
VārŚS, 1, 7, 5, 14.1 samānaṃ paśukarmottamāt prayājāt //
VārŚS, 1, 7, 5, 23.1 samānam āntāt paśukarma //
VārŚS, 1, 7, 5, 27.1 mārutaṃ pratiprasthātā paśum upākaroti vāruṇam adhvaryuḥ //
VārŚS, 1, 7, 5, 28.1 pratiprasthātuḥ paśau pūrvaṃ karmādhvaryor ārāt //
VārŚS, 1, 7, 5, 32.1 pratiprasthātā paśunā pūrvaṃ pracarati //
VārŚS, 1, 7, 5, 33.1 paśuvarjam adhvaryoḥ saṃpraiṣāḥ //
VārŚS, 1, 7, 5, 35.1 sākamedheṣv indrāya vṛtraghne paśuḥ //
VārŚS, 2, 1, 2, 3.1 paurṇamāsyāṃ pañca paśūn ālabhate 'śvam ṛṣabhaṃ vṛṣṇiṃ bastaṃ prājāpatyaṃ tūparam iti muṣkarān //
VārŚS, 2, 1, 3, 32.1 purīṣe paśukāmaḥ kurvīta //
VārŚS, 2, 2, 3, 8.2 yaṃ dviṣyāt tasya paśūnāṃ saṃcare nyasyed iti brāhmaṇavyākhyātam //
VārŚS, 2, 2, 4, 11.1 agreṇābhiṣiñcaty āsandyāṃ kṛṣṇājine brahmavarcasakāmaṃ bastājine paśukāmam //
VārŚS, 3, 1, 1, 20.0 paśūn upākaroty āgneyam ajam aindrāgnam ajam aindraṃ vṛṣṇiṃ sārasvatīṃ meṣīṃ sārasvataṃ meṣaṃ mārutīṃ pṛśniṃ vaśāṃ saptadaśa prājāpatyān śyāmāṃs tūparān ajān ekarūpān sārasvatīṃ meṣīm apannadatīm //
VārŚS, 3, 1, 2, 32.0 paśukāla itaraiḥ paśubhiḥ pracarati //
VārŚS, 3, 1, 2, 32.0 paśukāla itaraiḥ paśubhiḥ pracarati //
VārŚS, 3, 2, 1, 7.1 pañcapaśūnāṃ yakṣyamāṇānām eko 'gniḥ //
VārŚS, 3, 2, 4, 4.0 śvo bhūte prājāpatyaṃ paśum ālabheran //
VārŚS, 3, 2, 4, 7.0 tṛtīyasavanasya sthāne paśunā pracarya savanīyena dvādaśakapālena vaiśvadevena dvādaśakapālena caruṇāgnimāruteneti pracarati //
VārŚS, 3, 2, 5, 34.1 nārātsur ime sattriṇa ity āhāpagara orasaḥ keśān prarohya paśūn piṣṭvā pavamānādagnalokam abhyarcanta āsiṣateti //
VārŚS, 3, 2, 6, 6.0 evaṃ samānajātīyena sarvān anukrāmati paśūṃś ca //
VārŚS, 3, 2, 6, 11.0 udagapavargā yūpā dakṣiṇāpavargāḥ paśavaḥ //
VārŚS, 3, 2, 6, 26.0 trīn madhyataḥ samān paśukāmasya //
VārŚS, 3, 2, 6, 36.0 upaśayāya paśuṃ nirdiśaty āraṇyam //
VārŚS, 3, 2, 6, 37.0 sugalas te 'yaṃ paśur iti vā //
VārŚS, 3, 2, 6, 38.0 yaṃ dviṣyāt taṃ brūyād asau te paśur iti //
VārŚS, 3, 2, 6, 41.0 ye paśvabhidhāyinaḥ śabdāḥ paśvaṅgānyubhipatā pitā mātā bhrātā sakheti vyūhati //
VārŚS, 3, 2, 6, 50.0 yady ekā juhūr bhavati pratidevataṃ paśubhiḥ pracarati //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 2, 7, 1.1 sautrāmaṇiṃ somavāminaḥ somābhivyajanasya rājasūyenābhiṣiṣicānasya bhūtikāmasya jyogāmayāvino 'nnādyakāmasya paśukāmasya bhrātṛvyavato 'bhiśasyamānasya vā //
VārŚS, 3, 2, 7, 24.1 yūpaṃ saṃmīya paśūn upākaroty āśvinam ajaṃ sārasvatīṃ meṣīm aindraṃ vṛṣabhaṃ vṛṣṇiṃ vā //
VārŚS, 3, 2, 7, 29.1 vaṣaṭkṛtānuvaṣaṭkṛte hutvābhiṣekābhigrahaṇādi paśūnāṃ ca vasayā kṣatrasya yonir asīti sāryeṇa dhimāstam āsandīm āstīrya dakṣiṇata āhavanīyasya nidadhāti syonāsi suṣadeti //
VārŚS, 3, 2, 7, 53.1 paśupuroḍāśaiḥ pracarya paśubhiḥ pracarati //
VārŚS, 3, 2, 7, 69.1 te paśavo bārhaspatyavarjam //
VārŚS, 3, 2, 7, 82.1 paśubhiḥ pracarya paśupuroḍāśaiḥ pracarati //
VārŚS, 3, 2, 7, 83.1 sahasviṣṭakṛdiḍaṃ paśūnāṃ paśupuroḍāśānāṃ ca //
VārŚS, 3, 2, 8, 5.1 saṃsthitāyām indrāya vayodhase paśur ṛṣabho dakṣiṇā dhenur adityā //
VārŚS, 3, 3, 1, 27.0 paśukāmaṃ yājayed iti brāhmaṇavyākhyātam //
VārŚS, 3, 3, 3, 11.1 paśūnāṃ manyur asi tad eva me manyur bhūyāt /
VārŚS, 3, 4, 1, 45.1 saptamyām asaṃprāhatyāśvavāyāṃ vaḍabāyāṃ saptamyāṃ pañca paśuneṣṭvā ṣaṣṭhyāṃ dīkṣate //
VārŚS, 3, 4, 3, 11.1 sopaśayān yūpān saṃmīya paśūn upākaroti //
VārŚS, 3, 4, 3, 23.1 yūpeṣu grāmyān paśūn niyunakty antarāleṣv āraṇyān dhārayanti //
VārŚS, 3, 4, 4, 5.2 agniḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.8 vāyuḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.13 ādityaḥ paśur āsīt /
VārŚS, 3, 4, 4, 13.1 savyān granthān kṛtvā navakṛtvaḥ paśūn prasavyaṃ pariyanti gaṇānāṃ tvā gaṇapatiṃ havāmaha iti paryāyair vaso mamety anuṣajati //
VārŚS, 3, 4, 5, 5.1 pracaraṇakāla uttarata āhavanīyasya vaitase kaṭe 'śvasyāvadyati taijane dakṣiṇato 'nyeṣāṃ paśūnām //
VārŚS, 3, 4, 5, 22.1 paśūnāṃ puroḍāśam anu mṛgāreṣṭiṃ nirvapati //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 26.0 dvādaśe paśukāmam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 9, 27.0 pṛṣṭhārūḍhaḥ paśūnāṃ nādhīyīta //
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta //
ĀpDhS, 1, 18, 15.0 suvarṇam dattvā paśuṃ vā bhuñjīta nātyantam anvavasyed vṛttiṃ prāpya viramet //
ĀpDhS, 1, 32, 24.1 mūlaṃ tūlaṃ vṛhati durvivaktuḥ prajāṃ paśūn āyatanaṃ hinasti /
ĀpDhS, 2, 7, 3.0 ūrjaṃ puṣṭiṃ prajāṃ paśūn iṣṭāpūrtam iti gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
ĀpDhS, 2, 16, 28.0 etena grāmyāraṇyānāṃ paśūnāṃ māṃsaṃ medhyaṃ vyākhyātam //
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
ĀpDhS, 2, 28, 4.0 avarodhanaṃ cāsya paśūnām //
ĀpDhS, 2, 28, 5.0 hitvā vrajam ādinaḥ karśayet paśūn nātipātayet //
ĀpDhS, 2, 28, 6.0 avarudhya paśūn māraṇe nāśane vā svāmibhyo 'vasṛjet //
ĀpDhS, 2, 28, 7.0 pramādād araṇye paśūn utsṛṣṭān dṛṣṭvā grāmam ānīya svāmibhyo 'vasṛjet //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 2, 10.1 yajamānasya paśūn pāhīty agniṣṭhe 'nasy agnyagāre vā purastātpratīcīṃ śākhām upagūhati paścātprācīṃ vā //
ĀpŚS, 1, 3, 10.2 idaṃ paśūnām ity atisṛṣṭān //
ĀpŚS, 6, 5, 7.2 ye grāmyāḥ paśavo viśvarūpā virūpās teṣāṃ saptānām iha rantir astu /
ĀpŚS, 6, 6, 8.1 udbhava sthodahaṃ prajayā pra paśubhir bhūyāsaṃ haras te mā vigād udyan suvargo lokas triṣu lokeṣu rocayeti punar evāvekṣyāntaritaṃ rakṣo 'ntaritā arātayo 'pahatā vyṛddhir apahataṃ pāpaṃ karmāpahataṃ pāpasya pāpakṛtaḥ pāpaṃ karma yo naḥ pāpaṃ karma cikīrṣati pratyag enam ṛccheti triḥ paryagnikṛtvā gharmo 'si rāyaspoṣavanir ihorjaṃ dṛṃheti vartma kurvan prāg udvāsayaty udak prāgudag vā //
ĀpŚS, 6, 6, 10.1 iha prajāṃ paśūn dṛṃheti trir bhūmau pratiṣṭhāpya subhūtakṛta stha pratyūḍhaṃ janyaṃ bhayaṃ pratyūḍhāḥ senā abhītvarīr iti gārhapatye 'ṅgārān pratyūhya //
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.1 paśūn me yacchety apareṇa gārhapatyam unnayanadeśe 'bhitarāṃ vā sādayitvā gārhapatye hastaṃ pratāpya saṃmṛśati sajūr devaiḥ sāyaṃyāvabhiḥ sāyaṃyāvāno devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti sāyam /
ĀpŚS, 6, 8, 4.2 sajūr devaiḥ prātaryāvabhiḥ prātaryāvāṇo devāḥ svasti saṃpārayantu paśubhiḥ saṃpṛcīya prajāṃ dṛṃheti prātaḥ //
ĀpŚS, 6, 11, 5.2 ātmasani prajāsani paśusany abhayasani lokasani vṛṣṭisani /
ĀpŚS, 6, 14, 8.1 dvayoḥ payasā paśukāmasya juhuyāt //
ĀpŚS, 6, 14, 11.1 yasya rudraḥ paśūñchamāyetaitayaivāvṛtā dvayoḥ payasā sāyaṃ prātar juhuyāt //
ĀpŚS, 6, 15, 1.1 payasā paśukāmasya juhuyād dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya /
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 7, 6, 3.0 prokṣāntāṃ kṛtvodumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya vasati yady asadyaskālaḥ paśur bhavati //
ĀpŚS, 7, 11, 2.2 dviguṇā dvivyāyāmā paśuraśanā triguṇā trivyāyāmā yūpasya //
ĀpŚS, 7, 12, 1.0 paśuṃ snapayanti kūṭakarṇakāṇakhaṇḍabaṇḍaśloṇasaptaśaphavarjam //
ĀpŚS, 7, 12, 4.0 yo 'pannadan malaṃ tat paśūnām iti vijñāyate //
ĀpŚS, 7, 12, 8.1 barhirbhyāṃ plakṣaśākhayā ca purastāt pratyañcaṃ paśum upākaroti /
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
ĀpŚS, 7, 14, 1.0 srucyam āghārya pratyākramya juhvā paśuṃ samanakti //
ĀpŚS, 7, 14, 6.0 tiṣṭhati paśāv ekādaśa prayājān yajati //
ĀpŚS, 7, 14, 11.0 svarum antardhāya svadhitinā paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti śirasi //
ĀpŚS, 7, 14, 11.0 svarum antardhāya svadhitinā paśuṃ samanakti ghṛtenāktau paśuṃ trāyethām iti śirasi //
ĀpŚS, 7, 14, 13.0 aktayā śṛtasyāvadyati paśum itarayā viśāsti //
ĀpŚS, 7, 15, 2.1 āhavanīyād ulmukam ādāyāgnīdhraḥ pari vājapatiḥ kavir iti triḥ pradakṣiṇaṃ paryagnikaroti paśuṃ yūpam āhavanīyaṃ śāmitradeśaṃ cātvālam /
ĀpŚS, 7, 15, 5.1 paśupateḥ paśavo virūpāḥ sadṛśā uta /
ĀpŚS, 7, 15, 7.1 revatīr yajñapatiṃ priyadhā viśateti vapāśrapaṇībhyāṃ paśum anvārabhete adhvaryur yajamānaś ca /
ĀpŚS, 7, 15, 9.0 śamitā paśuṃ nayati //
ĀpŚS, 7, 15, 10.0 uro antarikṣety antarā cātvālotkarāv udañcaṃ paśuṃ nayanti //
ĀpŚS, 7, 15, 11.0 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 16, 4.0 taṃ dakṣiṇena pratyañcaṃ paśum avasthāpya pṛthivyāḥ saṃpṛcaḥ pāhīti tasyādhastād barhir upāsyaty upākaraṇayor anyatarat //
ĀpŚS, 7, 16, 7.1 svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.4 nāthavid asi nāthaṃ vittvā nātham ihi nāthaṃ mahyaṃ nāthaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.10 agṛbhītāḥ paśavaḥ santu sarva ity uktvā parāṅ āvartate yajamānaḥ /
ĀpŚS, 7, 16, 7.11 nānā prāṇo yajamānasya paśunety adhvaryur japati //
ĀpŚS, 7, 17, 1.3 iha paśavo viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
ĀpŚS, 7, 17, 3.1 yat paśur māyum akṛteti saṃjñapte saṃjñaptahomaṃ juhoti //
ĀpŚS, 7, 17, 4.1 śamitāra upetaneti vapāśrapaṇībhyāṃ paśum upaito 'dhvaryur yajamānaś ca //
ĀpŚS, 7, 17, 5.1 paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti //
ĀpŚS, 7, 18, 6.1 adbhiḥ paśoḥ sarvān prāṇān āpyāyayati //
ĀpŚS, 7, 20, 8.1 tau na paśau karoti /
ĀpŚS, 7, 22, 1.0 paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 7, 22, 4.0 yaddevataḥ paśus taddevato bhavati //
ĀpŚS, 7, 22, 5.0 haviṣkṛtā vācaṃ visṛjya paśuṃ viśāsti //
ĀpŚS, 7, 22, 9.0 udakpavitre kumbhyāṃ paśum avadhāya śūle praṇīkṣya hṛdayaṃ śāmitre śrapayati //
ĀpŚS, 7, 22, 11.2 śṛte vā paśau //
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
ĀpŚS, 7, 23, 8.0 ājyena paśuṃ yas ta ātmā paśuṣu praviṣṭa iti //
ĀpŚS, 7, 23, 8.0 ājyena paśuṃ yas ta ātmā paśuṣu praviṣṭa iti //
ĀpŚS, 7, 23, 10.0 paśuṃ haran pārśvato hṛdayaśūlaṃ dhārayaty anupaspṛśann ātmānam itarāṃś ca //
ĀpŚS, 7, 28, 8.6 yasyo caite bhavanti taṃ tato nānījānaṃ paśunā saṃvatsaro 'tīyāt /
ĀpŚS, 16, 4, 8.0 pañcaprādeśām iṣumātrīṃ vā yadi pañca paśavo bhavantīti vājasaneyakam //
ĀpŚS, 16, 7, 1.0 agnibhyaḥ kāmāya paśūn ālabhate muṣkarān prājāpatyam ajaṃ tūparam upākṛtyāśvarṣabhavṛṣṇibastān //
ĀpŚS, 16, 8, 7.1 tasyāgnaye vaiśvānarāya dvādaśakapālaṃ paśupuroḍāśaṃ nirvapati //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 13, 3.1 purīṣe paśukāmaḥ kurvīta //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
ĀpŚS, 16, 13, 10.1 puṣkaraparṇaṃ rukmo hiraṇmayaḥ puruṣaḥ srucau sapta svayamātṛṇṇāḥ śarkarā hiraṇyeṣṭakāḥ pañca ghṛteṣṭakā dūrvāstambaḥ kūrma ulūkhalaṃ musalaṃ śūrpam aśmānaḥ paśuśirāṃsi sarpaśiraś cāmṛnmayīr iṣṭakāḥ //
ĀpŚS, 16, 20, 10.1 trisaptābhiḥ paśukāmasya /
ĀpŚS, 16, 20, 11.1 yaṃ kāmayetāpaśuḥ syād ity aparimitya tasyety uktam //
ĀpŚS, 16, 27, 6.1 sarveṣāṃ paśuśirasāṃ hiraṇyaśalkapratyasanaṃ pūraṇaṃ ca vājasaneyinaḥ samāmananti //
ĀpŚS, 16, 27, 7.1 tasmint suparṇo madhukṛt kulāyīti puruṣaśira ādāyādityaṃ garbham ity ukhāyāṃ purastāccubukaṃ prācīnam uttānaṃ prāṅmukha upadhāya citraṃ devānām ity ardharcābhyām akṣikaṭayor hutvā paśuśīrṣāṇy upadadhāti //
ĀpŚS, 16, 27, 8.1 yaṃ kāmayetāpaśuḥ syād iti viṣūcīnāni tasyety uktam //
ĀpŚS, 16, 27, 22.1 namo astu sarpebhya iti dakṣiṇe 'ṃse sarpaśira upadadhyād viṣūcīnaṃ paśuśīrṣaiḥ //
ĀpŚS, 16, 29, 1.5 ye paśavo medhyāso yajñasya yonim abhisaṃbabhūvuḥ /
ĀpŚS, 16, 32, 4.5 viḍ vaśā rājanyo garbhaḥ paśavo jarāyu rājā vatso baliḥ pīyūṣa iti pañca vaśāḥ //
ĀpŚS, 18, 2, 12.1 paśukāle trīn kratupaśūn upākṛtya mārutīṃ vaśām upākaroti /
ĀpŚS, 18, 2, 12.1 paśukāle trīn kratupaśūn upākṛtya mārutīṃ vaśām upākaroti /
ĀpŚS, 18, 2, 13.1 sārasvataṃ meṣam upākṛtya saptadaśa prājāpatyān paśūn upākaroti śyāmāṃs tūparān ekarūpān //
ĀpŚS, 18, 10, 4.1 paśur apy atropālambhyo dhātre /
ĀpŚS, 18, 10, 6.3 tṛtīyena paśukāmaḥ //
ĀpŚS, 18, 13, 4.1 puruṣe paśau vābhyavete pratīpam anya ūrmir yudhyati /
ĀpŚS, 18, 17, 12.1 paśūnāṃ manyur asīti vārāhī upānahāv upamucya namo mātra ity avarokṣyan pṛthivīm abhimantryāvaruhya maṇīn pratimuñcate /
ĀpŚS, 18, 21, 12.1 aparāhṇe dvipaśunā paśubandhena yajeta //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 1, 20.1 pūtāṃ yathāyatanaṃ sādayitvaikayūpe paśūn upākaroti //
ĀpŚS, 19, 4, 3.1 bārhaspatyasya paśupuroḍāśena pracarya paśubhiḥ pracarya puroḍāśaiḥ pracarati //
ĀpŚS, 19, 4, 12.2 abhicarann annādyakāmaḥ prajākāmaḥ paśukāmo vā //
ĀpŚS, 19, 5, 3.1 nirvapaṇakāla aindraṃ paśum ālabhate //
ĀpŚS, 19, 8, 1.1 pūrvavat paśūn upākaroti //
ĀpŚS, 19, 9, 2.1 manotākāle pṛthak pātreṣu paśūnāṃ yūṣāṇi nidadhāti //
ĀpŚS, 19, 10, 6.1 paśuvat samidha upasthānaṃ ca //
ĀpŚS, 19, 10, 8.1 indrāya vayodhase paśum ālabhate //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
ĀpŚS, 19, 14, 9.1 paśukāmaḥ pāṅktam eva cinvīta /
ĀpŚS, 19, 16, 1.1 kāmyaiḥ paśubhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 19, 16, 8.1 viṣama ālabheteti viṣamaṃ devayajanaṃ syāt paśuṃ vā viṣama ālabheta //
ĀpŚS, 19, 16, 25.1 ya ūrdhvam āśvināt paśavas teṣāṃ sūktakrameṇa vidhiḥ //
ĀpŚS, 20, 9, 13.1 paśukāla āgneyaṃ savanīyaṃ paśum upākaroti /
ĀpŚS, 20, 9, 13.1 paśukāla āgneyaṃ savanīyaṃ paśum upākaroti /
ĀpŚS, 20, 13, 12.1 plakṣaśākhābhir itarān paśūn aśve paryaṅgyān /
ĀpŚS, 20, 15, 3.5 śvetāḥ sauryā iti cāturmāsyāḥ paśavaḥ //
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
ĀpŚS, 20, 17, 8.2 plakṣaśākhāsv itarān paśūn //
ĀpŚS, 20, 17, 9.2 spandyābhir itarān paśūn //
ĀpŚS, 20, 17, 10.1 prāṇāya svāhā vyānāya svāheti saṃjñapyamāne paśāv āhutī juhoti /
ĀpŚS, 20, 19, 1.1 dakṣiṇataḥ plakṣaśākhāsv itareṣāṃ paśūnām //
ĀpŚS, 20, 21, 1.1 paśukāla uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ prāñcaṃ yathāṅgaṃ cinoti //
ĀpŚS, 20, 21, 3.1 dakṣiṇataḥ plakṣaśākhāsv itarān paśūn āsādayati //
ĀpŚS, 20, 22, 4.1 paśukāle gavyān aikādaśinān ālabhante prājāpatyān vaiśvadevān vā /
ĀpŚS, 20, 23, 10.1 piśaṅgās trayo vāsantā ity ṛtupaśubhiḥ saṃvatsaraṃ yajate //
ĀpŚS, 20, 24, 6.3 viśvāni deva savitar iti tisraḥ sāvitrīr hutvā madhyame 'han paśūn upākaroti //
ĀpŚS, 22, 25, 13.0 śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate //
ĀpŚS, 22, 25, 14.0 pṛthisavena paśukāmaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 1, 11, 1.0 atha paśukalpaḥ //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 8.0 vapāśrapaṇībhyāṃ kartā paśum anvārabhate //
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
ĀśvGS, 2, 4, 7.1 atha śvobhūte 'ṣṭakāḥ paśunā sthālīpākena ca //
ĀśvGS, 2, 4, 12.1 tāṃ ha eke vaiśvadevīṃ bruvata āgneyīm eke sauryām eke prājāpatyām eke rātridevatām eke nakṣatradevatām eka ṛtudevatām eke pitṛdevatām eke paśudevatām eke //
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 2, 4, 13.1 paśukalpena paśuṃ saṃjñapya prokṣaṇopākaraṇavarjaṃ vapām utkhidya juhuyād vaha vapāṃ jātavedaḥ pitṛbhyo yatraitān vettha nihitān parāke /
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 4, 1, 4.0 agadaḥ somena paśuneṣṭyeṣṭvāvasyet //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
ĀśvGS, 4, 8, 16.0 prokṣaṇādi samānaṃ paśunā //
ĀśvGS, 4, 8, 40.0 paśūnām upatāpa etam eva devaṃ madhye goṣṭhasya yajeta //
ĀśvGS, 4, 8, 43.0 śaṃtātīyaṃ japan paśūnāṃ madhyam iyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 1.1 darśapūrṇamāsābhyām iṣṭveṣṭipaśucāturmāsyair atha somena //
ĀśvŚS, 4, 2, 11.1 prakṛtyāntya ūrdhvam paśviḍāyāḥ //
ĀśvŚS, 4, 10, 1.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva āsu vā bhūripaśva ity āsīnaḥ //
ĀśvŚS, 4, 10, 11.1 etad brahmāsanaṃ paśau //
ĀśvŚS, 4, 11, 6.3 yat kiṃcedaṃ varuṇa daivye jana upa te stomān paśupā iva akaram iti dve //
ĀśvŚS, 9, 2, 4.0 paridhau paśuṃ niyuñjanti //
ĀśvŚS, 9, 2, 6.1 vaiśvānarapārjanye haviṣī agnīṣomīyasya paśoḥ paśupurolāśe anvāyātayeyuḥ /
ĀśvŚS, 9, 2, 6.1 vaiśvānarapārjanye haviṣī agnīṣomīyasya paśoḥ paśupurolāśe anvāyātayeyuḥ /
ĀśvŚS, 9, 2, 6.3 vaiśvadevaḥ paśuḥ //
ĀśvŚS, 9, 2, 10.0 mārutavāruṇau paśū //
ĀśvŚS, 9, 2, 19.0 anūbandhyāyāḥ paśupurolāśam ādityam anvāyātayeyuḥ //
ĀśvŚS, 9, 2, 20.0 āgneyyaindrāgnaikādaśinaḥ paśavaḥ //
ĀśvŚS, 9, 2, 23.0 vāyavyaḥ paśuḥ //
ĀśvŚS, 9, 8, 8.0 pancaśāradīyena paśukāmaḥ //
ĀśvŚS, 9, 8, 12.0 gosavavivadhau paśukāmaḥ //
ĀśvŚS, 9, 11, 1.0 yasya paśavo nopadharerann anyān vā abhijanān ninītseta so 'ptoryāmeṇa yajeta //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha vā eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 3, 9.2 sa kimpuruṣo 'bhavad yāvaśvaṃ ca gāṃ ca tau gauraśca gavayaścābhavatāṃ yamavimālabhanta sa uṣṭro 'bhavad yamajamālabhanta sa śarabho 'bhavat tasmādeteṣām paśūnāṃ nāśitavyam apakrāntamedhā haite paśavaḥ //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 3, 2, 15.2 kasmā u tarhyupabhṛti gṛhṇīyād yad upabhṛtā na juhotīti sa yaddhopabhṛtā juhuyāt pṛthagghaivemāḥ prajāḥ syur naivāttā syān nādyaḥ syād atha yat tajjuhveva samānīya juhoti tasmād imā viśaḥ kṣatriyasyaiva vaśe sati vaiśyam paśava upatiṣṭhante 'tha yattajjuhveva samānīya juhoti tasmād yadota kṣatriyaḥ kāmayate 'thāha vaiśya mayi yat te paro nihitaṃ tad āhareti taṃ jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 12.2 paśavo vā iḍā pāṅktā vai paśavas tasmātpañcāvattā bhavati //
ŚBM, 1, 8, 1, 12.2 paśavo vā iḍā pāṅktā vai paśavas tasmātpañcāvattā bhavati //
ŚBM, 1, 8, 1, 20.2 paśavo vā iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 32.1 tadasmā etatpaśūneva parokṣam āśāste yasya hi paśavo bhavanti sa pūrvamiṣṭvāthāparaṃ yajate //
ŚBM, 1, 8, 1, 35.1 tadasmā etatpaśūneva parokṣam āśāste /
ŚBM, 1, 8, 1, 35.2 yasya hi paśavo bhavanti sa pūrvamiṣṭvātha bhūyobhūya eva haviṣkaroti //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 2, 1, 1, 1.3 tad yaśaseva tvad evainam etat samardhayati paśubhir iva tvan mithuneneva tvat saṃbharan //
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 2, 1, 1, 6.4 paśavo hy evaite /
ŚBM, 2, 1, 1, 6.5 sākṣād eva tat paśubhir evainam etat samardhayati /
ŚBM, 2, 1, 1, 12.3 pāṅktaḥ paśuḥ /
ŚBM, 2, 1, 2, 6.6 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 2, 7.3 yam u haiva tat paśavo manuṣyeṣu kāmam arohaṃs tam u haiva paśuṣu kāmaṃ rohati ya evaṃ vidvān rohiṇyām ādhatte //
ŚBM, 2, 1, 3, 8.1 atha yaḥ kāmayeta bahuḥ prajayā paśubhiḥ syām iti varṣāsu sa ādadhīta /
ŚBM, 2, 1, 3, 8.4 bahur haiva prajayā paśubhir bhavati ya evaṃ vidvān varṣāsv ādhatte //
ŚBM, 2, 1, 4, 13.1 bhūr iti vai prajāpatir ātmānam ajanayata bhuva iti prajāṃ svar iti paśūn /
ŚBM, 2, 1, 4, 13.2 etāvad vā idaṃ sarvaṃ yāvad ātmā prajā paśavaḥ /
ŚBM, 2, 2, 2, 1.3 yat paśuṃ saṃjñapayanti viśāsati tat taṃ ghnanti /
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 2, 1, 12.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāt trivṛdbhavati //
ŚBM, 3, 7, 1, 20.2 trivṛddhyannam paśavo hyannam pitā mātā yajjāyate tattṛtīyaṃ tasmāttrivṛtā parivyayati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.1 paśuśca vai yūpaśca /
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi vā ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 3.1 athopākṛtya paśum /
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.1 ta uparudhyaiva paśūn /
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 4.2 adbhyas tvauṣadhībhya iti tad yata eva sambhavati tata evaitan medhyaṃ karotīdaṃ hi yadā varṣaty athauṣadhayo jāyanta oṣadhīr jagdhvāpaḥ pītvā tata eṣa rasaḥ sambhavati rasād reto retasaḥ paśavas tad yata eva sambhavati yataśca jāyate tata evaitan medhyaṃ karoti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 8.2 saṃ te prāṇo vātena gacchatāmiti samaṅgāni yajatrair ityaṃsayoḥ saṃ yajñapatir āśiṣeti śroṇyoḥ sa yasmai kāmāya paśum ālabhante tat prāpnuhītyevaitadāha //
ŚBM, 3, 7, 4, 9.1 idaṃ vai paśoḥ saṃjñapyamānasya /
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 11.2 dve tṛṇe adhvaryurādatte sa āśrāvyāhopapreṣya hotar havyā devebhya ity etad u vaiśvadevam paśau //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 1.1 yadā prāha saṃjñaptaḥ paśuriti /
ŚBM, 3, 8, 2, 4.1 atha paśoḥ prāṇān adbhiḥ patnyupaspṛśati /
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 10.2 yadāsthāpayanti śāntir āpas tad adbhiḥ śāntyā śamayatas tad adbhiḥ saṃdhattas tat te śudhyatviti tanmedhyaṃ kurutaḥ śam ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 11.2 yadāsthāpayanti ned etad anv aśāntāny ahorātrāṇy asanniti tasmāccham ahobhya iti jaghanena paśuṃ ninayataḥ //
ŚBM, 3, 8, 2, 12.1 athottānam paśum paryasyanti /
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 3, 1.1 yaddevatyaḥ paśur bhavati /
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ vā eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato vā imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 3.1 atha paśuṃ viśāsti /
ŚBM, 3, 8, 3, 9.2 saṃ te mano manasā sam prāṇaḥ prāṇena gacchatāmiti na svāhākaroti na hyeṣāhutir udvāsayanti paśum //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.1 hṛdayam u vai paśuḥ /
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 28.1 asurā ha vā agre paśum ālebhire /
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 36.1 atha paśuṃ saṃmṛśati /
ŚBM, 3, 8, 4, 1.1 trīṇi ha vai paśorekādaśāni /
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 5.1 sa ha tveva paśumālabheta /
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.1 gudo vai paśuḥ /
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 8.2 paśavo vā anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 8.2 yāvanmātramiva gandhasyāpajaghnus tam paśuṣvadadhuḥ sa eṣa paśuṣu kuṇapagandhas tasmāt kuṇapagandhān nāpigṛhṇīta somasya haiṣa rājño gandhaḥ //
ŚBM, 4, 1, 3, 16.2 turīyaṃ turīyaṃ cenmām abībhajus turīyameva tarhi vāṅniruktaṃ vadiṣyatīti tadetatturīyaṃ vāco niruktaṃ yanmanuṣyā vadantyathaitatturīyaṃ vāco 'niruktaṃ yatpaśavo vadanty athaitatturīyaṃ vāco 'niruktaṃ yad vayāṃsi vadanty athaitatturīyaṃ vāco 'niruktaṃ yadidaṃ kṣudraṃ sarīsṛpaṃ vadati //
ŚBM, 4, 5, 1, 8.3 tato 'ṅgārāḥ samabhavann aṅgārebhyo 'ṅgirasas tadanvanye paśavaḥ //
ŚBM, 4, 5, 1, 9.5 rasāddhi retaḥ sambhavati retasaḥ paśavaḥ /
ŚBM, 4, 5, 2, 7.2 tadevaitam medhaṃ śrapayanty uṣṇīṣeṇāveṣṭya garbham pārśvataḥ paśuśrapaṇasyopanidadhāti yadā śṛto bhavatyatha samudyāvadānānyevābhijuhoti naitam medham udvāsayanti paśuṃ tadevaitam medhamudvāsayanti //
ŚBM, 4, 5, 5, 7.6 puruṣo vai paśūnām aindraḥ /
ŚBM, 4, 5, 5, 7.7 tasmāt paśūnām īṣṭe //
ŚBM, 4, 6, 3, 1.1 athātaḥ paśvayanasyaiva /
ŚBM, 4, 6, 3, 1.2 paśvekādaśinyaiveyāt /
ŚBM, 4, 6, 3, 1.3 sa āgneyam prathamaṃ paśum ālabhate 'tha vāruṇam atha punar āgneyam /
ŚBM, 4, 6, 3, 1.4 evam evaitayā paśvekādaśinyeyāt //
ŚBM, 4, 6, 3, 2.1 atho apy aindrāgnam evāhar ahaḥ paśum ālabheta /
ŚBM, 4, 6, 3, 3.15 dvā upālambhyau paśū /
ŚBM, 4, 6, 3, 3.16 sauryaṃ dvitīyam paśumālabhate vaiṣuvate 'han prājāpatyam mahāvrate //
ŚBM, 4, 6, 8, 3.3 yatra prājāpatyena paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 3.3 yatra prājāpatyena paśunā yakṣyamāṇā bhavanti mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 8.2 araṇiṣv evāgnīnt samārohyopasamāyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 8.3 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 8, 13.8 ta āyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 13.9 mathitvopasamādhāyoddhṛtyāhavanīyaṃ yajanta etena prājāpatyena paśunā //
ŚBM, 4, 6, 9, 1.3 paśavo vā annam /
ŚBM, 4, 6, 9, 1.4 paśavo haivaibhyas tad apācikramiṣan /
ŚBM, 4, 6, 9, 3.3 paśavo vā annam /
ŚBM, 4, 6, 9, 3.4 paśavo haivaibhyas tad apacikramiṣanti /
ŚBM, 4, 6, 9, 8.3 paśūn evaitad āha /
ŚBM, 4, 6, 9, 8.4 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 9.5 paśavo vai rāyaspoṣaḥ /
ŚBM, 4, 6, 9, 9.6 paśūn evaitad ātman niyacchante //
ŚBM, 4, 6, 9, 23.6 yady u anekakāmāḥ syur lokakāmā vā prajākāmā vā paśukāmā vā //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 7.1 atha saptadaśa prājāpatyānpaśūnālabhate /
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 4, 4.2 caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau vā puruṣe vābhyavete tau gṛhṇāti //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ vā eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo vā eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ vā eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 4, 1.2 śyetāviva hyaśvināvavirmalhā sārasvatī bhavatyṛṣabhamindrāya sutrāmṇa ālabhate durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhānna vindedapyajānevālabheraṃste hi suśrapatarā bhavanti sa yadyajānālabheraṃllohita āśvino bhavati tadyadetayā yajate //
ŚBM, 5, 5, 4, 18.1 eteṣu paśuṣu /
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 2, 1, 2.1 sa etānpañca paśūnapaśyat /
ŚBM, 6, 2, 1, 2.2 puruṣamaśvaṃ gāmavimajaṃ yad apaśyat tasmādete paśavaḥ //
ŚBM, 6, 2, 1, 3.1 sa etānpañca paśūnprāviśat /
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 4.1 sa etānpañca paśūnapaśyat /
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 4.2 yadapaśyattasmādete paśavas teṣvetam apaśyat tasmād v evaite paśavaḥ //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 10.1 tadyadiṣṭvā paśunāpaśyat /
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 11.2 etāni tāni paśuśīrṣāṇy atha yāni tāni kusindhāny etās tāḥ pañca citayas tad yat paśuśīrṣāṇy upadhāya citīścinotyetaireva tacchīrṣabhir etāni kusindhāni saṃdadhāti //
ŚBM, 6, 2, 1, 12.1 ta ete sarve paśavo yadagniḥ /
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.1 yad v evaitān paśūn ālabhate /
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 18.2 puruṣo hi prathamaḥ paśūnām athāśvam puruṣaṃ hyanvaśvo 'tha gām aśvaṃ hyanu gaur athāviṃ gāṃ hyanvavir athājam aviṃ hyanvajas tad enān yathāpūrvaṃ yathāśreṣṭhamālabhate //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 37.2 ityevaitāni paśuśīrṣāṇi vittvopadadhaty ubhayenaite paśava iti te ha te martyāḥ kuṇapāḥ sambhavanty anāprītāni hi tāni taddha tathāṣāḍheḥ sauśromateyasyopadadhuḥ sa ha kṣipra eva tato mamāra //
ŚBM, 6, 2, 1, 38.2 amṛteṣṭakā iti vadantas tā ha tā anṛteṣṭakā na hi tāni paśuśīrṣāṇi //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 10.2 tāsāmukto bandhur uktam v evānvṛcaṃ dvādaśāpriyas tāsāmukto bandhur uktam v evānvṛcam prājāpatyaḥ paśupuroḍāśo 'tro sa kāma upāpta iti ha smāha māhitthir yaṃ carakāḥ prājāpatye paśāvāhuriti //
ŚBM, 6, 2, 2, 11.1 yad v eva vāyavyaḥ paśur bhavati /
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 11.2 prājāpatyaḥ paśupuroḍāśo 'rdhaṃ ha prajāpater vāyur ardham prajāpatis tad yad ubhau vāyavyau syātām ubhau vā prājāpatyāvardhaṃ haivāsya kṛtaṃ syānnārdham atha yad vāyavyaḥ paśurbhavati prājāpatyaḥ paśupuroḍāśas tena haivaitaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti //
ŚBM, 6, 2, 2, 12.1 yad v eva vāyavyaḥ paśurbhavati /
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 15.1 yad v evaitam paśumālabhate /
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 15.2 etasmin ha paśau sarveṣām paśūnāṃ rūpaṃ yattūparo lapsudī tatpuruṣasya rūpaṃ tūparo hi lapsudī puruṣo yattūparaḥ kesaravāṃs tad aśvasya rūpaṃ tūparo hi kesaravān aśvo yad aṣṭāśaphas tad gorūpam aṣṭāśapho hi gaur atha yad asyāveriva śaphās tad ave rūpaṃ yad ajas tad ajasya tad yad etam ālabhate tena haivāsyaite sarve paśava ālabdhā bhavanty ato yatamad asya karmopakalpetaite vā pañca paśava eṣa vā prājāpatya eṣa vā niyutvatīyaḥ //
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena vā indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 2, 22.2 reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 23.2 yadyaha sarvair anveṣiṣyāmo yātayāmā anupajīvanīyā bhaviṣyanti yady u asarvair asarvam anuvetsyāma iti ta etamekam paśuṃ dvābhyām paśubhyām pratyapaśyan rāsabhaṃ goś cāveś ca tadyadetamekam paśuṃ dvābhyām paśubhyām pratyapaśyaṃs tasmād eṣa ekaḥ sandviretāḥ //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 1.1 hasta eṣābhrir bhavaty atha paśūn abhimantrayate /
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 4, 4, 1.1 hasta eṣa bhavatyatha paśūn abhimantrayate /
ŚBM, 6, 4, 4, 6.1 athainameteṣām paśūnāmupariṣṭāt pragṛhṇāti /
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 12.1 athaitānpaśūnāvartayanti /
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 2, 10.1 sa yadyekaḥ paśuḥ syāt /
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ vā iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 8, 2, 5.6 tad ye dvipādāḥ paśavas tair evainad etad abhyavaharati //
ŚBM, 6, 8, 2, 7.2 tad ye catuṣpādāḥ paśavas tair evainam etat saṃbharati /
ŚBM, 6, 8, 2, 7.3 atho annaṃ vai paśavaḥ /
ŚBM, 10, 1, 2, 8.4 paśavo haitāḥ /
ŚBM, 10, 1, 2, 8.5 paśavaḥ parimādaḥ /
ŚBM, 10, 1, 5, 1.2 sa yat paśum ālabhate tad agnyādheyam /
ŚBM, 10, 2, 1, 1.2 sarve vai paśavaḥ prajāpatiḥ puruṣo 'śvo gaur avir ajaḥ /
ŚBM, 10, 3, 4, 4.10 tasya mahato mahat paśavaḥ /
ŚBM, 10, 4, 3, 14.2 darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrma ulūkhalamusale ukhā pañca paśuśīrṣāṇi pañcadaśāpasyāḥ pañca chandasyāḥ pañcāśat prāṇabhṛtas tā dvābhyāṃ na śataṃ prathamā citiḥ //
ŚBM, 10, 5, 5, 7.2 atha yat pratyañcaṃ kūrmam upadadhāti pratyañci paśuśīrṣāṇi tat pratyaṅ cīyate /
ŚBM, 10, 5, 5, 7.3 atha yan nyañcaṃ kūrmam upadadhāti nyañci paśuśīrṣāṇi nīcīr iṣṭakās tan nyaṅ cīyate /
ŚBM, 10, 6, 1, 4.6 tasmāt tvam pratiṣṭhitaḥ prajayā paśubhir asi /
ŚBM, 10, 6, 1, 6.6 tasmāt tvam bahuḥ prajayā paśubhir asi /
ŚBM, 10, 6, 5, 5.2 sa tayā vācā tenātmanedaṃ sarvam asṛjata yad idaṃ kiṃ carco yajūṃṣi sāmāni chandāṃsi yajñān prajām paśūn /
ŚBM, 10, 6, 5, 8.3 paśūn devatābhyaḥ pratyauhat /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ vā aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 3.0 apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 7, 1.0 niyukteṣu paśuṣu prokṣaṇīradhvaryurādatte 'śvam prokṣiṣyann anvārabdhe yajamāna ādhvarikaṃ yajuranudrutyāśvamedhikaṃ yajuḥ pratipadyate //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 14.0 vāyuḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminvāyuḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānvāyorvijayo yāvāṃl loko //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 7, 15.0 sūryaḥ paśurāsīt tenāyajanta sa etaṃ lokamajayad yasmint sūryaḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvāntsūryasya vijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha tarpayitvāśvam punaḥ saṃskṛtya prokṣaṇīr itarānpaśūnprokṣati tasyātaḥ //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 2.0 ghnanti vā etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 3, 1, 2.0 uttaraṃ vai tatprajāpaterakṣyaśvayat tasmāduttarato'śvasyāvadyanti dakṣiṇato'nyeṣām paśūnām //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye vā atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ vā etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 4.0 aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo vā ekaśaphā rudraḥ sviṣṭakṛt paśū... //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo vā aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo vā eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 3.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhur dve tvevaite ekādaśinyāv ālabheta ya evaikādaśineṣu kāmas tasya kāmasyāptyai //
ŚBM, 13, 5, 1, 13.0 tasyaite paśavo bhavanti aśvas tūparo gomṛga iti pañcadaśa paryaṅgyās teṣām uktam brāhmaṇam athaita āraṇyā vasantāya kapiñjalān ālabhate grīṣmāya kalaviṅkān varṣābhyas tittirīn iti teṣām v evoktam //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam vā idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 2, 1.0 ete uktvā yad adhrigoḥ pariśiṣṭam bhavati tadāha vāso 'dhivāsaṃ hiraṇyam ity aśvāyopastṛṇanti tasminn enam adhi saṃjñapayanti saṃjñapteṣu paśuṣu patnyaḥ pānnejanair udāyanti catasraśca jāyāḥ kumārī pañcamī catvāri ca śatānyanucarīṇām //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 3, 8.0 nānyeṣām paśūnāṃ tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti vetasaśākhāsvaśvasya //
ŚBM, 13, 5, 3, 8.0 nānyeṣām paśūnāṃ tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti vetasaśākhāsvaśvasya //
ŚBM, 13, 5, 3, 8.0 nānyeṣām paśūnāṃ tedanyā avadyanti avadyantyaśvasya dakṣiṇato'nyeṣām paśūnāmavadyantyuttarato'śvasya plakṣaśākhāsvanyeṣām paśūnāmavadyanti vetasaśākhāsvaśvasya //
ŚBM, 13, 5, 3, 11.0 ekaviṃśatiḥ savanīyāḥ paśavaḥ sarva āgneyās teṣāṃ samānaṃ karmety u haika āhuś caturviṃśatim tvevaitān gavyān ālabhet dvādaśabhyo devatābhyo dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
ŚBM, 13, 6, 1, 4.0 ekādaśāgniṣomīyāḥ paśava upavasathe teṣāṃ samānaṃ karmaikādaśa yūpā ekādaśākṣarā triṣṭub vajras triṣṭub vīryaṃ triṣṭub vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 5.0 ekādaśināḥ sutyāsu paśavo bhavanti ekādaśākṣarā triṣṭubvajrastriṣṭubvīryaṃ triṣṭubvajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 5.0 aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddhe //
ŚBM, 13, 6, 2, 5.0 aṣṭācatvāriṃśatam madhyame yūpa ālabhate aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddhe //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam vā idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 8.1 purupaśuviṭkulāmbarīṣabahuyājinām anyatamasmād agnim indhīta //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
ŚāṅkhGS, 2, 15, 1.0 ṣaṇṇāṃ ced arghyāṇām anyatama āgacched gopaśum ajam annaṃ vā yat sāmānyatamaṃ manyeta tat kuryāt //
ŚāṅkhGS, 2, 16, 1.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ŚāṅkhGS, 3, 1, 14.0 yatrainaṃ gavā vā paśunā vā arhayeyus tat pūrvam upatiṣṭheta //
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
ŚāṅkhGS, 3, 14, 3.0 gopaśur ajapaśu sthālīpāko vā //
ŚāṅkhGS, 3, 14, 3.0 gopaśur ajapaśu sthālīpāko vā //
ŚāṅkhGS, 4, 18, 9.0 prati paśuṣu pratitiṣṭhāmi puṣṭāv iti dakṣiṇaiḥ //
ŚāṅkhGS, 6, 6, 16.0 yathāgamaprajñāśrutismṛtivibhavād anukrāntamānād avivādapratiṣṭhād abhayaṃ śaṃbhave no astu namo 'stu devaṛṣipitṛmanuṣyebhyaḥ śivam āyur vapur anāmayaṃ śāntim ariṣṭim akṣitim ojas tejo yaśo balaṃ brahmavarcasaṃ kīrtim āyuḥ prajāṃ paśūn namo namaskṛtā vardhayantu duṣṭutād durupayuktān nyūnādhikāc ca sarvasmāt svasti devaṛṣibhyaś ca brahma satyaṃ ca pātu mām iti brahma satyaṃ ca pātu mām iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 19.0 atho etad eva paśuṣvaindraṃ rūpaṃ yad ṛṣabhaḥ //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 2, 1, 22.0 ātmā vai pañcaviṃśaḥ prajā paśava upasargaḥ //
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
ŚāṅkhĀ, 2, 16, 13.0 tad yathā vraje paśūn avasṛjyārgaleṣīke parivyayed evam evaitaiḥ padānuṣaṅgaiḥ sarvān kāmān ubhayataḥ parigṛhyātman dhatte //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 7.3 māsmākaṃ prāṇena prajayā paśubhir apakṣeṣṭhāḥ //
ŚāṅkhĀ, 4, 9, 8.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasveti /
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
Ṛgveda
ṚV, 1, 23, 13.2 ājā naṣṭaṃ yathā paśum //
ṚV, 1, 43, 2.1 yathā no aditiḥ karat paśve nṛbhyo yathā gave /
ṚV, 1, 65, 1.1 paśvā na tāyuṃ guhā catantaṃ namo yujānaṃ namo vahantam //
ṚV, 1, 65, 10.1 somo na vedhā ṛtaprajātaḥ paśur na śiśvā vibhur dūrebhāḥ //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 72, 6.2 tebhī rakṣante amṛtaṃ sajoṣāḥ paśūñ ca sthātṝñ carathaṃ ca pāhi //
ṚV, 1, 83, 4.2 sarvam paṇeḥ sam avindanta bhojanam aśvāvantaṃ gomantam ā paśuṃ naraḥ //
ṚV, 1, 92, 12.1 paśūn na citrā subhagā prathānā sindhur na kṣoda urviyā vy aśvait /
ṚV, 1, 114, 9.1 upa te stomān paśupā ivākaraṃ rāsvā pitar marutāṃ sumnam asme /
ṚV, 1, 116, 23.2 paśuṃ na naṣṭam iva darśanāya viṣṇāpvaṃ dadathur viśvakāya //
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 166, 6.2 yatrā vo didyud radati krivirdatī riṇāti paśvaḥ sudhiteva barhaṇā //
ṚV, 1, 188, 9.1 tvaṣṭā rūpāṇi hi prabhuḥ paśūn viśvān samānaje /
ṚV, 2, 4, 7.1 sa yo vy asthād abhi dakṣad urvīm paśur naiti svayur agopāḥ /
ṚV, 2, 38, 8.2 viśvo mārtāṇḍo vrajam ā paśur gāt sthaśo janmāni savitā vy ākaḥ //
ṚV, 3, 9, 7.2 tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare //
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri paśvaḥ //
ṚV, 3, 62, 14.1 somo asmabhyaṃ dvipade catuṣpade ca paśave /
ṚV, 4, 1, 14.2 paśvayantrāso abhi kāram arcan vidanta jyotiś cakṛpanta dhībhiḥ //
ṚV, 4, 2, 18.1 ā yūtheva kṣumati paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 4, 6, 3.2 ud u svarur navajā nākraḥ paśvo anakti sudhitaḥ sumekaḥ //
ṚV, 4, 6, 4.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ //
ṚV, 5, 2, 5.2 ya īṃ jagṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān //
ṚV, 5, 7, 7.1 sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ /
ṚV, 5, 7, 10.1 iti cin manyum adhrijas tvādātam ā paśuṃ dade /
ṚV, 5, 9, 4.2 purū yo dagdhāsi vanāgne paśur na yavase //
ṚV, 5, 30, 15.1 catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne /
ṚV, 5, 31, 1.2 yūtheva paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 5, 41, 1.2 ṛtasya vā sadasi trāsīthāṃ no yajñāyate vā paśuṣo na vājān //
ṚV, 5, 50, 4.1 yatra vahnir abhihito dudravad droṇyaḥ paśuḥ /
ṚV, 5, 61, 5.1 sanat sāśvyam paśum uta gavyaṃ śatāvayam /
ṚV, 5, 75, 9.1 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ /
ṚV, 6, 1, 12.1 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya paśvaḥ /
ṚV, 6, 2, 9.1 tvaṃ tyā cid acyutāgne paśur na yavase /
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri paśvo vayo vṛkāyāraye jasuraye //
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 53, 9.1 yā te aṣṭrā goopaśāghṛṇe paśusādhanī /
ṚV, 6, 58, 2.1 ajāśvaḥ paśupā vājapastyo dhiyañjinvo bhuvane viśve arpitaḥ /
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 18, 8.2 mahnāvivyak pṛthivīm patyamānaḥ paśuṣ kavir aśayac cāyamānaḥ //
ṚV, 7, 87, 2.1 ātmā te vāto raja ā navīnot paśur na bhūrṇir yavase sasavān /
ṚV, 8, 1, 31.2 uta vāmasya vasunaś ciketati yo asti yādvaḥ paśuḥ //
ṚV, 8, 5, 20.1 tena no vājinīvasū paśve tokāya śaṃ gave /
ṚV, 8, 18, 6.1 aditir no divā paśum aditir naktam advayāḥ /
ṚV, 8, 27, 2.1 ā paśuṃ gāsi pṛthivīṃ vanaspatīn uṣāsā naktam oṣadhīḥ /
ṚV, 8, 34, 16.2 ojiṣṭham aśvyam paśum //
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām paśvo gā iva rakṣati nabhantām anyake same //
ṚV, 8, 45, 16.2 puṣṭāvanto yathā paśum //
ṚV, 8, 63, 9.2 yavaṃ na paśva ā dade //
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 8, 100, 11.1 devīṃ vācam ajanayanta devās tāṃ viśvarūpāḥ paśavo vadanti /
ṚV, 9, 86, 43.2 sindhor ucchvāse patayantam ukṣaṇaṃ hiraṇyapāvāḥ paśum āsu gṛbhṇate //
ṚV, 9, 94, 1.2 apo vṛṇānaḥ pavate kavīyan vrajaṃ na paśuvardhanāya manma //
ṚV, 9, 99, 6.2 paśau na reta ādadhat patir vacasyate dhiyaḥ //
ṚV, 10, 4, 3.2 dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ //
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 23, 6.2 vidmā hy asya bhojanam inasya yad ā paśuṃ na gopāḥ karāmahe //
ṚV, 10, 25, 6.1 paśuṃ naḥ soma rakṣasi purutrā viṣṭhitaṃ jagat /
ṚV, 10, 35, 12.2 paśve tokāya tanayāya jīvase svasty agniṃ sam idhānam īmahe //
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 48, 4.1 aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam /
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
ṚV, 10, 87, 16.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
ṚV, 10, 90, 8.2 paśūn tāṃś cakre vāyavyān āraṇyān grāmyāś ca ye //
ṚV, 10, 90, 15.2 devā yad yajñaṃ tanvānā abadhnan puruṣam paśum //
ṚV, 10, 100, 12.2 rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ //
ṚV, 10, 106, 3.1 sākaṃyujā śakunasyeva pakṣā paśveva citrā yajur ā gamiṣṭam /
Ṛgvedakhilāni
ṚVKh, 2, 6, 10.2 paśūnāṃ rūpam annasya mayi śrīḥ śrayatāṃ yaśaḥ //
ṚVKh, 2, 9, 2.1 eha yanti paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa /
ṚVKh, 2, 9, 3.1 imaṃ goṣṭhaṃ paśavaḥ saṃsravantu bṛhaspatir ānayatu prajānan /
ṚVKh, 2, 15, 1.1 yasya vratam upatiṣṭhanta āpo yasya vrate paśavo yanti sarve /
ṚVKh, 3, 15, 11.1 saṃ mā viśantu paśavaḥ saṃ mā viśantv oṣadhīḥ /
ṚVKh, 4, 4, 2.2 mṛḍayā nas tanubhyo bhayaṃ naḥ paśubhyaḥ //
ṚVKh, 4, 5, 6.2 paśūṃś cāvāsya nāśaya vīrāṃś cāsya ni bārhaya //
ṚVKh, 4, 5, 29.2 atyāhṛtya paśūn devān utpātayasvādbhutam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 6, 21.2 bhūyāma putraiḥ paśubhir yo 'smān dveṣṭi sa bhidyatām iti /
ṢB, 2, 1, 18.2 paśavo vai jagatī /
ṢB, 2, 1, 18.3 paśuṣv eva pratitiṣṭhati //
ṢB, 2, 2, 17.2 paśavo vā iḍā /
ṢB, 2, 2, 17.3 paśuṣv eva pratitiṣṭhati //
ṢB, 2, 3, 3.1 tābhyaḥ pañcabhyo dhūrbhyaḥ puruṣaṃ ca paśūṃś ca niramimīta //
Arthaśāstra
ArthaŚ, 1, 4, 1.1 kṛṣipāśupālye vaṇijyā ca vārtā dhānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
ArthaŚ, 1, 19, 28.1 tasmād devatāśramapāṣaṇḍaśrotriyapaśupuṇyasthānānāṃ bālavṛddhavyādhitavyasanyanāthānāṃ strīṇāṃ ca krameṇa kāryāṇi paśyet kāryagauravād ātyayikavaśena vā //
ArthaŚ, 2, 1, 13.1 dhānyapaśuhiraṇyaiścaitān anugṛhṇīyāt //
ArthaŚ, 2, 1, 37.2 stenavyālaviṣagrāhair vyādhibhiśca paśuvrajān //
ArthaŚ, 2, 1, 38.2 śodhayet paśusaṃghaiśca kṣīyamāṇaṃ vaṇikpatham //
ArthaŚ, 2, 2, 1.1 akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 4, 5.1 caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ //
ArthaŚ, 2, 6, 6.1 paśumṛgadravyahastivanaparigraho vanam //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 15, 59.1 śeṣāṇām ato mṛgapaśupakṣivyālānām ekabhaktād anumānaṃ grāhayet //
ArthaŚ, 2, 17, 13.1 godhāserakadvīpyṛkṣaśiṃśumārasiṃhavyāghrahastimahiṣacamarasṛmarakhaḍgagomṛgagavayānāṃ carmāsthipittasnāyvakṣidantaśṛṅgakhurapucchāni anyeṣāṃ vāpi mṛgapaśupakṣivyālānām //
ArthaŚ, 2, 17, 16.1 aṅgāratuṣabhasmāni mṛgapaśupakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāś ceti //
ArthaŚ, 4, 3, 16.1 paśuvyādhimarake sthānārthanīrājanaṃ svadaivatapūjanaṃ ca kārayet //
ArthaŚ, 4, 3, 20.1 dhānyaśākamūlaphalāvāpān vā setuṣu kurvīta mṛgapaśupakṣivyālamatsyārambhān vā //
ArthaŚ, 4, 3, 28.1 vyālabhaye madanarasayuktāni paśuśavāni prasṛjenmadanakodravapūrṇānyaudaryāṇi vā //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
ArthaŚ, 4, 10, 3.1 pāśajālakūṭāvapāteṣu baddhānāṃ mṛgapaśupakṣivyālamatsyānām ādāne tacca tāvacca daṇḍaḥ //
ArthaŚ, 4, 10, 8.1 cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ //
ArthaŚ, 4, 10, 11.1 mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ //
ArthaŚ, 4, 10, 16.1 devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā //
ArthaŚ, 4, 11, 15.1 yadṛcchāghāte puṃsaḥ paśuyūthasteye ca śuddhavadhaḥ //
ArthaŚ, 4, 13, 21.1 lomadohavāhanaprajananopakāriṇāṃ kṣudrapaśūnām ādāne tacca tāvacca daṇḍaḥ pravāsane ca anyatra devapitṛkāryebhyaḥ //
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
ArthaŚ, 14, 3, 15.1 brāhmaṇasya pretakārye yo gaur māryate tasyāsthimajjacūrṇapūrṇāhibhastrā paśūnām antardhānam //
Avadānaśataka
AvŚat, 3, 5.3 tat kiṃ mamānenedṛgjātīyena putreṇa yo nāma svasthaśarīro bhūtvā paśur iva saṃtiṣṭhatīti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 2, 73.0 grāmyapaśusaṅgheṣv ataruṇeṣu strī //
Aṣṭādhyāyī, 2, 4, 12.0 vibhāṣā vṛkṣamṛgatṛṇadhānyavyañjanapaśuśakunyaśvavaḍavapūrvāparādharottarāṇām //
Aṣṭādhyāyī, 3, 2, 25.0 harater dṛtināthayoḥ paśau //
Aṣṭādhyāyī, 3, 3, 69.0 samudor ajaḥ paśuṣu //
Aṣṭādhyāyī, 5, 3, 51.0 mānapaśvaṅgayoḥ kanlukau ca //
Carakasaṃhitā
Ca, Sū., 30, 75.1 paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate /
Ca, Sū., 30, 75.1 paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate /
Ca, Sū., 30, 75.2 sa satyaṃ vṛkamāsādya prakṛtiṃ bhajate paśuḥ //
Ca, Vim., 8, 54.6 atha viruddhaṃ viruddhaṃ nāma yaddṛṣṭāntasiddhāntasamayairviruddhaṃ tatra pūrvaṃ dṛṣṭāntasiddhāntāvuktau samayaḥ punastridhā bhavati yathāyurvaidikasamayaḥ yājñikasamayaḥ mokṣaśāstrikasamayaśceti tatrāyurvaidikasamayaścatuṣpādaṃ bheṣajamiti yājñikasamayaḥ ālabhyā yajamānaiḥ paśava iti mokṣaśāstrikasamayaḥ sarvabhūteṣvahiṃseti tatra svasamayaviparītamucyamānaṃ viruddhaṃ bhavati /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 4, 40.1 ityaparisaṃkhyeyabhedānāṃ trayāṇāmapi sattvānāṃ bhedaikadeśo vyākhyātaḥ śuddhasya sattvasya saptavidho brahmarṣiśakrayamavaruṇakuberagandharvasattvānukāreṇa rājasasya ṣaḍvidho daityapiśācarākṣasasarpapretaśakunisattvānukāreṇa tāmasasya trividhaḥ paśumatsyavanaspatisattvānukāreṇa kathaṃca yathāsattvamupacāraḥ syāditi //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Cik., 1, 4, 46.2 dhūmrāśca paśavastābhyāṃ prakalpyante dvijātibhiḥ //
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 1, 60, 39.1 aśvibhyāṃ guhyakān viddhi sarvauṣadhyastathā paśūn /
MBh, 1, 70, 26.2 paśuvaccaiva tān pṛṣṭhe vāhayāmāsa vīryavān //
MBh, 1, 70, 44.9 pṛthivī ratnasampūrṇā hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 79, 13.2 paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi //
MBh, 1, 80, 9.6 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 1, 92, 24.21 evaṃ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 13.1 vadhaḥ paśuvarāhāṇāṃ tathaiva mṛgapakṣiṇām /
MBh, 1, 94, 17.3 yajñārthaṃ paśavaḥ sṛṣṭāḥ saṃtānārthaṃ ca maithunam //
MBh, 1, 118, 3.1 paśūn vāsāṃsi ratnāni dhanāni vividhāni ca /
MBh, 1, 128, 4.61 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 1, 142, 28.4 athainam ākṣipya balāt paśuvaccāpyamārayat //
MBh, 1, 166, 37.2 śaktinaṃ bhakṣayāmāsa vyāghraḥ paśum ivepsitam //
MBh, 1, 197, 29.24 sarve sambhūya jīvāma saputrapaśubāndhavāḥ /
MBh, 1, 213, 4.1 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate /
MBh, 1, 219, 6.1 piśācān pakṣiṇo nāgān paśūṃścāpi sahasraśaḥ /
MBh, 1, 220, 29.8 gṛhaṃ kṣetraṃ paśūn rakṣa rakṣa māṃ sarvasarvadā //
MBh, 1, 220, 31.3 bhāryāṃ rakṣa gṛhaṃ rakṣa paśuṃ me rakṣa sarvadā /
MBh, 2, 11, 31.2 suparṇanāgapaśavaḥ pitāmaham upāsate /
MBh, 2, 14, 17.2 paśūnām iva kā prītir jīvite bharatarṣabha //
MBh, 2, 20, 11.1 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati /
MBh, 2, 27, 8.2 anavadyān gayāṃścaiva paśubhūmiṃ ca sarvaśaḥ //
MBh, 2, 41, 28.1 hanyatāṃ durmatir bhīṣmaḥ paśuvat sādhvayaṃ nṛpaiḥ /
MBh, 2, 41, 31.1 paśuvad ghātanaṃ vā me dahanaṃ vā kaṭāgninā /
MBh, 3, 2, 56.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 3, 12, 61.2 yoktrayāmāsa bāhubhyāṃ paśuṃ raśanayā yathā //
MBh, 3, 32, 24.1 nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām /
MBh, 3, 78, 13.2 putrān pautrān paśūṃś caiva vetsyate nṛṣu cāgryatām /
MBh, 3, 113, 12.1 vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān /
MBh, 3, 113, 13.1 sa vaktavyaḥ prāñjalibhir bhavadbhiḥ putrasya te paśavaḥ karṣaṇaṃ ca /
MBh, 3, 114, 7.1 atraiva rudro rājendra paśum ādattavān makhe /
MBh, 3, 114, 7.2 rudraḥ paśuṃ mānavendra bhāgo 'yam iti cābravīt //
MBh, 3, 114, 8.1 hṛte paśau tadā devās tam ūcur bharatarṣabha /
MBh, 3, 114, 10.1 tataḥ sa paśum utsṛjya devayānena jagmivān /
MBh, 3, 134, 13.2 sapta grāmyāḥ paśavaḥ sapta vanyāḥ sapta chandāṃsi kratum ekaṃ vahanti /
MBh, 3, 134, 17.2 ekādaśaikādaśinaḥ paśūnām ekādaśaivātra bhavanti yūpāḥ /
MBh, 3, 154, 9.2 gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā /
MBh, 3, 186, 55.2 vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca //
MBh, 3, 199, 5.1 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ /
MBh, 3, 199, 7.2 dve sahasre tu vadhyete paśūnām anvahaṃ tadā //
MBh, 3, 199, 8.3 cāturmāsyeṣu paśavo vadhyanta iti nityaśaḥ //
MBh, 3, 199, 9.2 yajñeṣu paśavo brahman vadhyante satataṃ dvijaiḥ /
MBh, 3, 199, 21.1 adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca /
MBh, 3, 209, 3.1 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ /
MBh, 3, 211, 28.1 mṛtaḥ śrūyeta yo jīvan pareyuḥ paśavo yathā /
MBh, 4, 3, 7.7 bhaviṣyanti mayā guptā virāṭapaśavo nṛpa /
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 9, 14.3 paśūn sapālān bhavate dadāmyahaṃ tvadāśrayā me paśavo bhavantviha //
MBh, 4, 21, 59.2 kāye praveśayāmāsa paśor iva pinākadhṛk //
MBh, 4, 30, 7.3 tān parīpsa manuṣyendra mā neśuḥ paśavastava //
MBh, 4, 33, 1.2 yāte trigartaṃ matsye tu paśūṃstān svān parīpsati /
MBh, 4, 33, 9.2 tasmai tat sarvam ācaṣṭa rāṣṭrasya paśukarṣaṇam //
MBh, 4, 33, 14.1 āvartaya kurūñ jitvā paśūn paśumatāṃ vara /
MBh, 4, 34, 5.2 śastrapratāpanirvīryān kurūñ jitvānaye paśūn //
MBh, 4, 34, 7.2 anenaiva muhūrtena punaḥ pratyānaye paśūn //
MBh, 4, 36, 44.2 ahaṃ vai kurubhir yotsyāmyavajeṣyāmi te paśūn //
MBh, 4, 40, 4.3 ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn //
MBh, 4, 61, 29.2 āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ //
MBh, 4, 67, 26.1 uccāvacān mṛgāñjaghnur medhyāṃś ca śataśaḥ paśūn /
MBh, 5, 9, 33.1 śiraḥ paśoste dāsyanti bhāgaṃ yajñeṣu mānavāḥ /
MBh, 5, 34, 36.1 parjanyanāthāḥ paśavo rājāno mitrabāndhavāḥ /
MBh, 5, 35, 25.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
MBh, 5, 39, 15.2 sa putrapaśubhir vṛddhiṃ yaśaścāvyayam aśnute //
MBh, 5, 39, 69.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 5, 40, 7.2 apālanaṃ hanti paśūṃśca rājann ekaḥ kruddho brāhmaṇo hanti rāṣṭram //
MBh, 5, 50, 3.2 bhīto vṛkodarāt tāta siṃhāt paśur ivābalaḥ //
MBh, 5, 57, 12.2 yudhiṣṭhiraṃ paśuṃ kṛtvā dīkṣitau bharatarṣabha //
MBh, 5, 82, 16.1 paśyan bahupaśūn grāmān ramyān hṛdayatoṣaṇān /
MBh, 5, 123, 6.1 ātmānaṃ ca sahāmātyaṃ saputrapaśubāndhavam /
MBh, 6, 3, 3.2 dviśīrṣāśca dvipucchāśca daṃṣṭriṇaḥ paśavo 'śivāḥ //
MBh, 6, 5, 11.2 jarāyujānāṃ pravarā mānavāḥ paśavaśca ye //
MBh, 6, 5, 14.2 ete grāmyāḥ samākhyātāḥ paśavaḥ sapta sādhubhiḥ //
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 6, 10, 66.1 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha /
MBh, 6, 58, 58.2 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn //
MBh, 6, 58, 59.1 yathā paśūnāṃ saṃghātaṃ yaṣṭyā pālaḥ prakālayet /
MBh, 6, 59, 16.1 pinākam iva rudrasya kruddhasyābhighnataḥ paśūn /
MBh, 6, 60, 27.2 sṛkkiṇī vilihan vīraḥ paśumadhye vṛko yathā /
MBh, 6, 74, 29.2 kālayāmāsa balavān pālaḥ paśugaṇān iva //
MBh, 6, 92, 34.1 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 92, 34.1 yathā vā paśumadhyastho drāvayeta paśūn vṛkaḥ /
MBh, 6, 105, 17.1 yathā paśugaṇān pālaḥ saṃkālayati kānane /
MBh, 7, 10, 13.2 arghe vivadamānaṃ ca jaghāna paśuvat tadā //
MBh, 7, 18, 3.2 adyaitān pātayiṣyāmi kruddho rudraḥ paśūn iva //
MBh, 7, 18, 35.2 ākrīḍa iva rudrasya ghnataḥ kālātyaye paśūn //
MBh, 7, 25, 54.1 gopāla iva daṇḍena yathā paśugaṇān vane /
MBh, 7, 57, 49.2 paśūnāṃ pataye nityam ugrāya ca kapardine //
MBh, 7, 70, 23.2 agopāḥ paśavo 'raṇye bahubhiḥ śvāpadair iva //
MBh, 7, 97, 8.2 yathā paśugaṇān siṃhastadvaddhantā sutānmama //
MBh, 7, 124, 26.1 vinaṣṭān kauravānmanye saputrapaśubāndhavān /
MBh, 7, 131, 11.1 tvāṃ cāpyadya vadhiṣyāmi saputrapaśubāndhavam /
MBh, 7, 165, 1.3 rudrasyeva hi kruddhasya nighnatastu paśūn yathā //
MBh, 7, 172, 18.1 pakṣiṇaḥ paśavo gāvo munayaścāpi suvratāḥ /
MBh, 8, 32, 14.2 dakṣiṇena ca bībhatsuḥ kruddho rudraḥ paśūn iva //
MBh, 8, 36, 7.2 ghoram āyodhanaṃ jajñe paśūnāṃ vaiśasaṃ yathā //
MBh, 8, 56, 44.3 kālayāmāsa tat sainyaṃ yathā paśugaṇān vṛkaḥ //
MBh, 8, 61, 16.2 adyaiva dāsyāmy aparaṃ dvitīyaṃ duryodhanaṃ yajñapaśuṃ viśasya /
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 9, 15, 51.2 vyapothayata saṃgrāme kruddho rudraḥ paśūn iva //
MBh, 9, 35, 15.2 yājyān sarvān upādāya pratigṛhya paśūṃstataḥ //
MBh, 9, 35, 17.1 tathā tu te parikramya yājyān sarvān paśūn prati /
MBh, 9, 35, 17.2 yājayitvā tato yājyāṃl labdhvā ca subahūn paśūn //
MBh, 9, 35, 19.2 ekataśca dvitaścaiva pṛṣṭhataḥ kālayan paśūn //
MBh, 9, 35, 20.1 tayościntā samabhavad dṛṣṭvā paśugaṇaṃ mahat /
MBh, 9, 35, 28.1 bhrātṛbhyāṃ paśulubdhābhyām utsṛṣṭaḥ sa mahātapāḥ /
MBh, 9, 35, 49.1 paśulubdhau yuvāṃ yasmānmām utsṛjya pradhāvitau /
MBh, 9, 40, 1.3 yatra dālbhyo bako rājan paśvarthaṃ sumahātapāḥ /
MBh, 9, 40, 5.1 tān abravīd bako vṛddho vibhajadhvaṃ paśūn iti /
MBh, 9, 40, 5.2 paśūn etān ahaṃ tyaktvā bhikṣiṣye rājasattamam //
MBh, 9, 40, 7.2 ayācata paśūn dālbhyaḥ sa cainaṃ ruṣito 'bravīt //
MBh, 9, 40, 8.2 etān paśūnnaya kṣipraṃ brahmabandho yadīcchasi //
MBh, 9, 40, 18.1 tato vaiprāśnikāḥ prāhuḥ paśuviprakṛtastvayā /
MBh, 9, 40, 24.1 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn /
MBh, 9, 49, 30.2 tebhyaḥ sa dadṛśe dhīmāṃl lokebhyaḥ paśuyājinām /
MBh, 10, 3, 29.2 pinākapāṇiḥ saṃkruddhaḥ svayaṃ rudraḥ paśuṣviva //
MBh, 10, 3, 33.2 virātre pramathiṣyāmi paśor iva śiro balāt //
MBh, 10, 5, 34.1 kathaṃ ca nihataḥ pāpaḥ pāñcālaḥ paśuvanmayā /
MBh, 10, 8, 35.2 visphurantaṃ ca paśuvat tathaivainam amārayat //
MBh, 10, 8, 36.3 sphurato vepamānāṃśca śamiteva paśūnmakhe //
MBh, 10, 8, 122.2 nyapātayannarān kruddhaḥ paśūn paśupatir yathā //
MBh, 12, 8, 6.3 sarvalokeṣu vikhyāto na putrapaśusaṃhitaḥ //
MBh, 12, 12, 20.2 paśūṃścaiva tathā medhyān yajñārthāni havīṃṣi ca //
MBh, 12, 12, 22.1 tat samprāpya gṛhasthā ye paśudhānyasamanvitāḥ /
MBh, 12, 15, 28.1 bhūmiṃ bhittvauṣadhīśchittvā vṛkṣādīn aṇḍajān paśūn /
MBh, 12, 15, 36.2 adyuḥ paśūnmanuṣyāṃśca yajñārthāni havīṃṣi ca //
MBh, 12, 15, 51.1 paśūnāṃ vṛṣaṇaṃ chittvā tato bhindanti nastakān /
MBh, 12, 18, 35.1 agnyādheyāni gurvarthān kratūn sapaśudakṣiṇān /
MBh, 12, 23, 5.1 vayāṃsi paśavaścaiva bhūtāni ca mahīpate /
MBh, 12, 29, 37.1 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha /
MBh, 12, 29, 115.1 upātiṣṭhanta paśavaḥ svayaṃ taṃ saṃśitavratam /
MBh, 12, 35, 7.1 vṛthāpaśusamālambhī vanadāhasya kārakaḥ /
MBh, 12, 35, 28.1 vṛthāpaśusamālambhaṃ naiva kuryānna kārayet /
MBh, 12, 35, 28.2 anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ //
MBh, 12, 60, 22.1 pitṛvat pālayed vaiśyo yuktaḥ sarvapaśūn iha /
MBh, 12, 60, 23.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
MBh, 12, 60, 26.1 na ca vaiśyasya kāmaḥ syānna rakṣeyaṃ paśūn iti /
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 65, 7.1 nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān /
MBh, 12, 67, 23.3 paśūnām adhipañcāśaddhiraṇyasya tathaiva ca /
MBh, 12, 68, 13.2 andhe tamasi majjeyur agopāḥ paśavo yathā //
MBh, 12, 79, 4.2 surā lavaṇam ityeva tilān kesariṇaḥ paśūn /
MBh, 12, 90, 24.2 manuṣyoragarakṣāṃsi vayāṃsi paśavastathā //
MBh, 12, 92, 19.2 tāni putrān paśūn ghnanti teṣāṃ mithyābhiśāsatām //
MBh, 12, 98, 22.2 paśuvanmārayeyur vā kṣatriyā ye syur īdṛśāḥ //
MBh, 12, 113, 10.1 sa guhāyāṃ śirogrīvaṃ nidhāya paśur ātmanaḥ /
MBh, 12, 113, 13.1 yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ /
MBh, 12, 113, 14.1 yāvad ūrdhvam adhaścaiva grīvāṃ saṃkṣipate paśuḥ /
MBh, 12, 117, 8.2 grāmyastvekaḥ paśustatra nājahācchvā mahāmunim //
MBh, 12, 117, 32.1 na tvanye kṣudrapaśavastapovananivāsinaḥ /
MBh, 12, 149, 18.1 na paśyatha sutasnehaṃ yādṛśaḥ paśupakṣiṇām /
MBh, 12, 159, 7.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
MBh, 12, 159, 23.1 prajāḥ paśūṃśca svargaṃ ca hanti yajño hyadakṣiṇaḥ /
MBh, 12, 159, 54.1 uktaḥ paśusamo dharmo rājan prāṇinipātanāt /
MBh, 12, 159, 66.2 adhiṣṭhātāram attāraṃ paśūnāṃ puruṣaṃ viduḥ //
MBh, 12, 169, 17.1 taṃ putrapaśusaṃmattaṃ vyāsaktamanasaṃ naram /
MBh, 12, 169, 18.2 vyāghraḥ paśum ivādāya mṛtyur ādāya gacchati //
MBh, 12, 169, 31.1 paśuyajñaiḥ kathaṃ hiṃsrair mādṛśo yaṣṭum arhati /
MBh, 12, 220, 82.2 baddhvā tiṣṭhati māṃ raudraḥ paśuṃ raśanayā yathā //
MBh, 12, 221, 44.1 naivākāśe na paśuṣu nāyonau na ca parvasu /
MBh, 12, 221, 60.2 nādriyante paśūn baddhvā yavasenodakena ca //
MBh, 12, 224, 46.2 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān /
MBh, 12, 235, 5.1 nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn /
MBh, 12, 254, 42.1 adaṃśamaśake deśe sukhaṃ saṃvardhitān paśūn /
MBh, 12, 255, 2.2 paśubhiścauṣadhībhiśca martyā jīvanti vāṇija //
MBh, 12, 255, 36.1 asminn evātmatīrthe na paśavaḥ prāpnuyuḥ sukham /
MBh, 12, 255, 38.2 puroḍāśo hi sarveṣāṃ paśūnāṃ medhya ucyate //
MBh, 12, 257, 5.2 kāmarāgād vihiṃsanti bahir vedyāṃ paśūnnarāḥ //
MBh, 12, 258, 39.2 avadhyāṃ tu vijānīyuḥ paśavo 'pyavicakṣaṇāḥ //
MBh, 12, 260, 20.2 paśavaścātha dhānyaṃ ca yajñasyāṅgam iti śrutiḥ //
MBh, 12, 260, 24.1 paśavaśca manuṣyāśca drumāścauṣadhibhiḥ saha /
MBh, 12, 260, 25.1 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi /
MBh, 12, 261, 13.2 dānaṃ gavāṃ paśūnāṃ vā piṇḍānāṃ cāpsu majjanam //
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 12, 274, 51.2 paśūnām api dharmajña dṛṣṭipratyavarodhanam //
MBh, 12, 277, 5.2 prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ //
MBh, 12, 286, 25.2 daṃṣṭribhyaśca paśubhyaśca prākṛto vadha ucyate //
MBh, 12, 317, 24.2 vyāghraḥ paśum ivāsādya mṛtyur ādāya gacchati //
MBh, 12, 318, 34.2 ākramya roga ādatte paśūn paśupaco yathā //
MBh, 12, 318, 34.2 ākramya roga ādatte paśūn paśupaco yathā //
MBh, 12, 323, 10.1 na tatra paśughāto 'bhūt sa rājaivaṃ sthito 'bhavat /
MBh, 12, 324, 3.2 sa ca chāgo hyajo jñeyo nānyaḥ paśur iti sthitiḥ //
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 5.2 idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ //
MBh, 12, 324, 12.3 devānāṃ tu paśuḥ pakṣo mato rājan vadasva naḥ //
MBh, 12, 327, 73.2 ahiṃsyā yajñapaśavo yuge 'smin naitad anyathā /
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 13, 2, 14.1 ratnair dhanaiśca paśubhiḥ sasyaiścāpi pṛthagvidhaiḥ /
MBh, 13, 3, 6.2 vimokṣito mahāsatrāt paśutām abhyupāgataḥ //
MBh, 13, 7, 10.2 āmiṣapratisaṃhāre paśūn putrāṃśca vindati //
MBh, 13, 9, 19.1 putrān pautrān paśūṃścaiva bāndhavān sacivāṃstathā /
MBh, 13, 14, 157.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
MBh, 13, 24, 42.2 yavīyān paśuhiṃsāyāṃ tulyadharmo bhavet sa hi //
MBh, 13, 24, 43.2 yavīyān paśuhiṃsāyāṃ bhāgārdhaṃ samavāpnuyāt //
MBh, 13, 24, 77.2 bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 82.2 hanti putrān paśūn kṛtsnān brāhmaṇātikramaḥ kṛtaḥ //
MBh, 13, 61, 3.1 dogdhrī vāsāṃsi ratnāni paśūn vrīhiyavāṃstathā /
MBh, 13, 64, 16.2 na taṃ tyajante paśavaḥ saṃgrāme ca jayatyapi //
MBh, 13, 65, 41.1 rantidevasya yajñe tāḥ paśutvenopakalpitāḥ /
MBh, 13, 65, 42.1 paśutvācca vinirmuktāḥ pradānāyopakalpitāḥ /
MBh, 13, 66, 14.2 pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ //
MBh, 13, 76, 32.2 vimucyate kalikaluṣeṇa mānavaḥ priyaṃ sutān paśudhanam āpnuyāt tathā //
MBh, 13, 87, 10.2 caturthyāṃ kṣudrapaśavo bhavanti bahavo gṛhe //
MBh, 13, 94, 27.2 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MBh, 13, 95, 43.2 sakhā sakhe yaḥ sakhyeyaḥ paśūnāṃ ca sakhā sadā /
MBh, 13, 104, 8.2 paśūn avekṣamāṇāśca sādhuvṛttena daṃpatī //
MBh, 13, 116, 53.1 śrūyate hi purākalpe nṛṇāṃ vrīhimayaḥ paśuḥ /
MBh, 13, 117, 15.1 yajñārthe paśavaḥ sṛṣṭā ityapi śrūyate śrutiḥ /
MBh, 13, 133, 52.1 paśūṃśca ye bandhayanti ye caiva gurutalpagāḥ /
MBh, 13, 145, 26.2 rudra raudrā bhaviṣyanti paśavaḥ sarvakarmasu /
MBh, 13, 146, 14.1 sarvathā yat paśūn pāti taiśca yad ramate punaḥ /
MBh, 14, 8, 18.1 varāya saumyavaktrāya paśuhastāya varṣiṇe /
MBh, 14, 8, 19.1 paśūnāṃ pataye caiva bhūtānāṃ pataye tathā /
MBh, 14, 25, 16.2 nārāyaṇāya devāya yad abadhnan paśūn purā //
MBh, 14, 28, 7.1 prokṣyamāṇaṃ paśuṃ dṛṣṭvā yajñakarmaṇyathābravīt /
MBh, 14, 28, 15.2 hiṃsā nirveṣṭukāmānām indhanaṃ paśusaṃjñitam //
MBh, 14, 36, 23.1 sthāvarāṇi ca bhūtāni paśavo vāhanāni ca /
MBh, 14, 43, 2.1 aviḥ paśūnāṃ sarveṣām ākhuśca bilavāsinām /
MBh, 14, 43, 9.1 tvaṣṭādhirājo rūpāṇāṃ paśūnām īśvaraḥ śivaḥ /
MBh, 14, 44, 6.1 gāyatrī chandasām ādiḥ paśūnām aja ucyate /
MBh, 14, 50, 19.1 manuṣyāḥ pitaro devāḥ paśavo mṛgapakṣiṇaḥ /
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 90, 32.1 tato niyuktāḥ paśavo yathāśāstraṃ manīṣibhiḥ /
MBh, 14, 90, 32.2 taṃ taṃ devaṃ samuddiśya pakṣiṇaḥ paśavaśca ye //
MBh, 14, 90, 34.1 yūpeṣu niyataṃ cāsīt paśūnāṃ triśataṃ tathā /
MBh, 14, 91, 1.2 śamayitvā paśūn anyān vidhivad dvijasattamāḥ /
MBh, 14, 91, 38.2 paśūnāṃ vadhyatāṃ cāpi nāntastatra sma dṛśyate //
MBh, 14, 94, 11.1 ālambhasamaye tasmin gṛhīteṣu paśuṣvatha /
MBh, 14, 94, 12.1 tato dīnān paśūn dṛṣṭvā ṛṣayaste tapodhanāḥ /
MBh, 14, 94, 13.2 na hi yajñe paśugaṇā vidhidṛṣṭāḥ puraṃdara //
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
MBh, 15, 42, 12.2 yadā samanvitā devāḥ paśūnāṃ gamaneśvarāḥ /
MBh, 16, 8, 43.2 deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ //
Manusmṛti
ManuS, 1, 39.2 paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ //
ManuS, 1, 43.1 paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ /
ManuS, 1, 90.1 paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 3, 104.2 tena te pretya paśutāṃ vrajanty annādidāyinaḥ //
ManuS, 4, 26.2 paśunā tv ayanasyādau samānte saumikair makhaiḥ //
ManuS, 4, 27.1 nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ /
ManuS, 4, 28.1 navenānarcitā hy asya paśuhavyena cāgnayaḥ /
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 5, 35.2 sa pretya paśutāṃ yāti sambhavān ekaviṃśatim //
ManuS, 5, 36.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana /
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 38.1 yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam /
ManuS, 5, 38.2 vṛthāpaśughnaḥ prāpnoti pretya janmani janmani //
ManuS, 5, 39.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ManuS, 5, 40.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 42.1 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ManuS, 5, 42.2 ātmānaṃ ca paśuṃ caiva gamayaty uttamāṃ gatim //
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 96.1 rathāśvaṃ hastinaṃ chattraṃ dhanaṃ dhānyaṃ paśūn striyaḥ /
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 7, 212.1 kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api /
ManuS, 8, 98.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
ManuS, 8, 229.1 paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame /
ManuS, 8, 234.2 paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet //
ManuS, 8, 238.1 tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi /
ManuS, 8, 240.2 sapālaḥ śatadaṇḍārho vipālān vārayet paśūn //
ManuS, 8, 241.1 kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati /
ManuS, 8, 244.2 svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame //
ManuS, 8, 286.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
ManuS, 8, 297.1 kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ /
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 328.2 māṃsasya madhunaś caiva yac cānyat paśusambhavam //
ManuS, 8, 404.2 pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān //
ManuS, 8, 410.2 paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām //
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 9, 327.4 lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam //
ManuS, 10, 48.2 medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam //
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
ManuS, 10, 86.2 aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ //
ManuS, 10, 89.1 āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca /
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
ManuS, 11, 27.2 kᄆptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave //
ManuS, 11, 40.1 indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn /
ManuS, 11, 66.1 dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam /
ManuS, 11, 241.1 kīṭāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca /
ManuS, 12, 42.2 paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ //
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //
Nyāyasūtra
NyāSū, 4, 1, 53.0 na putrapaśustrīparicchedahiraṇyānnādiphalanirdeśāt //
Nādabindūpaniṣat
Nādabindūpaniṣat, 1, 15.2 aṣṭamyāṃ vrajate rudraṃ paśūnāṃ ca patiṃ tathā //
Rāmāyaṇa
Rām, Bā, 13, 23.2 niyuktās tatra paśavas tat tad uddiśya daivatam //
Rām, Bā, 13, 25.2 paśūnāṃ triśataṃ tatra yūpeṣu niyataṃ tadā /
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Rām, Bā, 60, 6.2 pranaṣṭe tu paśau vipro rājānam idam abravīt //
Rām, Bā, 60, 7.1 paśur adya hṛto rājan pranaṣṭas tava durnayāt /
Rām, Bā, 60, 8.2 ānayasva paśuṃ śīghraṃ yāvat karma pravartate //
Rām, Bā, 60, 9.2 anviyeṣa mahābuddhiḥ paśuṃ gobhiḥ sahasraśaḥ //
Rām, Bā, 60, 13.2 paśor arthe mahābhāga kṛtakṛtyo 'smi bhārgava //
Rām, Bā, 60, 14.1 sarve parisṛtā deśā yajñiyaṃ na labhe paśum /
Rām, Bā, 61, 10.2 paśubhūtā narendrasya tṛptim agneḥ prayacchata //
Rām, Bā, 61, 23.2 paśuṃ raktāmbaraṃ kṛtvā yūpe taṃ samabandhayat //
Rām, Ay, 42, 24.2 bharate saṃnisṛṣṭāḥ smaḥ saunike paśavo yathā //
Rām, Ay, 85, 73.2 nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ //
Rām, Ay, 94, 50.2 tāni putrapaśūn ghnanti prītyartham anuśāsataḥ //
Rām, Ār, 54, 9.2 paśor yūpagatasyeva jīvitaṃ tava durlabham //
Rām, Ār, 61, 2.2 hantukāmaṃ paśuṃ rudraṃ kruddhaṃ dakṣakratau yathā //
Rām, Su, 11, 50.2 rāmāyopahariṣyāmi paśuṃ paśupater iva //
Rām, Yu, 51, 14.1 anabhijñāya śāstrārthān puruṣāḥ paśubuddhayaḥ /
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 33.2 itaratra mahān doṣaḥ putrastrīpaśunāśanaḥ //
Śira'upaniṣad
ŚiraUpan, 1, 36.8 śāśvataṃ vai purāṇam iṣam ūrjeṇa paśavo 'nunāmayantaṃ mṛtyupāśān /
ŚiraUpan, 1, 36.9 tad etenātmann etenārdhacaturthena mātreṇa śāntiṃ saṃsṛjati paśupāśavimokṣaṇam yā sā prathamā mātrā brahmadevatyā raktā varṇena yas tāṃ dhyāyate nityaṃ sa gacched brahmapadam /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Amarakośa
AKośa, 2, 230.2 ityādayo mṛgendrādyā gavādyāḥ paśujātayaḥ //
AKośa, 2, 263.1 paśūnāṃ samajo 'nyeṣāṃ samājo 'tha sadharmiṇām /
AKośa, 2, 431.1 upākṛtaḥ paśurasau yo 'bhimantrya kratau hataḥ /
AKośa, 2, 601.2 puṃsi medhiḥ khale dāru nyastaṃ yat paśubandhane //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 35.2 haṃsānāṃ śatapattrāṇāṃ baddhasyaikapaśos tathā //
Bhallaṭaśataka
BhallŚ, 1, 103.2 chāyārthī kaḥ paśur api bhavati jaradvīrudhāṃ praṇayī //
Bodhicaryāvatāra
BoCA, 2, 28.2 yanmayā paśunā pāpaṃ kṛtaṃ kāritameva vā //
BoCA, 8, 80.2 śakaṭaṃ vahato yadvatpaśorghāsalavagrahaḥ //
BoCA, 8, 81.1 tasyāsvādalavasyārthe yaḥ paśorapy adurlabhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 64.1 āyatto dattako yasya saputrapaśubāndhavaḥ /
BKŚS, 19, 102.2 dhvanimātrakabhāṣāṇāṃ dvaṃdvāni paśudharmaṇām //
Daśakumāracarita
DKCar, 2, 3, 146.1 punarasyāmeva pramadavanavāṭīśṛṅgāṭikāyām ātharvaṇikena vidhinā saṃjñapitapaśunābhihutya mukte hiraṇyaretasi dhūmapaṭena sampraviṣṭena mayāsmin eva latāmaṇḍape sthātavyam //
DKCar, 2, 3, 167.1 avasitaśca paśurasau //
Gaṇakārikā
GaṇaKār, 1, 8.2 paśutvaṃ mūlaṃ pañcaite tantre heyādhikārataḥ //
Harivaṃśa
HV, 10, 37.2 hehayān nijaghānāśu kruddho rudraḥ paśūn iva /
HV, 22, 38.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
Kirātārjunīya
Kir, 4, 13.1 gatān paśūnāṃ sahajanmabandhutāṃ gṛhāśrayaṃ prema vaneṣu bibhrataḥ /
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 14, 38.2 puraḥ samāveśitasatpaśuṃ dvijaiḥ patiṃ paśūnām iva hūtam adhvare //
Kir, 15, 13.2 praṇudaty āgatāvajñaṃ jaghaneṣu paśūn iva //
Kir, 16, 42.2 netā nayeneva paropajāpaṃ nivārayāmāsa patiḥ paśūnām //
Kumārasaṃbhava
KumSaṃ, 1, 53.2 tadāprabhṛty eva vimuktasaṅgaḥ patiḥ paśūnām aparigraho 'bhūt //
Kāmasūtra
KāSū, 1, 2, 9.1 vidyābhūmihiraṇyapaśudhānyabhāṇḍopaskaramitrādīnām arjanam arjitasya vivardhanam arthaḥ //
KāSū, 2, 6, 47.2 paśūnāṃ mṛgajātīnāṃ pataṅgānāṃ ca vibhramaiḥ /
KāSū, 3, 2, 24.2 so 'nabhiprāyavedīti paśuvat paribhūyate //
KāSū, 4, 1, 32.7 kṛṣipaśupālanacintāvāhanavidhānayogāḥ /
KāSū, 6, 5, 7.1 suvarṇarajatatāmrakāṃsyalohabhāṇḍopaskarāstaraṇaprāvaraṇavāsoviśeṣagandhadravyakaṭukabhāṇḍaghṛtatailadhānyapaśujātīnāṃ pūrvapūrvato viśeṣaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 316.2 paśustrīpuruṣādīnām iti dharmo vyavasthitaḥ //
KātySmṛ, 1, 591.2 sa tasya dāso bhṛtyaḥ strī paśur vā jāyate gṛhe //
KātySmṛ, 1, 664.1 kṣetrārāmavivīteṣu gṛheṣu paśuvāṭiṣu /
KātySmṛ, 1, 665.1 adhamottamamadhyānāṃ paśūnāṃ caiva tāḍane /
KātySmṛ, 1, 782.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahate sati /
Kūrmapurāṇa
KūPur, 1, 7, 6.2 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ //
KūPur, 1, 7, 60.2 narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
KūPur, 1, 10, 25.1 bhavaḥ śarvastatheśānaḥ paśūnāṃ patireva ca /
KūPur, 1, 13, 38.1 aśeṣavedasāraṃ tat paśupāśavimocanam /
KūPur, 1, 24, 71.2 namo 'mbikādhipataye paśūnāṃ pataye namaḥ //
KūPur, 1, 27, 48.2 yajñapravartanaṃ caiva paśuhiṃsāvivarjitam //
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 7, 18.1 ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
KūPur, 2, 7, 19.1 māyāpāśena badhnāmi paśūnetān svalīlayā /
KūPur, 2, 7, 19.2 māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ //
KūPur, 2, 7, 21.2 ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ //
KūPur, 2, 7, 32.1 sa eva bandhaḥ sa ca bandhakartā sa eva pāśaḥ paśavaḥ sa eva /
KūPur, 2, 11, 67.1 eṣa pāśupato yogaḥ paśupāśavimuktaye /
KūPur, 2, 16, 43.2 tāni putrān paśūn ghnanti teṣāṃ mithyābhiśaṃsinām //
KūPur, 2, 16, 81.2 parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet //
KūPur, 2, 17, 41.2 yāvanti paśuromāṇi tāvato narakān vrajet //
KūPur, 2, 20, 18.2 paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān //
KūPur, 2, 22, 68.2 sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim //
KūPur, 2, 24, 2.2 paśunā tvayanasyānte samānte saumikairmakhaiḥ //
KūPur, 2, 24, 3.1 nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
KūPur, 2, 24, 4.1 navenānnena cāniṣṭvā paśuhavyena cāganyaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 25.2 pativratāyāścākhyānaṃ paśupāśavicāraṇā //
LiPur, 1, 7, 55.1 devādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ /
LiPur, 1, 7, 56.1 tena praṇīto rudreṇa paśūnāṃ patinā dvijāḥ /
LiPur, 1, 17, 9.1 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ /
LiPur, 1, 21, 18.2 pitṝṇāṃ pataye caiva paśūnāṃ pataye namaḥ //
LiPur, 1, 21, 19.2 namaḥ paśūnāṃ pataye govṛṣendradhvajāya ca //
LiPur, 1, 21, 33.1 ahiṃsāyāpralobhāya paśumantrauṣadhāya ca /
LiPur, 1, 23, 39.1 tasmāttu paśavaḥ sarve bhaviṣyanti catuṣpadāḥ /
LiPur, 1, 23, 46.1 tasmātsarvagato medhyaḥ paśurūpī hutāśanaḥ /
LiPur, 1, 32, 7.1 āraṇyānāṃ paśūnāṃ ca siṃhastvaṃ parameśvaraḥ /
LiPur, 1, 39, 51.2 paśuyajñaṃ na sevante kecittatrāpi suvratāḥ //
LiPur, 1, 41, 31.1 paśūnāṃ pataye caiva pāvakāyātitejase /
LiPur, 1, 44, 11.2 hanmo mṛtyusutāṃ mṛtyuṃ paśuvaddhanma padmajam //
LiPur, 1, 53, 52.2 paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ //
LiPur, 1, 58, 5.2 rudraṃ paśūnāṃ bhūtānāṃ nandinaṃ gaṇanāyakam //
LiPur, 1, 67, 17.2 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ //
LiPur, 1, 70, 146.1 paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ /
LiPur, 1, 70, 237.2 paśūnsṛṣṭvā sa deveśo 'sṛjatpakṣigaṇānapi //
LiPur, 1, 70, 240.2 evaṃ paśvoṣadhīḥ sṛṣṭvāyūyujat so'dhvare prabhuḥ //
LiPur, 1, 70, 241.2 etāngrāmyānpaśūnāhurāraṇyānvai nibodhata //
LiPur, 1, 70, 242.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ //
LiPur, 1, 70, 243.2 siṃhastu saptamasteṣāmāraṇyāḥ paśavaḥ smṛtāḥ //
LiPur, 1, 70, 251.2 narakinnararakṣāṃsi vayaḥpaśumṛgoragān //
LiPur, 1, 70, 347.2 devāś ca paśavaḥ sarve babhūvustasya tejasā //
LiPur, 1, 71, 2.1 kathaṃ ca paśavaścāsandevāḥ sabrahmakāḥ prabhoḥ /
LiPur, 1, 72, 34.2 paśūnāmādhipatyaṃ me dattaṃ hanmi tato 'surān //
LiPur, 1, 72, 35.1 pṛthakpaśutvaṃ devānāṃ tathānyeṣāṃ surottamāḥ /
LiPur, 1, 72, 36.2 viṣādamagaman sarve paśutvaṃ prati śaṅkitāḥ //
LiPur, 1, 72, 37.2 mā vo'stu paśubhāve'smin bhayaṃ vibudhasattamāḥ //
LiPur, 1, 72, 38.1 śrūyatāṃ paśubhāvasya vimokṣaḥ kriyatāṃ ca saḥ /
LiPur, 1, 72, 39.1 paśutvāditi satyaṃ ca pratijñātaṃ samāhitāḥ /
LiPur, 1, 72, 40.1 mokṣyanti te na saṃdehaḥ paśutvāt surasattamāḥ /
LiPur, 1, 72, 41.1 śuśrūṣāṃ kārayedyastu sa paśutvādvimucyate /
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 43.1 rudraḥ paśupatiścaiva paśupāśavimocakaḥ /
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 72, 43.2 yaḥ paśustatpaśutvaṃ ca vratenānena saṃtyajet //
LiPur, 1, 73, 10.1 paśavaś ca vayaṃ tasya devadevasya dhīmataḥ /
LiPur, 1, 73, 10.2 paśutvaṃ ca parityajya kṛtvā pāśupataṃ tataḥ //
LiPur, 1, 73, 20.1 paśavo naiva jāyante varṣamātreṇa devatāḥ /
LiPur, 1, 78, 15.1 yajñārthaṃ paśuhiṃsā ca kṣatriyairduṣṭaśāsanam /
LiPur, 1, 80, 1.2 kathaṃ paśupatiṃ dṛṣṭvā paśupāśavimokṣaṇam /
LiPur, 1, 80, 1.3 paśutvaṃ tatyajurdevāstanno vaktumihārhasi //
LiPur, 1, 80, 47.2 paśupāśavimokṣārthaṃ darśayāsmān maheśvaram //
LiPur, 1, 80, 48.1 purā puratrayaṃ dagdhuṃ paśutvaṃ paribhāṣitam /
LiPur, 1, 80, 48.2 śaṅkitāś ca vayaṃ tatra paśutvaṃ prati suvrata //
LiPur, 1, 80, 49.2 vratenānena bhūteśa paśutvaṃ naiva vidyate //
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 1, 80, 53.2 vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam //
LiPur, 1, 80, 55.1 viśodhya teṣāṃ devānāṃ paśutvaṃ parameśvaraḥ /
LiPur, 1, 80, 57.1 paśūnāṃ ca patiryasmātteṣāṃ sākṣāddhi devatāḥ /
LiPur, 1, 80, 60.2 sa dehabhedamāsādya paśupāśaiḥ pramucyate //
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 81, 4.2 vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam //
LiPur, 1, 86, 43.1 kīṭapakṣimṛgāṇāṃ ca paśūnāṃ gajavājinām /
LiPur, 1, 87, 4.2 akartajñaḥ paśurjīvo vibhurbhoktā hyaṇuḥ pumān //
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 88, 67.1 mānuṣyātpaśubhāvaś ca paśubhāvān mṛgo bhavet /
LiPur, 1, 90, 16.2 akāmādapi hiṃseta yadi bhikṣuḥ paśūn kṛmīn //
LiPur, 1, 92, 105.2 sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
LiPur, 1, 96, 79.1 mahādevāya mahate paśūnāṃ pataye namaḥ /
LiPur, 2, 9, 9.3 kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ //
LiPur, 2, 9, 12.1 paśavaḥ parikīrtyante saṃsāravaśavartinaḥ /
LiPur, 2, 9, 13.2 māyāpāśena badhnāti paśuvatparameśvaraḥ //
LiPur, 2, 9, 16.2 nibadhnāti paśūnekaścaturviṃśatipāśakaiḥ //
LiPur, 2, 9, 18.1 bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
LiPur, 2, 9, 20.2 brahmādistambaparyantaṃ paśūnbaddhvā maheśvaraḥ //
LiPur, 2, 9, 21.2 dṛḍhena bhaktiyogena paśubhiḥ samupāsitaḥ //
LiPur, 2, 9, 28.1 pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ /
LiPur, 2, 18, 64.2 atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ //
LiPur, 2, 20, 38.1 parigrahavinirmuktāste sarve paśava uditāḥ /
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 27, 101.1 paramātmā hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ /
LiPur, 2, 28, 57.1 ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā /
LiPur, 2, 35, 6.2 paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam //
LiPur, 2, 46, 20.1 viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ /
Matsyapurāṇa
MPur, 8, 5.2 piśācarakṣaḥpaśubhūtayakṣavetālarājaṃ tv atha śūlapāṇim //
MPur, 19, 7.2 daityatve bhogarūpeṇa paśutve ca tṛṇaṃ bhavet //
MPur, 33, 14.2 paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi //
MPur, 34, 11.1 yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
MPur, 47, 150.1 rakṣoghnāya paśughnāyāvighnāya śvasitāya ca /
MPur, 47, 156.2 paśūnāṃ pataye tubhyaṃ bhūtānāṃ pataye namaḥ //
MPur, 47, 160.1 agnīṣomavidhijñāya paśumantrauṣadhāya ca /
MPur, 51, 33.2 āyur nāmnā tu bhagavānpaśau yastu praṇīyate //
MPur, 71, 20.1 na putrapaśuratnāni kṣayaṃ yānti pitāmaha /
MPur, 122, 48.1 āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiśca sarvaśaḥ /
MPur, 132, 21.3 paśūnāṃ pataye nityamugrāya ca kapardine //
MPur, 140, 23.1 yadi tāvanmayā pūrvaṃ hato'si paśuvadyathā /
MPur, 143, 9.1 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai /
MPur, 143, 11.2 maharṣayaśca tāndṛṣṭvā dīnānpaśugaṇāṃstadā /
MPur, 143, 12.2 navaḥ paśuvidhistviṣṭastava yajñe surottama //
MPur, 143, 13.1 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā /
MPur, 143, 20.2 yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi //
MPur, 144, 80.1 atha dīrgheṇa kālena pakṣiṇaḥ paśavastathā /
MPur, 144, 81.1 niḥśeṣeṣvatha sarveṣu matsyapakṣipaśuṣvatha /
MPur, 145, 4.1 manuṣyāṇāṃ paśūnāṃ ca pakṣiṇāṃ sthāvaraiḥ saha /
MPur, 145, 12.2 ṣaṭsaptatyaṅgulotsedhaḥ paśur ākakudo bhavet //
MPur, 145, 17.1 paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ /
MPur, 145, 18.2 yathākramopabhogāśca devānāṃ paśumūrtayaḥ //
MPur, 145, 20.2 brāhmaṇāḥ śrutiśabdāśca devānāṃ paśumūrtayaḥ /
MPur, 145, 43.1 paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
MPur, 153, 216.2 sakeśavāndṛḍhaiḥ pāśaiḥ paśumāraḥ paśūniva //
MPur, 165, 22.2 parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama /
MPur, 171, 41.1 prakṛṣṭāśca tathā māyāḥ surabhyāḥ paśavo'kṣarāḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 7.1 lakṣaṇaṃ paśvavayavasthaṃ gotrasya smṛtihetur vidānām idaṃ gargāṇām idam iti //
Nāradasmṛti
NāSmṛ, 1, 2, 25.2 paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate //
NāSmṛ, 2, 1, 92.2 ghṛtasyāṣṭaguṇā vṛddhiḥ strīpaśūnāṃ ca saṃtatiḥ //
NāSmṛ, 2, 1, 189.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
NāSmṛ, 2, 11, 36.2 na laṅghayet paśur nāśvo na bhindyād yāṃ ca sūkaraḥ //
NāSmṛ, 2, 12, 75.1 paśuyonyām atikrāman vineyaḥ sa damaṃ śatam /
NāSmṛ, 2, 13, 38.1 dānagrahaṇapaśvannagṛhakṣetraparigrahāḥ /
NāSmṛ, 2, 14, 4.1 vāsaḥpaśvannapānānām gṛhopakaraṇasya ca /
NāSmṛ, 2, 14, 14.1 vāsaḥ kauśeyavarjaṃ ca govarjaṃ paśavas tathā /
NāSmṛ, 2, 19, 11.2 te 'bhisārya gṛhītavyāḥ saputrapaśubāndhavāḥ //
NāSmṛ, 2, 19, 36.1 mahāpaśūn stenayato daṇḍa uttamasāhasaḥ /
NāSmṛ, 2, 19, 36.2 madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran //
NāSmṛ, 2, 19, 36.2 madhyamo madhyamapaśuṃ pūrvaḥ kṣudrapaśuṃ haran //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.21 atra paśūnāṃ patiḥ //
PABh zu PāśupSūtra, 1, 1, 41.2 atra paśavo nāma siddheśvaravarjaṃ sarve cetanāvantaḥ /
PABh zu PāśupSūtra, 1, 1, 41.3 kāryakaraṇāñjanā nirañjanāś ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 41.4 āha kiṃ teṣāṃ paśutvam /
PABh zu PāśupSūtra, 1, 1, 41.9 tad ucyate paśyanāt pāśanāc ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 41.13 kāryakaraṇarahitasya paśutvaṃ nivartata iti cet /
PABh zu PāśupSūtra, 1, 1, 41.16 paśyanāc ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 41.20 ataḥ suṣṭhūktaṃ paśyanāt pāśanāc ca paśavaḥ /
PABh zu PāśupSūtra, 1, 1, 41.22 brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ //
PABh zu PāśupSūtra, 1, 1, 42.2 āpti pāti ca tān paśūn ity ataḥ patir bhavati /
PABh zu PāśupSūtra, 1, 1, 42.7 tayā aparimitayā aparimitān eva pratyakṣān paśūn āpnotīti patiḥ /
PABh zu PāśupSūtra, 1, 9, 8.1 krīḍāvān eva bhagavān vidyākalāpaśusaṃjñakaṃ trividham api kāryam utpādayati anugṛhṇāti tirobhāvayati ca //
PABh zu PāśupSūtra, 1, 22.1, 1.0 atrokteṣu dṛśyaśravyādiṣu ca aśeṣeṣu siddheśvarapaśvādiṣu nirviśeṣavācī sarvaśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 28, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 29, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 30, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 31, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva niravaśeṣavācī draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 32, 1.0 atrāpi sarvaśabdaḥ paśuṣv eva //
PABh zu PāśupSūtra, 1, 38, 2.0 sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam //
PABh zu PāśupSūtra, 1, 38, 4.0 sarvapaśvādikāryasvāmitvaṃ patitvam //
PABh zu PāśupSūtra, 1, 41, 10.0 kiṃ vā svayam utpāditānugṛhītatirobhāvitānāṃ paśūnāṃ patiḥ uta parairiti //
PABh zu PāśupSūtra, 1, 42, 2.0 bhava iti vidyākalāpaśūnāṃ samastānāṃ grahaṇam //
PABh zu PāśupSūtra, 1, 44, 1.0 atra bhava iti vidyākalāpaśūnāmeva grahaṇam //
PABh zu PāśupSūtra, 2, 2, 4.0 krīḍāvāneva sa bhagavān vidyākalāpaśusaṃjñakaṃ trividhamapi kāryam utpādayan anugṛhṇāti tirobhāvayati cety ato devaḥ //
PABh zu PāśupSūtra, 2, 3, 4.0 tad ucyate siddhasādhakapaśūnām //
PABh zu PāśupSūtra, 2, 3, 5.0 tadāyattatvāt siddhasādhakabhāvasya sarvapaśūnāṃ ca pravṛttinivṛttisthityādiphalānām ityato jyeṣṭhaḥ parataraḥ //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 5, 46.0 sati nityatve tānyeva paśvādīni saṃyojayati //
PABh zu PāśupSūtra, 2, 23, 9.0 tathā brāhmaṇaśūdragomṛgasarvabhūtakṛtānnādivacanāt tathā mānuṣapaśumṛgapakṣisarīsṛpasthāvarādīnāṃ grahaṇam //
PABh zu PāśupSūtra, 3, 23.1, 5.0 tebhyo ghorebhyo 'ghorebhyaśca yānyanyāni paśūnāṃ sammohakarāṇi tāni ghoratarāṇītyarthaḥ //
PABh zu PāśupSūtra, 4, 7.1, 28.3 vyāghraḥ paśumivādāya mṛtyurādāya gacchati //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
PABh zu PāśupSūtra, 5, 34, 76.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
PABh zu PāśupSūtra, 5, 46, 18.0 tathā paśuriti kāryapadārthasyoddeśaḥ //
PABh zu PāśupSūtra, 5, 46, 19.0 tasya vistaro vidyā kalā paśavaḥ //
PABh zu PāśupSūtra, 5, 46, 25.0 paśavaś ca trividhāḥ //
PABh zu PāśupSūtra, 5, 46, 29.0 tiryagyoni ca pañcavidhaṃ paśumṛgādyam //
PABh zu PāśupSūtra, 5, 46, 30.0 paśavaḥ sāñjanā nirañjanāś ca //
PABh zu PāśupSūtra, 5, 46, 32.0 vibhāgo'pi anyā vidyā anyāḥ kalāḥ anye ca paśava ityevamādyo vibhāgaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.2, 1.0 atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 7.0 paśuḥ saṃskartavyo brāhmaṇaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 28.1 yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 29.1 tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 41.1 paśutvasambandhī paśuḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 49.1 sarvapaśvādibhyo 'bhyadhikotkṛṣṭavyatiriktatvaṃ mahattvaṃ devatvaṃ pūrvoktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 123.1 tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 136.0 pañca pṛthivyādīni trayodaśendriyāṇi paśuḥ kāraṇaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 139.0 paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ //
Suśrutasaṃhitā
Su, Sū., 1, 30.2 tatra paśumanuṣyavyālādayo jarāyujāḥ khagasarpasarīsṛpaprabhṛtayo 'ṇḍajāḥ kṛmikīṭapipīlikāprabhṛtayaḥ svedajāḥ indragopamaṇḍūkaprabhṛtaya udbhijjāḥ //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 46, 94.1 tatra gajagavayamahiṣarurucamarasṛmararohitavarāhakhaḍgigokarṇakālapucchakodranyaṅkvaraṇyagavayaprabhṛtayaḥ kūlacarāḥ paśavaḥ //
Su, Cik., 15, 8.1 muktāḥ paśor vipāśāśca muktāḥ sūryeṇa raśmayaḥ /
Su, Cik., 15, 15.2 sa hyāśu jananīṃ hanti nirucchvāsaṃ paśuṃ yathā //
Su, Cik., 39, 37.2 anātmavantaḥ paśuvadbhuñjate ye 'pramāṇataḥ /
Su, Ka., 4, 42.1 śūnāṅgaḥ prathame vege paśurdhyāyati duḥkhitaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.7 ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate /
SKBh zu SāṃKār, 1.2, 4.9 anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena /
SKBh zu SāṃKār, 2.2, 1.5 aviśuddhiyuktaḥ paśughātāt /
SKBh zu SāṃKār, 2.2, 1.7 ṣaṭ śatāni niyujyante paśūnām madhyame 'hani /
SKBh zu SāṃKār, 2.2, 1.8 aśvamedhasya vacanād ūnāni paśubhis tribhiḥ //
SKBh zu SāṃKār, 39.2, 1.13 tair ārabdhaṃ śarīraṃ karmavaśāt paśumṛgapakṣisarīsṛpasthāvarajātiṣu saṃsarati dharmavaśād indrādilokeṣu /
SKBh zu SāṃKār, 44.2, 1.5 paśumṛgapakṣisarīsṛpasthāvarānteṣvadharmo nimittam /
SKBh zu SāṃKār, 53.2, 1.2 paśumṛgapakṣisarīsṛpasthāvarāṇi bhūtānyevaṃ pañcavidhas tairaścaḥ /
SKBh zu SāṃKār, 54.2, 1.4 tamoviśālo mūlataḥ paśvādiṣu sthāvarānteṣu sarvaḥ sargas tamasādhikyena vyāptaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.16 tatrādhibhautikaṃ mānuṣapaśumṛgapakṣisarīsṛpasthāvaranimittam /
STKau zu SāṃKār, 2.2, 1.10 aviśuddhiḥ somādiyāgasya paśubījādivadhasādhanatā /
STKau zu SāṃKār, 2.2, 1.12 svalpaḥ saṅkaro jyotiṣṭomādijanmanaḥ pradhānapūrvasya paśuhiṃsādijanmanānarthahetunāpūrveṇa saparihāraḥ /
STKau zu SāṃKār, 2.2, 1.16 na ca mā hiṃsyāt sarvā bhūtānīti sāmānyaśāstraṃ viśeṣaśāstreṇāgnīṣomīyaṃ paśum ālabhetetyanena bādhyata iti yuktam /
STKau zu SāṃKār, 5.2, 3.30 ayuktatvaṃ caiteṣāṃ vigānācchinnamūlatvāt pramāṇaviruddhābhidhānāt kaiścid eva mlecchādibhiḥ puruṣāpasadaiḥ paśuprāyaiḥ parigrahād boddhavyam /
Tantrākhyāyikā
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.19 visaragapaśūnām ahaṃkārayuktānāṃ janmāntareṣu muktir nāsmiñ janmani tasmād visaragapakṣo nānuṣṭheyaḥ /
VaikhDhS, 1, 11.24 teṣāṃ visaragapaśūnām antareṣu muktir nāsmiñ janmani /
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Viṣṇupurāṇa
ViPur, 1, 5, 10.1 paśvādayas te vikhyātās tamaḥprāyā hy avedinaḥ /
ViPur, 1, 5, 50.3 sṛṣṭvā paśvoṣadhīḥ samyag yuyoja sa tadādhvare //
ViPur, 1, 5, 51.2 etān grāmyān paśūn āhur āraṇyāṃśca nibodha me //
ViPur, 1, 5, 52.2 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamās tu sarīsṛpāḥ //
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 9, 125.1 mā putrān mā suhṛdvargān mā paśūn mā vibhūṣaṇam /
ViPur, 1, 12, 61.2 tvatto yajñaḥ sarvahutaḥ pṛṣadājyaṃ paśur dvidhā //
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 1, 19, 47.1 devā manuṣyāḥ paśavaḥ pakṣivṛkṣasarīsṛpāḥ /
ViPur, 1, 19, 67.2 piśācā rākṣasāś caiva manuṣyāḥ paśavas tathā //
ViPur, 1, 22, 17.1 paśūnāṃ ye ca patayaḥ patayo ye ca pakṣiṇām /
ViPur, 1, 22, 57.1 tato manuṣyāḥ paśavo mṛgapakṣisarīsṛpāḥ /
ViPur, 1, 22, 80.1 devamānuṣapaśvādisvarūpair bahubhir vibhuḥ /
ViPur, 2, 6, 34.1 sthāvarāḥ kṛmayo 'bjāśca pakṣiṇaḥ paśavo narāḥ /
ViPur, 2, 9, 21.2 sarve devanikāyāśca paśubhūtagaṇāśca ye //
ViPur, 2, 12, 15.1 vīrudhauṣadhiniṣpattyā manuṣyapaśukīṭakān /
ViPur, 2, 12, 46.1 yajñaḥ paśurvahnir aśeṣartviksomaḥ surāḥ svargamayaśca kāmaḥ /
ViPur, 2, 13, 94.1 pumānna devo na naro na paśurna ca pādapaḥ /
ViPur, 3, 7, 16.2 surapaśumanujādikalpanābhirharirakhilābhirudīryate tathaikaḥ //
ViPur, 3, 7, 17.2 surapaśumanujādayastathānte guṇakaluṣeṇa sanātanena tena //
ViPur, 3, 11, 51.1 devā manuṣyāḥ paśavo vayāṃsi siddhāḥ sayakṣoragadaityasaṅghāḥ /
ViPur, 3, 14, 1.3 viśvedevānṛṣigaṇān vayāṃsi manujānpaśūn //
ViPur, 3, 17, 28.2 unmārgagāmi sarvātmaṃstasmai paśvātmane namaḥ //
ViPur, 3, 18, 17.3 tadalaṃ paśughātādiduṣṭadharmaṃ nibodhata //
ViPur, 3, 18, 27.2 śamyādi yadi cetkāṣṭhaṃ tadvaraṃ patrabhukpaśuḥ //
ViPur, 3, 18, 28.1 nihatasya paśoryajñe svargaprāptiryadīṣyate /
ViPur, 4, 4, 63.1 nārhasi strīdharmasukhābhijño mayyakṛtārthāyām asmadbhartāraṃ hantum ity evaṃ bahuprakāraṃ tasyāṃ vilapantyāṃ vyāghraḥ paśum ivāraṇye 'bhimataṃ taṃ brāhmaṇam abhakṣayat //
ViPur, 4, 4, 80.1 yathā na brāhmaṇebhyaḥ sakāśād ātmāpi me priyataraḥ na ca svadharmollaṅghanaṃ mayā kadācid apy anuṣṭhitaṃ na ca sakaladevamānuṣapaśupakṣivṛkṣādikeṣvacyutavyatirekavatī dṛṣṭir mamābhūt /
ViPur, 4, 10, 24.1 yat pṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 2, 17.1 manuṣyāḥ paśavaścānye ye ca jīvā yaśasvini /
ViPur, 5, 10, 28.1 kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
ViPur, 5, 10, 38.2 arcyatāṃ pūjyatāṃ medhyaṃ paśuṃ hatvā vidhānataḥ //
ViPur, 5, 23, 34.2 siddhāścāpsarasastvatto manuṣyāḥ paśavaḥ khagāḥ //
ViPur, 5, 30, 12.1 paśavo mṛgāḥ pataṃgāśca tathaiva ca sarīsṛpāḥ /
ViPur, 5, 30, 17.1 brahmādyāḥ sakalā devā manuṣyāḥ paśavastathā /
ViPur, 5, 38, 56.2 devā manuṣyāḥ paśavas taravaḥ sasarīsṛpāḥ //
ViPur, 6, 5, 24.1 evaṃ paśusamair mūḍhair ajñānaprabhavaṃ mahat /
ViPur, 6, 7, 57.2 manuṣyāḥ paśavaḥ śailāḥ samudrāḥ sarito drumāḥ //
ViPur, 6, 7, 65.1 patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ /
ViPur, 6, 7, 65.2 paśubhyo manujāś cāpi śaktyā puṃsaḥ prabhāvitāḥ //
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
Viṣṇusmṛti
ViSmṛ, 1, 5.2 prāyaścittamahāghoṇaḥ paśujānur mahākṛtiḥ //
ViSmṛ, 1, 17.2 paśupakṣimṛgādyāṃś ca bhūtagrāmaṃ caturvidham /
ViSmṛ, 2, 7.1 vaiśyasya paśupālanam //
ViSmṛ, 3, 24.1 dvikaṃ śataṃ paśuhiraṇyebhyo vastrebhyaś ca //
ViSmṛ, 5, 44.1 paśugamane kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 50.1 grāmyapaśughātī kārṣāpaṇaśataṃ daṇḍyaḥ //
ViSmṛ, 5, 51.1 paśusvāmine tanmūlyaṃ dadyāt //
ViSmṛ, 5, 52.1 āraṇyapaśughātī pañcāśataṃ kārṣāpaṇān //
ViSmṛ, 5, 76.1 grāmyapaśupīḍākarāś ca //
ViSmṛ, 5, 119.1 paśūnāṃ puṃstvopaghātakārī //
ViSmṛ, 5, 137.1 divā paśūnāṃ vṛkādyupaghāte pāle tv anāyati pāladoṣaḥ //
ViSmṛ, 5, 138.1 vinaṣṭapaśumūlyaṃ ca svāmine dadyāt //
ViSmṛ, 6, 15.1 saṃtatiḥ strīpaśūnām //
ViSmṛ, 38, 4.1 paśuṣu maithunācaraṇam //
ViSmṛ, 39, 1.1 grāmyāraṇyānāṃ paśūnāṃ hiṃsā saṃkarīkaraṇam //
ViSmṛ, 44, 8.1 kṛtāpātrīkaraṇakarmaṇāṃ paśuyonayaḥ //
ViSmṛ, 44, 43.1 paśūn gṛdhraḥ //
ViSmṛ, 51, 59.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana /
ViSmṛ, 51, 60.1 yāvanti paśuromāṇi tāvat kṛtveha māraṇam /
ViSmṛ, 51, 60.2 vṛthā paśughnaḥ prāpnoti pretya ceha ca niṣkṛtim //
ViSmṛ, 51, 61.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ViSmṛ, 51, 63.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ViSmṛ, 51, 64.2 atraiva paśavo hiṃsyā nānyatreti kathaṃcana //
ViSmṛ, 51, 65.1 yajñārtheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ViSmṛ, 51, 65.2 ātmānaṃ ca paśūṃś caiva gamayatyuttamāṃ gatim //
ViSmṛ, 53, 7.1 paśuveśyāgamane ca prājāpatyam //
ViSmṛ, 59, 5.1 pratyayanaṃ paśunā //
ViSmṛ, 63, 22.1 na paśūnāṃ bandhanāgāram //
ViSmṛ, 63, 32.1 bhṛṅgāroddhṛtorvarābaddhaikapaśukumārīmīnāṃśca dṛṣṭvā prayāyād iti //
ViSmṛ, 73, 6.1 paśuśrāddheṣu madhyamapañcakena //
ViSmṛ, 78, 39.1 paśūṃścaturthyām //
ViSmṛ, 78, 44.1 paśūn navamyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 125.1 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā /
YāSmṛ, 1, 147.1 paśumaṇḍūkanakulaśvāhimārjāramūṣakaiḥ /
YāSmṛ, 1, 180.1 vaset sa narake ghore dināni paśuromabhiḥ /
YāSmṛ, 1, 180.2 saṃmitāni durācāro yo hanty avidhinā paśūn //
YāSmṛ, 1, 262.1 kanyāṃ kanyāvedinaś ca paśūn vai satsutān api /
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 57.1 saṃtatiḥ strīpaśuṣv eva dhānyaṃ triguṇam eva ca /
YāSmṛ, 2, 164.1 yathārpitān paśūn gopaḥ sāyaṃ pratyarpayet tathā /
YāSmṛ, 2, 194.1 dāpyas tu daśamaṃ bhāgaṃ vāṇijyapaśusasyataḥ /
YāSmṛ, 2, 225.2 daṇḍaḥ kṣudrapaśūnāṃ tu dvipaṇaprabhṛtiḥ kramāt //
YāSmṛ, 2, 226.2 mahāpaśūnām eteṣu sthāneṣu dviguṇo damaḥ //
YāSmṛ, 2, 236.1 vṛṣakṣudrapaśūnāṃ ca puṃstvasya pratighātakṛt /
YāSmṛ, 2, 289.2 paśūn gacchan śataṃ dāpyo hīnāṃ strīṃ gāṃ ca madhyamam //
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 237.1 dhānyakupyapaśusteyam ayājyānāṃ ca yājanam /
YāSmṛ, 3, 280.2 gardabhaṃ paśum ālabhya nairṛtaṃ sa viśudhyati //
YāSmṛ, 3, 287.2 nirvapet tu puroḍāśaṃ vāyavyaṃ paśum eva vā //
Śatakatraya
ŚTr, 1, 12.1 sāhityasaṃgītakalāvihīnaḥ sākṣāt paśuḥ pucchaviṣāṇahīnaḥ /
ŚTr, 1, 12.2 tṛṇaṃ na khādann api jīvamānastad bhāgadheyaṃ paramaṃ paśūnām //
ŚTr, 1, 20.2 vidyā bandhujano videśagamane vidyā parā devatā vidyā rājasu pūjyate na tu dhanaṃ vidyāvihīnaḥ paśuḥ //
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Śikṣāsamuccaya
ŚiSam, 1, 58.1 katamaḥ paśurathagatiko bodhisatvaḥ /
ŚiSam, 1, 58.4 sa paśuratham abhiruhya mārgaṃ pratipadyate sa cireṇa dīrgheṇādhvanā yojanaśataṃ gacchet /
ŚiSam, 1, 58.6 tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum /
ŚiSam, 1, 58.19 śrayaṃ paśurathagatiko bodhisatva iti //
Śivasūtra
ŚSūtra, 3, 19.1 kavargādiṣu māheśvaryādyāḥ paśumātaraḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 11.1 siddhārthakādarśapayoñjanāni baddhaikapaśvāmiṣapūrṇakumbhāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 112.2 sarvajñanāṭyapriyakhaṇḍapaśavo mahāparā devanaṭeśvarā haraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 33.2 babandhāmarṣatāmrākṣaḥ paśuṃ raśanayā yathā //
BhāgPur, 1, 7, 42.1 tathāhṛtaṃ paśuvat pāśabaddham avāṅmukhaṃ karmajugupsitena /
BhāgPur, 1, 14, 13.1 śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo 'pare /
BhāgPur, 1, 18, 44.2 parasparaṃ ghnanti śapanti vṛñjate paśūn striyo 'rthān purudasyavo janāḥ //
BhāgPur, 2, 1, 35.2 aśvāśvataryuṣṭragajā nakhāni sarve mṛgāḥ paśavaḥ śroṇideśe //
BhāgPur, 2, 2, 7.1 kastāṃ tv anādṛtya parānucintām ṛte paśūn asatīṃ nāma kuryāt /
BhāgPur, 2, 3, 18.2 na khādanti na mehanti kiṃ grāme paśavo 'pare //
BhāgPur, 2, 3, 19.1 śvaviḍvarāhoṣṭrakharaiḥ saṃstutaḥ puruṣaḥ paśuḥ /
BhāgPur, 2, 4, 2.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 2, 6, 13.2 paśavaḥ pitaraḥ siddhā vidyādhrāścāraṇā drumāḥ //
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 32.1 gopairmakhe pratihate vrajaviplavāyadeve 'bhivarṣati paśūn kṛpayā rirakṣuḥ /
BhāgPur, 2, 10, 39.2 khagān mṛgān paśūn vṛkṣān girīn nṛpasarīsṛpān //
BhāgPur, 3, 4, 34.2 anyeṣāṃ duṣkarataraṃ paśūnāṃ viklavātmanām //
BhāgPur, 3, 10, 21.2 dviśaphāḥ paśavaś ceme avir uṣṭraś ca sattama //
BhāgPur, 3, 10, 22.2 ete caikaśaphāḥ kṣattaḥ śṛṇu pañcanakhān paśūn //
BhāgPur, 3, 17, 12.2 ghoṣe 'raṇye ca paśavaḥ śakṛnmūtram akurvata //
BhāgPur, 3, 21, 17.1 lokāṃś ca lokānugatān paśūṃś ca hitvā śritās te caraṇātapatram /
BhāgPur, 3, 25, 40.2 ātmānam anu ye ceha ye rāyaḥ paśavo gṛhāḥ //
BhāgPur, 3, 30, 6.1 ātmajāyāsutāgārapaśudraviṇabandhuṣu /
BhāgPur, 4, 2, 23.1 buddhyā parābhidhyāyinyā vismṛtātmagatiḥ paśuḥ /
BhāgPur, 4, 5, 24.1 dṛṣṭvā saṃjñapanaṃ yogaṃ paśūnāṃ sa patir makhe /
BhāgPur, 4, 5, 24.2 yajamānapaśoḥ kasya kāyāt tenāharacchiraḥ //
BhāgPur, 4, 6, 46.2 bhūtāni cātmany apṛthagdidṛkṣatāṃ prāyeṇa roṣo 'bhibhaved yathā paśum //
BhāgPur, 4, 7, 14.2 tad brāhmaṇān parama sarvavipatsu pāsi pālaḥ paśūn iva vibho pragṛhītadaṇḍaḥ //
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 4, 14, 1.3 goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām //
BhāgPur, 4, 18, 23.1 paśavo yavasaṃ kṣīraṃ vatsaṃ kṛtvā ca govṛṣam /
BhāgPur, 4, 19, 11.2 vainye yajñapaśuṃ spardhannapovāha tirohitaḥ //
BhāgPur, 4, 19, 17.2 vīraḥ svapaśumādāya pituryajñamupeyivān //
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 25, 7.2 bho bhoḥ prajāpate rājanpaśūnpaśya tvayādhvare /
BhāgPur, 4, 25, 38.2 asamparāyābhimukham aśvastanavidaṃ paśum //
BhāgPur, 4, 26, 6.1 tīrtheṣu pratidṛṣṭeṣu rājā medhyānpaśūnvane /
BhāgPur, 4, 27, 11.1 īje ca kratubhirghorairdīkṣitaḥ paśumārakaiḥ /
BhāgPur, 10, 1, 4.2 ka uttamaślokaguṇānuvādātpumānvirajyeta vinā paśughnāt //
BhāgPur, 11, 3, 19.2 gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiś calaiḥ //
BhāgPur, 11, 5, 8.2 yajanty asṛṣṭānnavidhānadakṣiṇaṃ vṛttyai paraṃ ghnanti paśūn atadvidaḥ //
BhāgPur, 11, 5, 13.1 yad ghrāṇabhakṣo vihitaḥ surāyās tathā paśor ālabhanaṃ na hiṃsā /
BhāgPur, 11, 5, 14.2 paśūn druhyanti viśrabdhāḥ pretya khādanti te ca tān //
BhāgPur, 11, 9, 26.1 jāyātmajārthapaśubhṛtyagṛhāptavargān puṣṇāti yatpriyacikīrṣayā vitanvan /
BhāgPur, 11, 9, 28.1 sṛṣṭvā purāṇi vividhāny ajayātmaśaktyā vṛkṣān sarīsṛpapaśūn khagadandaśūkān /
BhāgPur, 11, 10, 28.1 paśūn avidhinālabhya pretabhūtagaṇān yajan /
BhāgPur, 11, 18, 7.2 na tu śrautena paśunā māṃ yajeta vanāśramī //
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
BhāgPur, 11, 21, 30.1 hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā /
Bhāratamañjarī
BhāMañj, 7, 490.1 athavā bhārayogyasya śarīrasyāsya te paśoḥ /
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 10, 92.2 śiro vyājahatasyāsya kaḥ spṛśed apaśuḥ padā //
BhāMañj, 13, 147.1 prayāto rantidevaśca yajñeṣu paśucarmabhiḥ /
BhāMañj, 13, 959.2 paśya pāpaṃ kṛśaprāpyaṃ gopaśuprāṇapīḍanāt //
BhāMañj, 13, 963.1 paśuprāṇairyajantyete kāmātmānaḥ phalepsavaḥ /
BhāMañj, 13, 964.1 lolupairdambhagurubhiḥ paśuyāgo 'dhigamyate /
BhāMañj, 13, 1664.2 cakravatpaśukoṭīnāṃ lipto bhrāmyati yoniṣu //
BhāMañj, 13, 1686.2 te 'pi śastranikṛttasya paśoraśnanti vigraham //
BhāMañj, 14, 182.1 śamite paśusaṅghe ca turagaṃ brāhmaṇottamāḥ /
BhāMañj, 16, 11.2 viparītā prasūtiśca paśūnāmabhavattadā //
BhāMañj, 16, 47.1 dasyavastatra gopālā balinaḥ paśujīvinaḥ /
Devīkālottarāgama
DevīĀgama, 1, 67.1 sarve te paśubandhāḥ syur adhomārgapradāyakāḥ /
Garuḍapurāṇa
GarPur, 1, 4, 33.1 etān grāmyānpaśūnprāhurāraṇyāṃśca nibodha me /
GarPur, 1, 4, 34.1 audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāśca sarīsṛpāḥ /
GarPur, 1, 15, 22.1 paśūnāṃ ca patiḥ prāyo vasūnāṃ patireva ca /
GarPur, 1, 15, 31.2 pakṣiṇāṃ ca patiḥ śreṣṭhaḥ paśūnāṃ patireva ca //
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
GarPur, 1, 85, 13.1 paśuyoniṃ gatā ye ca pakṣikīṭasarīsṛpāḥ /
GarPur, 1, 96, 31.2 pratisaṃvatsaraṃ somaḥ paśuḥ pratyayanaṃ tathā //
GarPur, 1, 96, 50.1 paśumaṇḍūkanakulaśvāhimārjārasūkaraiḥ /
GarPur, 1, 96, 73.1 vasetsa narake ghore dināni paśuromataḥ /
GarPur, 1, 96, 73.2 saṃmitāni durācāro yo hantyavidhinā paśūn /
GarPur, 1, 104, 6.2 phalaṃ kapiḥ paśūnhṛtvā tvajā kākaḥ payastathā //
GarPur, 1, 105, 35.1 mārjāragodhānakulapaśumaṇḍūkaghātanāt /
GarPur, 1, 105, 38.1 gardabhaṃ paśumālabhya nairṛtaṃ ca viśudhyati /
GarPur, 1, 109, 53.2 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti darśitam //
GarPur, 1, 115, 30.2 sarvasattvahitārthāya paśoriva viceṣṭitam //
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 115, 31.2 udarabharaṇamātratuṣṭabuddheḥ puruṣapaśośca paśośca ko viśeṣaḥ //
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
Gītagovinda
GītGov, 1, 17.1 nindasi yajñavidheḥ ahaha śrutijātam sadayahṛdaya darśitapaśughātam //
Hitopadeśa
Hitop, 0, 25.2 āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām /
Hitop, 0, 25.3 jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ //
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 2, 35.5 paśya paśūnām anveṣaṇam evāsmanniyogaḥ /
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Hitop, 2, 49.6 udīrito 'rthaḥ paśunāpi gṛhyate hayāś ca nāgāś ca vahanti coditāḥ /
Hitop, 2, 90.20 tasyātithyaṃ kṛtvā siṃham upaveśya piṅgalakas tadāhārāya paśuṃ hantuṃ calitaḥ /
Hitop, 2, 111.26 pradoṣasamaye paśūnāṃ pālanaṃ kṛtvā svageham āgato gopaḥ svavadhūṃ dūtyā saha kimapi mantrayantīm apaśyat /
Hitop, 2, 123.4 sa ca sarvadā paśūnāṃ vadhaṃ kurvann āste /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Hitop, 2, 123.6 yadi prasādo bhavati tadā vayam eva bhavadāhārāya pratyaham ekaikaṃ paśum upaḍhaukayāmaḥ /
Hitop, 2, 123.8 tataḥprabhṛty ekaikaṃ paśum upakalpitaṃ bhakṣayann āste /
Kathāsaritsāgara
KSS, 1, 6, 63.2 dvipadasya paśorasya tatsuvarṇatṛṇaṃ tyaja //
KSS, 1, 6, 79.2 lokaḥ paśūpahāreṇa prīṇāti varadāmimām //
KSS, 1, 6, 80.1 ahaṃ tvātmānameveha hanmi mūrkhamimaṃ paśum /
KSS, 4, 1, 78.2 śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama //
KSS, 4, 2, 63.2 jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā //
KSS, 5, 1, 134.2 jahārābharaṇaistasya śaṣpairiva paśor manaḥ //
Kālikāpurāṇa
KālPur, 55, 10.2 yajñārthe paśavaḥ sṛṣṭāḥ svayameva svayambhuvā //
Kṛṣiparāśara
KṛṣiPar, 1, 107.2 paśavastasya naśyanti ye cānye tṛṇacāriṇaḥ //
KṛṣiPar, 1, 128.1 meṣalagne paśuṃ hanyāt karkaṭe jalajādbhayam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 3.1 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya nṛpaśor dvija /
Mahācīnatantra
Mahācīnatantra, 7, 4.1 śrutvā tvayāpi goptavyam yatnena paśusaṃkaṭe /
Mātṛkābhedatantra
MBhT, 3, 16.2 etat sarvaṃ maheśāni goptavyaṃ paśusaṃkaṭe //
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 3, 45.1 muktimārgam idaṃ devi goptavyaṃ paśusaṃkaṭe /
MBhT, 4, 16.2 na vaktavyaṃ paśor agre prāṇānte parameśvari //
MBhT, 6, 19.2 na vaktavyaṃ paśor agre na vaktavyaṃ sureśvari //
MBhT, 10, 8.2 paśupradāne vākyaṃ tu kīdṛśaṃ vada śaṃkara /
MBhT, 10, 9.2 mṛge mahiṣe coṣṭre ca paśuśabdaṃ na yojayet /
MBhT, 10, 10.1 paśuśabdaṃ yojayitvā mahādevyai nivedayet /
MBhT, 10, 10.2 paśubhāvasthito mantrī mahiṣo dīyate yadi //
MBhT, 10, 13.1 paśudānaṃ vinā devi pūjayen na kadācana /
MBhT, 14, 3.2 bhogas tu trividho devi divyavīrapaśukramāt /
MBhT, 14, 4.2 mahādevyāḥ prītaye ca prasādaṃ bhujyate paśuḥ //
MBhT, 14, 6.2 paśunā bhaktiyuktena prasādaṃ bhujyate yadi //
MBhT, 14, 9.1 prasādabhogī yo devi sa paśur nātra saṃśayaḥ /
MBhT, 14, 9.2 maraṇe nādhikāro 'sti paśubhāvasthitasya ca //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 11.1 praṇetṝn paśuśāstrāṇāṃ paśūṃs tadanuvartakān /
MṛgT, Vidyāpāda, 4, 11.1 praṇetṝn paśuśāstrāṇāṃ paśūṃs tadanuvartakān /
MṛgT, Vidyāpāda, 5, 6.1 paśudṛgyogasiddhānāṃ karmavyaktidvayaṃ samam /
MṛgT, Vidyāpāda, 5, 18.2 te mocayanti bhavino bhavapaṅkamagnān no vistareṇa puruṣāḥ paśupāśarūpam //
MṛgT, Vidyāpāda, 7, 6.2 paryāyair bahubhirgītam adṛṣṭaṃ paśubhiḥ sadā //
MṛgT, Vidyāpāda, 7, 7.1 paśutvapaśunīhāramṛtyumūrchāmalāñjanaiḥ /
MṛgT, Vidyāpāda, 7, 21.2 paśor anugraho 'nyasya tādarthyād asti karmaṇaḥ //
MṛgT, Vidyāpāda, 10, 14.2 kalayann ā samutthānānniyatyā niyataṃ paśum //
MṛgT, Vidyāpāda, 11, 8.2 bodha ityucyate bodhavyaktibhūmitayā paśoḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 5.0 harati paśubhyaḥ pāśān puṃso 'py ūrdhvaṃ padaṃ tatas tu haraḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.3 ato 'nyeṣv iti etacchāstrārhebhyo ye 'nye aparipakvāñjanatayā paśuśāstrānuvartinas teṣu viṣayeṣu yaḥ kāpilapāñcarātrādi prāpyo 'rthaḥ samyag iti taduktayogyatānusāreṇopapadyate anuguṇo bhavati taṃ prakāśayati /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 26.2, 1.4 paśuśāstrapraṇetṝn adhiṣṭhāya tattacchāstraprakāśanam api pāramparyeṇa kuruta iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 3.0 atra ca śāstre patipaśupāśākhyās trayaḥ padārthāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 4.0 paśūnām asvātantryāt pāśānām ācaitanyāt tadvilakṣaṇasya patyuḥ pañcavidhakṛtyakāritvam tatkārakāṇi svaśaktirūpāṇi māyādīni ca kriyā ca dīkṣādyā tatphalaṃ ca paśūnām anugrahākhyena karmaṇā parakaivalyāsādanam ityādi abhidhāsyamānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 2.0 kiṃ ca pāśajālam apohatīty apohatikriyākṣiptāḥ kriyācaryāyogapādāḥ patipaśupāśoktyākṣiptaś ca vidyāpāda iti pādacatuṣṭayopakṣepaḥ kṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 14.0 idānīṃ paśupadārthaṃ lakṣayitum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 8.1 tasmāt tebhyo 'syāyaṃ viśeṣaḥ yad iha sarvaṃ prakṛṣṭaṃ yataḥ paśupāśātītaniratiśayasarvārthajñānakriyātmanā parameśvareṇedam ādiṣṭam iti praṇetṛgataṃ paratvam upāyānām api dīkṣādīnāṃ paridṛṣṭasaṃvāditatvāt paratvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 11.2, 1.0 paśuśāstrāṇām ārhatasāṃkhyapāñcarātrādīnāṃ praṇetṝn arhatkapilaprabhṛtīṃs tadanuṣṭhātṝṃśca paśūn svasādhyena tattacchāstropadiṣṭena phalena tatsādhanahetubhiḥ kārakaiśca yuktān kālāgnibhuvanāntaṃ yāvatkarotīti pūrveṇaiva sambandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 5.2, 2.2 pūrvoktānāṃ cihnānāmeva mandatve sati paśoḥ pāśaśaithilyamāndyaṃ mandamatayo 'pyanuminvanti iti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 12.0 etābhiḥ sattāsvarūpakaraṇārthavidheyadṛgbhiḥ saṃkṣepoktābhir īśatattvaṃ ye viduḥ jānanti te puruṣāḥ saṃsārakardamanimagnān saṃsāriṇo mocayanti na tu vistareṇa paśurūpaṃ pāśarūpaṃ vā īśvaraṃ ye viduḥ yathā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 16.0 paśuśabdaścātra samanantaraprakaraṇopakramyamāṇātmatattvopakṣepāyopahṛtaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 16.0 evaṃ paśupadārthaṃ prasādhya tadviśeṣān vaktum āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 14.2, 5.0 kīdṛśaṃ paśuṃ kalayannityāha ā samutthānānniyatyā niyataṃ niyateḥ samutthānaṃ svakāraṇād abhivyaktiḥ tata ārabhya yāvat saṃhāramasau paśuṃ karmajanite sukhaduḥkhopabhoge niyacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 8.2, 1.0 iti evaṃpratipādito bhāvapratyayalakṣaṇo buddhiprakāśaḥ paśoḥ saṃsāryaṇoḥ bodhavyaktyāśrayatvād bodhasaṃjñayocyate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 28.2, 14.0 ādibalapravṛttādayo'neke saṃsarge paśavaḥ //
NiSaṃ zu Su, Śār., 3, 4.1, 15.0 sāttvikairbhāvaiḥ asurādīnāṃ ṣaṇṇāṃ ṣaḍbhī rājasair bhāvaiḥ aparaiś ca paśvādijais tribhis tāmasair bhāvaiḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 209.2 saptame brahmavarcasakāmamaṣṭama āyuṣkāmaṃ navame tejaskāmaṃ daśame 'nnādyakāmaṃ ekādaśa indriyakāmaṃ dvādaśe paśukāmam //
Rasahṛdayatantra
RHT, 8, 13.1 raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /
RHT, 9, 15.1 raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /
Rasaratnasamuccaya
RRS, 15, 21.1 gajājapaśumūtreṣu śubhe bhāṇḍe vinikṣipet /
Rasendracintāmaṇi
RCint, 3, 210.2 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ ca varjayet //
Rasārṇava
RArṇ, 2, 40.1 kārayedvijane sthāne paśuryatra na vidyate /
RArṇ, 12, 71.1 bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ /
RArṇ, 15, 38.3 paśūnāṃ vimukhastatra strīṇāṃ caiva na darśanam /
RArṇ, 18, 121.1 pātakaṃ ca na kartavyaṃ paśusaṅgaṃ vivarjayet /
Rājanighaṇṭu
RājNigh, Śālm., 80.2 śītaṃ pittatṛṣāpaghnaṃ paśūnām abalapradam //
RājNigh, Śālm., 124.2 ukhalo balado rucyaḥ paśūnāṃ sarvadā hitaḥ //
RājNigh, Śālm., 129.2 niḥśreṇikā nīrasoṣṇā paśūnām abalapradā //
RājNigh, Śālm., 131.2 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 133.2 balapuṣṭikaraṃ rucyaṃ paśūnāṃ sarvadā hitam //
RājNigh, Śālm., 134.3 raktadoṣaharā rucyā paśūnāṃ dugdhadāyinī //
RājNigh, Śālm., 136.2 adṛḍhaḥ śākapattrādiḥ paśūnām abalapradaḥ //
RājNigh, Siṃhādivarga, 44.1 ajo bukkaśca medhyaḥ syāllambakarṇaḥ paśuśca saḥ /
Skandapurāṇa
SkPur, 14, 15.2 namo muṇḍārdhamuṇḍāya paśūnāṃ pataye namaḥ //
SkPur, 14, 19.1 namo bhīmāya senānye paśūnāṃ pataye namaḥ /
SkPur, 23, 31.2 nadyaḥ sarvāḥ samājagmuḥ paśavaścaiva sarvaśaḥ //
SkPur, 23, 55.2 paśūnāṃ pataye caiva jetre mṛtyostathaiva ca //
Smaradīpikā
Smaradīpikā, 1, 7.2 kāmaśāstram ajānanto ramante paśuvat striyam //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2 kalāviluptavibhavo gataḥ sansa paśuḥ smṛtaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.1 seyaṃ kriyātmikā śaktiḥ śivasya paśuvartinī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 19.2, 5.3 māyātṛtīye ta eva paśoḥ sattvaṃ rajastamaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 5.0 tato 'nyena na pīḍyate iti yaduktaṃ tatra ko 'sāv anyaḥ pīḍakaḥ kaś ca pīḍyo yataḥ śivātmakam eva viśvamuktam ityāśaṅkya pāśānāṃ paśośca svarūpaṃ nirṇetum āha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 23.0 evaṃ śabdarāśeḥ samutthito varganavakarūpo yo brāhmyādidevatāvargaḥ śivasahitastasya bhogyatāṃ pāśyatāṃ gataḥ sansa eva śaṃkarātmā svabhāvaḥ paśuḥ smṛtaḥ āgameṣu tathoktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 31.0 adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 1.0 tasya paśoryaḥ pratyayānāṃ laukikaśāstrīyavikalpānāṃ tadadhivāsitānāṃ bhinnārthajñānānāṃ vikalpānām apyudbhavaḥ vināśāghrāta utpādaḥ sa parasyāmṛtarasasya cidghanasyānandaprasarasyāpāyo nimajjanam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 1.0 seti ślokatrayanirṇītatvāt iyamiti prameyaparyantena rūpeṇa sphurantī svasvabhāvarūpasya cidātmanaḥ śivasya sambandhinī spandatattvātmikā parābhaṭṭārikaiva viśvavaicitryāvasthitikāritvāt kriyāśaktiḥ prāṅnirṇītadṛśā śiva eva gṛhītapaśubhūmike vartamānā prāṇapuryaṣṭakarūpam amuṃ kartṛtātmanāhaṃtāvipruṣā prokṣitaṃ kurvāṇā tathārūpeṇāpratyabhijñāya svarūpāvārakatvād dhānādānādiparikleśahetutvācca bandhayitrī bhavati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 18.2, 2.0 yata eva pratyayeṣu sukhādipratyayodbhavaḥ ata evāsau pratyayodbhavāt paśuḥ paravaśaḥ śabdānuvedhakrameṇa pade pade brāhmyādidevībhir ākṣipyamāṇaḥ na tu suprabuddhavat svatantraḥ tasya puryaṣṭakasya bhāvādeva punaḥpunarudbodhitavicitravāsanaḥ saṃsaret tattadbhogocitabhogāyatanāni śarīrāṇyarjayitvā gṛhṇāti cotsṛjati ca //
Tantrasāra
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
TantraS, Caturdaśam āhnikam, 11.0 paśūṃś ca jīvato nivedayet //
TantraS, Caturdaśam āhnikam, 12.0 te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, Viṃśam āhnikam, 11.1 paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ //
Tantrāloka
TĀ, 1, 38.1 saṃkocidṛkkriyārūpaṃ tatpaśoravikalpitam /
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 99.1 saṃkocipaśujanabhiye yāsāṃ ravaṇaṃ svakaraṇadevīnām /
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 1, 307.2 maṇḍalātmānusandhānaṃ nivedyapaśuvistaraḥ //
TĀ, 8, 80.2 paśūnāṃ karmasaṃskāraḥ syāttādṛgdṛḍhasaṃskṛteḥ //
TĀ, 8, 90.1 anyavarṣeṣu paśuvad bhogātkarmātivāhanam /
TĀ, 8, 119.1 paśukhagamṛgatarumānuṣasarīsṛpaiḥ ṣaḍbhireṣa bhūrlokaḥ /
TĀ, 8, 192.1 nānyathā mokṣamāyāti paśurjñānaśatairapi /
TĀ, 8, 214.1 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
TĀ, 16, 27.1 tenārghapuṣpagandhāderāsavasya paśoratha /
TĀ, 16, 29.2 nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ //
TĀ, 16, 37.2 paśorvāmena candrāṃśujālaṃ tāpena gālayet //
TĀ, 16, 50.1 āvṛttiśatayogena paśornirvāpaṇaṃ bhavet /
TĀ, 16, 52.1 parokṣe 'pi paśāvevaṃ vidhiḥ syādyojanaṃ prati /
TĀ, 16, 53.1 cakrajuṣṭaśca tatraiva sa vīrapaśurucyate /
TĀ, 16, 54.1 devāya vinivedayeta sa vai bāhyapaśurmataḥ /
TĀ, 16, 55.2 tatsāyujyaṃ paśoḥ sāmyādbāhyāder vīradharmaṇaḥ //
TĀ, 16, 58.1 na hiṃsābuddhimādadhyātpaśukarmaṇi jātucit /
TĀ, 16, 58.2 paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet //
TĀ, 16, 59.2 śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ //
TĀ, 16, 62.1 iyaṃ tu yojanaiva syātpaśordevāya tarpaṇe /
TĀ, 16, 62.2 tasmāddevoktimāśritya paśūndadyādbahūniti //
TĀ, 16, 63.2 ṣaṭkṛtva itthaṃ yaḥ so 'tra ṣaḍjanmā paśuruttamaḥ //
TĀ, 16, 67.2 catuṣpādvā paśurdevīcarukārthaṃ prajāyate //
TĀ, 16, 68.2 iti saṃbhāvya citraṃ tatpaśūnāṃ praviceṣṭitam //
TĀ, 16, 69.1 bhogyīcikīrṣitaṃ naiva kuryādanyatra taṃ paśum /
TĀ, 16, 70.1 taṃ paśuṃ kiṃtu kāṅkṣā cedviśeṣe taṃ tu ḍhaukayet /
TĀ, 16, 70.2 tāvatastānpaśūndadyāttathācoktaṃ maheśinā //
TĀ, 16, 71.1 paśorvapāmedasī ca gālite vahnimadhyataḥ /
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 17, 91.2 na bhūyaḥ paśutāmeti dagdhamāyānibandhanaḥ //
TĀ, 19, 15.2 kvacidanyataratrātha prāguktapaśukarmavat //
TĀ, 21, 59.1 sarvathā vartamāno 'pi tattvavinmocayetpaśūn /
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 23.2 śarvo bhavastathā rudra ugro bhīmaḥ paśoḥ patiḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.2 prāṇānte'pi paśoragre vaikharīṃ na prakāśayet //
ToḍalT, Saptamaḥ paṭalaḥ, 38.2 na vaktavyaṃ paśor agre prāṇānte'pi kadācana //
Ānandakanda
ĀK, 1, 2, 25.1 savyālapaśupakṣyādisaṃbādhaparivarjite /
ĀK, 1, 6, 100.1 kumārībālaturagapaśvādīnāṃ ca tāḍanam /
ĀK, 1, 19, 216.2 paśumartyamṛgāṇāṃ ca yavamātrānalo bhavet //
ĀK, 1, 21, 26.2 strīvaśyaṃ rājavaśyaṃ ca puṃvaśyaṃ paśuvaśyakam //
ĀK, 1, 23, 301.2 bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ //
ĀK, 2, 9, 5.2 bhramanti paśavo mūḍhāḥ kulauṣadhivivarjitāḥ //
Āryāsaptaśatī
Āsapt, 2, 177.2 antaḥ praviśya yāsām ākrāntaṃ paśuviśeṣeṇa //
Āsapt, 2, 328.2 taddāmpatyam ito 'nyan nārī rajjuḥ paśuḥ puruṣaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 37.1, 3.0 vṛkaḥ kukkurānukārī paśuśatruḥ tarakṣuḥ vyāghrabhedaḥ taraccha iti khyātaḥ babhruḥ atilomaśaḥ kukkuraḥ parvatopakaṇṭhe bhavati kecid bṛhannakulam āhuḥ //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 9.0 dhūmrāś ca paśava iti dhūmravarṇapaśavaḥ evaṃvarṇāś ca paśavaḥ śreṣṭhā bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 14.0 carata iti nānāmānuṣapaśvādijātiṣu bhramataḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 4.0 dṛśyam evāsya paśuvat draṣṭṛtvena na bhāsate //
ŚSūtraV zu ŚSūtra, 1, 14.1, 3.0 tenaiva yasya paśvākhyā bandhaśaktir na vidyate //
ŚSūtraV zu ŚSūtra, 2, 7.1, 27.0 khaṇḍitasya paśoḥ kiṃcitkartṛtvādipradāyinām //
ŚSūtraV zu ŚSūtra, 3, 19.1, 3.0 paśūn pramātṝn āviśya tattatpratyayabhūmiṣu //
ŚSūtraV zu ŚSūtra, 3, 19.1, 4.0 tattacchabdānuvedhena mohanāt paśumātaraḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 7.0 paśuvatsādhakam api pramattaṃ mohayanty amūḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 11.0 paśvadhiṣṭhānabhūtābhir mohyate mātṛbhis tv iti //
ŚSūtraV zu ŚSūtra, 3, 29.1, 1.0 avīn paśujanān pātīty avipaṃ śaktimaṇḍalam //
ŚSūtraV zu ŚSūtra, 3, 40.1, 2.0 yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate //
Śukasaptati
Śusa, 11, 4.9 udīrito 'rthaḥ paśunāpi gṛhyate hayāśca nāgāśca vahanti noditāḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 3.2 yāgīyāḥ paśavaḥ proktā grāmyāraṇyāścaturdaśa //
Śyainikaśāstra, 3, 7.2 āraṇyān sarvadaivatyān paśūn prokṣan mahāvane //
Bhāvaprakāśa
BhPr, 6, 2, 16.2 bhidyante tatkṣaṇād eva paśupakṣimṛgādayaḥ //
Dhanurveda
DhanV, 1, 166.2 devyai paśubaliṃ dadyādgītavāditramaṅgalaiḥ //
Gheraṇḍasaṃhitā
GherS, 3, 50.1 yāvat sā nidritā dehe tāvaj jīvaḥ paśur yathā /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 32.2 paśupakṣimṛgāś cāpi tajjalasparśamātrataḥ //
GokPurS, 12, 36.2 paśupakṣidvijān hanti māṃsagṛdhnur durātmavān //
Haribhaktivilāsa
HBhVil, 2, 5.2 te narāḥ paśavo loke kiṃ teṣāṃ jīvane phalam /
HBhVil, 2, 6.3 paśuyonim avāpnoti dīkṣāvirahito janaḥ //
HBhVil, 2, 49.1 śokas tu mekhalonatve tadādhikye paśukṣayaḥ /
HBhVil, 3, 133.3 tṛṣitāḥ paśavo baddhāḥ kanyakā ca rajasvalā /
HBhVil, 3, 209.2 āyur balaṃ yaśo varcaḥ prajā paśuvasūni ca /
HBhVil, 5, 200.7 gopagopīpaśūnāṃ bahiḥ smared agrato 'sya gīrvāṇaghaṭām /
Haṃsadūta
Haṃsadūta, 1, 43.1 cirān mṛgyantīnāṃ paśuparamaṇīnāmapi kulair alabdhaṃ kālindīpulinavipine līnamabhitaḥ /
Haṃsadūta, 1, 83.1 paśūnāṃ pātāraṃ bhujagaripupattrapraṇayinaṃ smarodvardvikrīḍaṃ nibiḍaghanasāradyutiharam /
Janmamaraṇavicāra
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 152.2 paśumātrasya sālokyaṃ sāmīpyaṃ dīkṣitasya tu /
JanMVic, 1, 166.1 viśeṣād bhairave tantre śambaraṃ paśukalpitam /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 3.0 utkṛtya ca paśoḥ //
KauśSDār, 5, 8, 35, 7.0 itarathā hi paśor ācchādanaṃ syāt //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 9-11, 2.0 niḥsālām iti sūktenolmukena triḥ pradakṣiṇaṃ paribhrāmayitvā paśuṃ madhye kṛtvātmānaṃ hi //
KauśSKeśava, 5, 8, 17, 2.0 tataḥ patny udapātraṃ gṛhītvā paśusamīpaṃ gacchati //
KauśSKeśava, 5, 8, 18, 1.0 tataḥ paśormukhādīni gātrāṇi prakṣālayati //
KauśSKeśava, 5, 8, 29, 1.0 tato vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāya paśusthāne gacchati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 71.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 72.0 paśūn eva yajamāne dadhāti //
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
KaṭhĀ, 2, 1, 114.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 115.0 ūrjaivainam paśubhis samardhayati //
KaṭhĀ, 2, 1, 116.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti //
KaṭhĀ, 2, 1, 117.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 118.0 ūrjaivainam paśubhir vyardhayati //
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 2, 1, 132.0 paśubhir evainam āśchṛṇatti //
KaṭhĀ, 2, 2, 42.0 paśavo vai jagatī //
KaṭhĀ, 2, 2, 43.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 2, 54.0 paśavo vai śchandāṃsi //
KaṭhĀ, 2, 2, 55.0 paśūn eva tat praviśanty apradāhāya //
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
KaṭhĀ, 2, 5-7, 92.0 yathāyajuḥ yaj juhuyād rudrāya paśūn apidadhyād apaśus syāt //
KaṭhĀ, 2, 5-7, 94.0 rudrād eva paśūn parivṛṇakti //
KaṭhĀ, 3, 4, 131.0 tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
KaṭhĀ, 3, 4, 134.0 yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte //
KaṭhĀ, 3, 4, 168.0 prajā vai paśava ukthāni //
KaṭhĀ, 3, 4, 169.0 yad ukthye pravṛñjyāt prajāṃ cāsya paśūṃś ca nirdahet //
KaṭhĀ, 3, 4, 170.0 tasmāt prajākāmāya paśukāmāya na pravṛñjyāt //
KaṭhĀ, 3, 4, 172.0 rudrād eva prajām paśūn parivṛṇakti //
KaṭhĀ, 3, 4, 189.0 brahmaṇa upastaraṇam asi brahmaṇe tvopastṛṇāmīti prajāyā eva paśūnām upastaraṇaṃ karoti //
KaṭhĀ, 3, 4, 196.0 [... au1 letterausjhjh] kalpate 'smai tredhā yogakṣemaḥ prajāyāḥ paśūnāṃ viśaḥ //
KaṭhĀ, 3, 4, 210.0 na grāmyāṇām paśūnāṃ saṃdarśanenāśāntikṛtas saṃsṛjeta //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
KaṭhĀ, 3, 4, 255.0 sa naḥ prajāṃ paśūn pāhy ahṛṇīyamāna iti prajāyāḥ paśūnāṃ gopīthāya //
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
KaṭhĀ, 3, 4, 263.0 prajābhyaś caivainam etat paśubhyaś ca rudraṃ niravadayate //
KaṭhĀ, 3, 4, 381.0 rudro vā etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati //
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //
Mugdhāvabodhinī
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 32.1 bandhapāśasuguptāṅgo mriyate yadi gopaśuḥ /
ParDhSmṛti, 9, 34.1 kuśaiḥ kāśaiś ca badhnīyād gopaśuṃ dakṣiṇāmukham /
ParDhSmṛti, 10, 14.1 paśuveśyādigamane mahiṣyuṣṭrīkapīs tathā /
Rasārṇavakalpa
RAK, 1, 133.2 bhramanti paśavo mūḍhāḥ kulauṣadhīvivarjitāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 39.0 sattvānāmapi vividhān gandhān ghrāyati tadyathā hastyaśvagaveḍakapaśugandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 6.2 natāḥ sma sarve varade sukhaprade vimocayāsmānpaśupāśabandhāt //
SkPur (Rkh), Revākhaṇḍa, 20, 57.2 nirūḍhapaśusavanasautrāmaṇyagniṣṭomātyagniṣṭomāḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 63.2 tiryañcaḥ paśavaścaiva vṛkṣā gulmalatādayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 82.2 paśukīṭapataṅgeṣu tiryagyonigateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 93, 3.2 jāhnavī paśurūpeṇa tatra snānārthamāgatā //
SkPur (Rkh), Revākhaṇḍa, 103, 133.1 mṛgapakṣiṣu kākeṣu paśūnāṃ svarayoniṣu /
SkPur (Rkh), Revākhaṇḍa, 103, 202.2 kākā bakāḥ kapotāśca hyulūkāḥ paśavas tathā //
SkPur (Rkh), Revākhaṇḍa, 125, 41.2 sa viḍambati cātmānaṃ paśukīṭapataṅgavat //
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //
SkPur (Rkh), Revākhaṇḍa, 181, 24.1 paśuvatte vadhiṣyāmi daṇḍaghātena mastake /
SkPur (Rkh), Revākhaṇḍa, 193, 10.2 manuṣyāḥ paśavaḥ kīṭāḥ pakṣiṇaḥ pādapāstathā //
SkPur (Rkh), Revākhaṇḍa, 193, 19.2 paśvādivargeṣu na so 'sti kaścid yo nāṃśabhūtastava devadeva //
SkPur (Rkh), Revākhaṇḍa, 193, 53.1 manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 53.1 manuṣyapaśukīṭādimṛgapaśvantarikṣagāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 60.2 ahaṃ bhavatyo devāśca manuṣyāḥ paśavaśca ye /
SkPur (Rkh), Revākhaṇḍa, 193, 61.2 sapaśvādiguṇaṃ caiva draṣṭavyaṃ tridaśāṅganāḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 2.1 yaṃ yaṃ prārthayate kāmaṃ paśuputradhanādikam /
Sātvatatantra
SātT, 2, 51.1 dhātrā yadā sapaśugopaśiśau praṇīte buddher bhramo halabhṛto 'bhavad aprameyaḥ /
SātT, 8, 10.1 kāmātmā niranukrośaḥ paśughātaṃ samācaran /
SātT, 8, 10.2 paśulomasamaṃ varṣaṃ narake paripacyate //
SātT, 8, 11.1 yajñe paśor ālabhane naiva doṣo 'sti yad vacaḥ /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 8, 14.1 viṣṇubhaktiṃ samāśritya paśughātaṃ samācaran /
SātT, 9, 33.1 vedena vihitā hiṃsā paśūnāṃ yajñakarmaṇi /
SātT, 9, 49.2 yajanty avirataṃ devān paśūn hatvā sukhecchayā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 2, 3, 26.0 āhitāgnir vrate nāniṣṭvā paśunā māṃsam aśnīyān nāniṣṭvāgrayaṇena navānām oṣadhīnāṃ phalāni //
ŚāṅkhŚS, 2, 9, 7.0 agan prāṇaḥ svargam lokaṃ jite jayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā iti yajamānaḥ pūrvām āhutim anuprāṇiti //
ŚāṅkhŚS, 2, 9, 8.0 āgann apāna ātmānaṃ vijite vijayāmy abhayaṃ me 'lokatāyā aputratāyā apaśutāyā ity uttarām anvavāniti //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //
ŚāṅkhŚS, 2, 13, 4.0 abhayaṃ te 'bhayaṃ no 'stu vācā tvopatiṣṭhe prajām upaimi paśūṃśceti gārhapatyam //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 4, 9, 2.1 bradhna pinvasva prāṇaṃ me pāhi prajāṃ me pāhi paśūn me pāhi brahma me dhukṣva kṣatraṃ me dhukṣva viśo me dhukṣva diśām kᄆptir asi diśo me kalpantāṃ kalpantāṃ me diśas tāsu kᄆptāsu rādhyāsam /
ŚāṅkhŚS, 4, 11, 4.3 prācyā diśā saha gṛhāḥ paśavo mārjayantām /
ŚāṅkhŚS, 4, 13, 1.9 ātmasani prajāsany abhayasani paśusani lokasani /
ŚāṅkhŚS, 4, 17, 6.0 tasyā uttarataḥ paśum upasthāpya //
ŚāṅkhŚS, 4, 17, 12.1 yat paśur māyum akṛta uro vā padbhir āhate /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /
ŚāṅkhŚS, 4, 20, 5.0 palāśaśākheti devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cānyeṣāṃ paśūnām //
ŚāṅkhŚS, 5, 14, 8.2 athāsmabhyaṃ savitaḥ sarvatātā dive diva ā suvā bhūri paśvaḥ /
ŚāṅkhŚS, 5, 15, 1.0 agnīṣomīyeṇopavasathe paśunā yajate //
ŚāṅkhŚS, 5, 15, 6.0 paśudevatām āvāhyānantaraṃ vanaspatim //
ŚāṅkhŚS, 5, 17, 11.0 na paśuṃ saṃjñapyamānam īkṣeta //
ŚāṅkhŚS, 5, 19, 2.0 paśvarthāni vibhavād arthaṃ sādhayanti //
ŚāṅkhŚS, 5, 19, 5.0 na nigamāḥ santi paśutantre codyamānānām //
ŚāṅkhŚS, 5, 19, 12.0 iḍām upahūya paśunā caranti //
ŚāṅkhŚS, 5, 19, 14.0 agnīṣomā ya āhutam iti paśoḥ puronuvākyā //
ŚāṅkhŚS, 6, 1, 1.0 vyākhyāto 'gnīṣomīyaḥ prakṛtiḥ paśūnām //
ŚāṅkhŚS, 6, 1, 16.0 sakṛd badhnan paśubhede //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //
ŚāṅkhŚS, 15, 1, 21.3 marudbhya ujjeṣebhyo vaśā pṛśniḥ pañcamī kratupaśūnām //
ŚāṅkhŚS, 15, 10, 3.0 jāgataḥ sarveḍaḥ paśukāmasya ca //
ŚāṅkhŚS, 15, 12, 9.0 ṣaṇmāsyaṃ ca paśum //
ŚāṅkhŚS, 15, 13, 11.0 paśavo vā ukthyāni //
ŚāṅkhŚS, 15, 13, 12.0 paśūnām eva āptyai //
ŚāṅkhŚS, 15, 17, 7.1 annaṃ ha prāṇaḥ śaraṇaṃ ha vāso rūpaṃ hiraṇyaṃ paśavo vivāhāḥ /
ŚāṅkhŚS, 15, 17, 11.2 taṃ paśyanti paśavo vayāṃsi tasmāt te mātrāpi mithunaṃ caranti //
ŚāṅkhŚS, 15, 17, 12.1 nāputrasya loko 'stīti tat sarve paśavo viduḥ /
ŚāṅkhŚS, 16, 3, 15.0 paśavaś caikaviṃśatir ekaviṃśatir ekaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 9, 25.0 pañcapaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 9, 26.0 saṃvatsaram ṛtupaśavaḥ //
ŚāṅkhŚS, 16, 12, 14.0 paśavaś ca pañcaviṃśatiḥ pañcaviṃśatiḥ pañcaviṃśataye cāturmāsyadevatābhyaḥ //
ŚāṅkhŚS, 16, 14, 19.0 daśapaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 14, 20.0 dvādaśa dvādaśartupaśavaḥ //
ŚāṅkhŚS, 16, 15, 17.0 viṃśatipaśur viśākhayūpaḥ //
ŚāṅkhŚS, 16, 15, 18.0 caturviṃśatiś caturviṃśatirṛtupaśavaḥ //
ŚāṅkhŚS, 16, 23, 2.0 catuṣṭayā vai paśavaḥ //
ŚāṅkhŚS, 16, 30, 2.0 ekādaśākṣarā triṣṭup traiṣṭubhāḥ paśavas tad yat kiṃ caikādaśavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //