Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Kauśikasūtradārilabhāṣya

Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 3.0 amāyuṃ kṛṇvantaṃ saṃjñapayatety uktvā parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt //
BhārŚS, 7, 13, 6.0 paśoḥ pāśaṃ pramuñcati śamitar upetaneti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 4, 26.0 avagāhyāvagāḍhāt paśoḥ puruṣād vā pūrvāparā ūrmī //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 8.1 aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi /
MS, 2, 3, 1, 5.0 īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ //
Pañcaviṃśabrāhmaṇa
PB, 7, 9, 21.0 anavarttiḥ paśuto bhavati prajā svasya mīliteva bhavati //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 3.4 tasmāt paśor jāyamānād āpaḥ purastād yanti /
Taittirīyasaṃhitā
TS, 6, 3, 8, 3.2 parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya /
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 5.1 paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti //
ĀpŚS, 16, 13, 5.1 dīkṣitasyeṣṭakāḥ karoti māsaprabhṛtiṣu dīkṣākalpeṣu purastād adīkṣitasyetareṣūpariṣṭāt prājāpatyāt paśoḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 12.0 ekādaśa paśor avadānāni sarvāṅgebhyo 'vadāya śāmitre śrapayitvā hṛdayaṃ śūle pratāpya sthālīpākasyāgrato juhuyāt //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 3.0 utkṛtya ca paśoḥ //