Occurrences
Baudhāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Śāṅkhāyanaśrautasūtra
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
Śatapathabrāhmaṇa
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
Ṛgveda
ṚV, 1, 43, 2.1 yathā no aditiḥ karat paśve nṛbhyo yathā gave /
ṚV, 3, 62, 14.1 somo asmabhyaṃ dvipade catuṣpade ca paśave /
ṚV, 8, 5, 20.1 tena no vājinīvasū paśve tokāya śaṃ gave /
ṚV, 10, 35, 12.2 paśve tokāya tanayāya jīvase svasty agniṃ sam idhānam īmahe //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 20, 1.1 bhūpate bhuvapate bhuvanapate bhūtapate bhūtānāṃ pate mahato bhūtasya pate mṛḍa no dvipade ca catuṣpade ca paśave mṛḍa naś ca dvipadaś ca catuṣpadaś ca paśūn yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo durāpūro 'si sacchāyo 'dhināmena /