Please consider activating JavaScript!
Occurrences
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Spandakārikānirṇaya
Tantrāloka
Toḍalatantra
Śivasūtravārtika
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Sātvatatantra
Śāṅkhāyanaśrautasūtra
Aitareyabrāhmaṇa
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya
paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya vā eṣo 'śnāti yo 'gnīṣomīyasya
paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 7, 1, 1.0 athātaḥ
paśor vibhaktis tasya vibhāgaṃ vakṣyāmaḥ //
AB, 7, 1, 6.0 tāṃ vā etām
paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai
paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai
paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai
paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
Atharvaprāyaścittāni
AVPr, 2, 9, 13.0 atha yāv etau śīrṇamṛtau bhavatas tayoḥ prajñātāny avadānāny avadāyetarasya vā
paśoḥ saṃpraiṣaṃ kṛtvā brāhmaṇān paricareyur apo vābhyupahareyuḥ spṛtibhiḥ //
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
AVŚ, 7, 14, 3.2 athāsmabhyaṃ savitar vāryāṇi divodiva ā suvā bhūri
paśvaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya
paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 17.1 atha
paśor avadānāni saṃmṛśati aindraḥ prāṇo aṅge aṅge nidedhyat aindro 'pāno aṅge aṅge vibobhuvat deva tvaṣṭar bhūri te saṃ sam etu viṣurūpā yat salakṣmāṇo bhavatha /
Bhāradvājaśrautasūtra
BhārŚS, 7, 10, 7.0 sāvitreṇa raśanām ādāya
paśoḥ pāśena dakṣiṇam ardhaśīrṣam abhidadhāty ṛtasya tvā devahaviḥ pāśenārama iti //
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ
paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
TS, 5, 2, 10, 2.1 yoniḥ khalu vā eṣā
paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt
paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 7, 5.3 ekādaśa prayājān yajati daśa vai
paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam prayajati /
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho
paśor eva chidram apidadhāti /
TS, 6, 3, 10, 2.1 yat pṛṣadājyam
paśoḥ khalu vā ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai
paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 4.3 etad vai
paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya
paśor avattam bhavati /
TS, 6, 3, 10, 6.2 varaṃ vṛṇai
paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
TS, 6, 3, 11, 6.2 ekādaśānūyājān yajati daśa vai
paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam anuyajati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa
paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 11.0 srucyam āghāryodaṅṅ atikramya saṃ te prāṇa iti
paśor dakṣiṇe 'rdhaśirasi juhvā samajya saṃ yajatrair aṅgānīti kakudi saṃ yajñapatir āśiṣeti bhasadi makhasya śiro 'sīti pratipadya hotāraṃ vṛtvāśrāvya pratyāśrāvite mitrāvaruṇau praśāstārau praśāstrād iti maitrāvaruṇaṃ vṛṇīte //
VaikhŚS, 10, 14, 7.0 vāk ta āpyāyatām ity etair yathāliṅgam anupūrvaṃ patnī
paśoḥ prāṇān āpyāyayaty adhvaryur vābhiṣiñcati //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 8.0 sāvitreṇa raśanām ādāya
paśor dakṣiṇe bāhau parivīyordhvam utkṛṣyartasya tvā devahaviḥ pāśenārabha iti dakṣiṇe 'rdhaśirasi pāśenākṣṇayā pratimucya dharṣā mānuṣān ity uttarato yūpasya niyunakti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 2, 6.1 vaiśvānarapārjanye haviṣī agnīṣomīyasya
paśoḥ paśupurolāśe anvāyātayeyuḥ /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā
paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat
paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya
paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca
paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 6, 2, 1, 10.2 tasmād iṣṭakās tasmād iṣṭvaiva paśuneṣṭakāḥ kuryād aniṣṭakā ha tā bhavanti yāḥ purā
paśoḥ kurvanty atho ha tadanyadeva //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva
paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 38.2 naitasya
paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 7, 1, 10.2 etadvai
paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva
paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat
paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 5.2 evam etat
paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni vā aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai
paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat
paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
Ṛgveda
ṚV, 1, 67, 6.1 priyā padāni
paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 3, 54, 15.2 purandaro vṛtrahā dhṛṣṇuṣeṇaḥ saṃgṛbhyā na ā bharā bhūri
paśvaḥ //
ṚV, 4, 2, 18.1 ā yūtheva kṣumati
paśvo akhyad devānāṃ yaj janimānty ugra /
ṚV, 5, 30, 15.1 catuḥsahasraṃ gavyasya
paśvaḥ praty agrabhīṣma ruśameṣv agne /
ṚV, 5, 31, 1.2 yūtheva
paśvo vy unoti gopā ariṣṭo yāti prathamaḥ siṣāsan //
ṚV, 6, 1, 12.1 nṛvad vaso sadam id dhehy asme bhūri tokāya tanayāya
paśvaḥ /
ṚV, 6, 13, 5.2 kṛṇoṣi yacchavasā bhūri
paśvo vayo vṛkāyāraye jasuraye //
ṚV, 6, 19, 3.2 yūtheva
paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 8, 41, 1.2 yo dhītā mānuṣāṇām
paśvo gā iva rakṣati nabhantām anyake same //
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ
puruṣapaśoś ca paśoś ca ko viśeṣaḥ //
Hitop, 2, 45.3 udarabharaṇamātrakevalecchoḥ puruṣapaśoś ca
paśoś ca ko viśeṣaḥ //
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
KAM, 1, 79.1 bhārabhūtaiḥ kāryam ebhiḥ kiṃ tasya
nṛpaśor dvija /
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 20.0 tattadyoniśarīropabhogabhuktavicitrakarmakṣayatas tatsāmyād vā atyutkaṭamalaparipākavaśapravṛttaśaktipātāpasāritamalasyāvāptānugrahasya jantor nirastasamastapāśatvād āvirbhūtasarvārthatattvakartṛkasya muktātmanaḥ saṃsāryatāhetoḥ paśutvasyābhāvāc chivasvarūpa eva bhagavān bhavati na tu
paśorivāsya kutsitabhavabhogopabhogahetur bhavatīti bhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye
paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 21.2, 1.0 gataḥ samāptaḥ kriyādṛkpratirodhakatvarūpo 'dhikāro yasya tadgatādhikāraṃ nīhārasya tamaso malasya sambandhi vīryaṃ sāmarthyaṃ yasya tasya tathāvidhasya sataḥ
paśor baddhātmano 'nugraha edhate vardhate bahulībhavati nivṛttādhikārāyāṃ malaśaktāv iti yāvat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 2.0 asya
paśoḥ svasya śivātmano rūpasyāvaraṇe bhittibhūtatvena prathamānasyāpi samyagaparāmarśane tannimittaṃ vyākhyātarūpāḥ śaktayaḥ satatam utthitāḥ yāvaddhi parāmṛtarasātmakasvasvarūpapratyabhijñānam asya na vṛttaṃ tāvad etāḥ svasvarūpāvaraṇāyodyacchantyeva //
Tantrāloka
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 16, 55.2 tatsāyujyaṃ
paśoḥ sāmyādbāhyāder vīradharmaṇaḥ //
TĀ, 16, 58.2 paśormahopakāro 'yaṃ tadātve 'pyapriyaṃ bhavet //
TĀ, 16, 59.2 śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte
paśoḥ //
Toḍalatantra
Śivasūtravārtika
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Sātvatatantra
Śāṅkhāyanaśrautasūtra