Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Hitopadeśa
Mṛgendratantra
Mṛgendraṭīkā
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 2, 4, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 1, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 3, 4, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 1, 4, 1, 14.0 prajāyate prajayā paśubhir ya evaṃ veda //
AĀ, 3, 1, 1, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
Aitareyabrāhmaṇa
AB, 1, 1, 10.0 tad yad ghṛtaṃ tat striyai payo ye taṇḍulās te puṃsas tan mithunam mithunenaivainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 1, 1, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 33, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 35, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 7, 13.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
AB, 3, 10, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 23, 8.0 sa vā asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 35, 8.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 37, 4.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 3, 38, 7.0 prajāyate prajayā paśubhir ya evam veda //
AB, 3, 50, 5.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 2.0 bhavaty ātmanā pra prajayā paśubhir jāyate ya evaṃ veda //
AB, 5, 22, 13.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 6, 3, 11.0 prajāyate prajayā paśubhir ya evaṃ veda //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
AB, 8, 11, 3.0 ajījano hi pavamāna sūryaṃ vidhāre śa svar brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhiḥ kmanā payo gojīrayā raṃhamāṇaḥ puraṃdhyā svāheti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
Atharvaprāyaścittāni
AVPr, 1, 1, 4.0 yat pūrvaṃ prāyaścittaṃ karoti gṛhaiḥ paśubhir evainaṃ samardhayati //
AVPr, 6, 5, 1.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
Atharvaveda (Paippalāda)
AVP, 1, 106, 6.1 iṣam ūrjaṃ na ābhṛtyeḍayā paśubhiḥ saha /
AVP, 4, 27, 5.1 abhi vardhasva prajayā vāvṛdhāno abhy anīkaiḥ paśubhir bhavāsi /
AVP, 4, 27, 6.1 vardhasva kṣetraiḥ prathasva prajayā vardhasva vīraiḥ paśubhir bahur bhava /
AVP, 10, 4, 9.1 saṃsṛṣṭaṃ vo rāṣṭraṃ paśubhir gobhir aśvaiḥ saṃsṛṣṭam annenerayā rasena /
AVP, 10, 4, 11.1 iha kṣatraṃ dyumnam uta rāṣṭraṃ samaitv ihendriyaṃ paśubhiḥ saṃvidānam /
Atharvaveda (Śaunaka)
AVŚ, 4, 36, 5.2 nadīṣu parvateṣu ye saṃ taiḥ paśubhir vide //
AVŚ, 7, 81, 4.2 samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 7, 81, 5.2 ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena //
AVŚ, 9, 3, 14.1 agnim antaś chādayasi puruṣān paśubhiḥ saha /
AVŚ, 11, 1, 22.1 abhyāvartasva paśubhiḥ sahaināṃ pratyaṅṅ enāṃ devatābhiḥ sahaidhi /
AVŚ, 12, 4, 2.1 prajayā sa vikrīṇīte paśubhiś copadasyati /
AVŚ, 17, 1, 6.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 7.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 8.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 9.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 10.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 11.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 12.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 13.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 14.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 15.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 16.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 17.2 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 18.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 19.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
AVŚ, 17, 1, 21.2 sa yathā tvaṃ rucyā roco 'sy evāhaṃ paśubhiś ca brāhmaṇavarcasena ca ruciṣīya //
AVŚ, 17, 1, 24.3 tvaṃ naḥ pṛṇīhi paśubhir viśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 7.1 bhūmir bhūmim agān mātā mātaram apyagāt bhūyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 8, 2.2 śatavalśo virohasyevamahaṃ putraiśca paśubhiśca sahasravalśā vi vayaṃ ruhema iti //
BaudhGS, 1, 8, 3.1 sumanobhiḥ pracchādayati yathā tvaṃ vanaspate phalavānasyevamahaṃ putraiśca paśubhiśca phalavān bhavāni iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 4.0 idhmaṃ tredhābhyajya sakṛd evādadhāty ayaṃ ta idhma ātmā jātavedas tena vardhasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 5.4 sa ya etam evam upāste pūryate prajayā paśubhir nāsyāsmāl lokāt prajodvartate //
BĀU, 6, 1, 6.1 yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ /
BĀU, 6, 1, 6.3 prajāyate ha prajayā paśubhiḥ ya evaṃ veda //
BĀU, 6, 4, 24.3 asyopasandyāṃ mā chaitsīt prajayā ca paśubhiś ca svāhā /
Chāndogyopaniṣad
ChU, 2, 11, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 12, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 15, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 16, 2.3 paśubhir brahmavarcasena /
ChU, 2, 16, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 17, 2.4 mahān prajayā paśubhir bhavati /
ChU, 2, 18, 2.5 mahān prajayā paśubhir bhavati /
ChU, 2, 19, 2.6 mahān prajayā paśubhir bhavati /
ChU, 2, 20, 2.5 mahān prajayā paśubhir bhavati /
ChU, 5, 17, 1.5 tasmāt tvaṃ pratiṣṭhito 'si prajayā ca paśubhiś ca //
ChU, 5, 19, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 20, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 21, 2.5 tasyānutṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 22, 2.5 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
ChU, 5, 23, 2.4 tasyānu tṛptiṃ tṛpyati prajayā paśubhir annādyena tejasā brahmavarcaseneti //
Gopathabrāhmaṇa
GB, 1, 1, 13, 20.0 dakṣiṇānāṃ viriṣṭam anu yajamānaḥ putrapaśubhir viriṣyate //
GB, 1, 1, 14, 12.0 dakṣiṇānāṃ saṃdhitim anu yajamānaḥ putrapaśubhiḥ saṃdhīyate //
GB, 1, 1, 35, 8.0 paśubhiḥ karma //
GB, 1, 1, 36, 8.0 paśubhiḥ karma //
GB, 1, 2, 24, 2.2 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 3, 1, 16.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda yaś caivam ṛtvijām ārtvijyaṃ veda yaś ca yajñe yajanīyaṃ vedeti brāhmaṇam //
GB, 1, 3, 2, 15.0 dakṣiṇānāṃ bhreṣam anu yajamānaḥ putrapaśubhir bhreṣaṃ nyeti //
GB, 1, 3, 3, 16.0 dakṣiṇānām abhreṣam anu yajamānaḥ putrapaśubhir abhreṣaṃ nyeti //
GB, 1, 3, 18, 37.0 pratitiṣṭhanti prajayā paśubhir ya evaṃ vibhajante //
GB, 1, 4, 8, 56.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 10, 50.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 11, 3.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 12, 10.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 4, 15, 21.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 1, 5, 20, 8.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 2, 19.0 pratitiṣṭhati prajayā paśubhir ya evaṃ veda //
GB, 2, 3, 4, 6.0 saṃdhīyate prajayā paśubhir ya evaṃ veda //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 11.0 pariṣicyedhmamaṅktvābhyādadhāty ayaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva cenddhi vardhaya cāsmān prajayā paśubhirbrahmavarcasenānnādyena samedhaya svāheti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 24, 4.11 tṛpyati prajayā paśubhir ya etad evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 36, 4.2 sa ya evam etat puruṣe sāma vedordhva eva prajayā paśubhir ārohann eti //
JUB, 2, 4, 4.3 sa ya evam etam ābhūtir ity upāsta aiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 5.3 prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 6.3 sa ya evam etam prabhūtir ity upāste praiva prāṇena prajayā paśubhir bhavati //
JUB, 2, 4, 7.3 sa ya evam etam bhūtir ity upāste bhavaty eva prāṇena prajayā paśubhiḥ //
JUB, 3, 18, 6.3 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JUB, 3, 18, 7.1 sa eva tena vasiṣṭhasyaikastomabhāgānumantreṇānumantrayeta bahur eva prajayā paśubhiḥ prajāyate /
Jaiminīyabrāhmaṇa
JB, 1, 49, 13.0 atha yathā gārhapatyas tathāsmin loke prajayā ca paśubhiś ca pratitiṣṭhati //
JB, 1, 66, 13.0 saptadaśena prajayā paśubhiḥ prajanenaikaviṃśāya pratiṣṭhāyai jyotir adadhuḥ //
JB, 1, 69, 9.0 sa ya etad evaṃ veda bhūmānam eva prajayā paśubhir gacchati //
JB, 1, 90, 4.0 upaivāsyāṃ prajayā paśubhiḥ prajāyate ya evaṃ veda //
JB, 1, 90, 11.0 upaivātman prajayā paśubhiḥ prajāyate //
JB, 1, 93, 17.0 brahmavarcasy ojasvī vīryavān pra prajayā paśubhir jāyate ya evaṃ veda //
JB, 1, 104, 20.0 oṣam eva prajayā paśubhiḥ prajāyate ya evaṃ veda //
Kauśikasūtra
KauśS, 13, 25, 2.4 manasaspate tanvā mā pāhi ghorān mā virikṣi tanvā mā prajayā mā paśubhir vāyave svāheti hutvā //
KauśS, 13, 44, 2.2 ṛdhyāsma putraiḥ paśubhir yo no dveṣṭi sa bhidyatām iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 6, 7.0 vasiṣṭho 'kāmayata hataputraḥ prajāyeya prajayā paśubhir abhi saudāsān bhaveyam iti //
KauṣB, 4, 6, 9.0 teneṣṭvā prājāyata prajayā paśubhir abhi saudāsān abhavat //
KauṣB, 4, 6, 11.0 prajāyate prajayā paśubhir abhi dviṣato bhrātṛvyān bhavati //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
Kāṭhakasaṃhitā
KS, 6, 5, 51.0 pra prajayā pra paśubhir jāyate yasyaivam agnihotraṃ hūyate //
KS, 6, 7, 32.0 ud ahaṃ prajayā pra paśubhir bhūyāsam iti //
KS, 6, 7, 34.0 ut prajayā pra paśubhir bhavati yasyaivam agnihotraṃ hūyate //
KS, 7, 6, 19.0 paśubhir evainaṃ samardhayati //
KS, 8, 2, 39.0 prathata eva prajayā paśubhiḥ //
KS, 8, 7, 45.0 prathate prajayā paśubhir ya evaṃ veda //
KS, 9, 1, 51.0 ūrjā vā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 9, 14, 5.0 daśadhaivātmānaṃ vidhāya mithunaṃ kṛtvā pra prajayā pra paśubhir jāyate //
KS, 9, 14, 32.0 yaś caturhotṝn anusavanaṃ tarpayitavyān veda tṛpyati prajayā paśubhir upainaṃ somapītho namati //
KS, 9, 15, 62.0 prajaniṣṇuḥ prajayā ca paśubhiś ca bhavati //
KS, 11, 5, 48.0 svām eva devatāṃ paśubhir baṃhayate //
KS, 12, 3, 57.0 vardhate prajayā pra paśubhir bhavati ya evaṃ vidvān etena yajate //
KS, 12, 8, 62.0 paśubhir vā eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 13, 7, 86.0 yenaiva rūpeṇa prajāpatiḥ prajā asṛjata tasmād eva rūpāt prajayā ca paśubhiś ca prajāyate //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 2, 27.0 sam ahaṃ paśubhiḥ //
MS, 1, 4, 7, 31.0 yad āha sam ahaṃ prajayā saṃ mayā prajā sam ahaṃ paśubhiḥ saṃ mayā paśava iti prajāyāṃ caiva paśuṣu ca pratitiṣṭhati //
MS, 1, 6, 1, 4.1 prajā agne saṃvāsayehāśāś ca paśubhiḥ saha /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 6, 1.0 vipriyo vā eṣa paśubhir ādhīyate //
MS, 1, 6, 6, 5.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti //
MS, 1, 6, 6, 6.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 7, 20.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava //
MS, 1, 6, 7, 22.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 13, 30.0 prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte //
MS, 1, 7, 2, 24.0 paśubhir eva samabhavan //
MS, 1, 7, 2, 27.0 paśubhir eva sambhavati //
MS, 1, 7, 4, 5.0 ūrjā vā eṣa paśubhir utsīdant sahotsīdati //
MS, 1, 8, 3, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 8, 4, 11.0 ud ahaṃ prajayā paśubhir bhūyāsam iti prajāyāḥ paśūnāṃ sṛṣṭyai //
MS, 1, 8, 9, 3.0 tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya //
MS, 1, 8, 9, 6.2 ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca //
MS, 1, 9, 5, 85.0 tṛpyati prajayā ca paśubhiś ca //
MS, 1, 9, 5, 88.0 ta enaṃ tṛptāḥ prajayā ca paśubhiś ca tarpayanti //
MS, 1, 9, 6, 1.0 yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 5.0 tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 8, 41.0 pra prajayā ca paśubhiś ca prajāyate //
MS, 1, 9, 8, 46.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 1, 10, 5, 7.0 pra prajayā ca paśubhiś ca jāyate //
MS, 1, 10, 7, 16.0 paśubhir evainaṃ samardhayati //
MS, 1, 10, 7, 57.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 2, 1, 5, 44.0 svāṃ vā etad devatāṃ paśubhir baṃhayate //
MS, 2, 3, 7, 52.0 tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate //
MS, 2, 5, 2, 13.0 pra prajayā ca paśubhiś ca jāyate //
MS, 2, 5, 5, 57.0 tasmādeva mithunādyajamānaḥ prajayā ca paśubhiśca prajāyate //
Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Pañcaviṃśabrāhmaṇa
PB, 2, 7, 4.0 garbhiṇī viṣṭutiḥ pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato vā eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 16, 3.0 ya eva stomā yajñaṃ vahanti tān uttame stotre saṃtarpayati yathānaḍuho vāśvān vāśvatarān voḍhuṣaḥ saṃtarpayed evam etad uttame stotre stomān saṃtarpayati tṛpyati prajayā paśubhir ya etayā stute //
PB, 3, 10, 2.0 astīva vā ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 7, 3.0 vasiṣṭho vā etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 8, 2, 4.0 vasiṣṭho vā etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 9, 6, 7.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etacchrāyantīyam apaśyat tenātmānaṃ samaśrīṇāt prajayā paśubhir indriyeṇa //
PB, 9, 6, 8.0 dugdha iva eṣa riricāno yasya kalaśo dīryate yacchrāyantīyaṃ brahmasāma bhavati punar evātmānaṃ saṃśrīṇāti prajayā paśubhir indriyeṇa //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 13, 1, 3.0 paśavaś śakvaryaḥ sarvaṃ paśubhir vindate //
PB, 13, 1, 7.0 viśvam eva tad vittam abhivadati viśvaṃ hi paśubhir vindate //
Pāraskaragṛhyasūtra
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 3, 4, 18.2 indrasya gṛhā vasumanto varūthinas tān ahaṃ prapadye saha prajayā paśubhiḥ saha /
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 6.10 yathā pra prajayā paśubhir mithunair janiṣyase //
TB, 1, 1, 4, 8.2 pra prajayā paśubhir mithunair jāyate /
TB, 1, 1, 6, 8.7 taṃ prajayā paśubhir anu prajāyate /
TB, 1, 1, 7, 1.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 1.5 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 7, 2.2 saṃpriyaḥ paśubhir bhuvat /
TB, 1, 1, 8, 4.5 saṃpriyaḥ paśubhir bhuvad ity āha /
TB, 1, 1, 8, 4.6 paśubhir evainaṃ saṃpriyaṃ karoti /
TB, 1, 2, 1, 13.4 āśāś ca paśubhiḥ saha /
TB, 1, 2, 1, 15.1 prajayā paśubhir brahmavarcasena suvarge loke /
TB, 2, 1, 5, 4.10 pra prajayā paśubhir mithunair jāyate //
TB, 2, 1, 5, 10.5 prajayāsya paśubhir vitiṣṭheran /
TB, 2, 1, 5, 10.7 tṛptā enaṃ prajayā paśubhis tarpayeyuḥ /
TB, 2, 1, 5, 11.2 ta enaṃ tṛptāḥ prajayā paśubhis tarpayanti /
TB, 2, 1, 8, 3.6 tṛpyati prajayā paśubhiḥ /
TB, 2, 1, 8, 3.10 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 4, 4.1 pra prajayā paśubhir mithunair jāyate /
TB, 2, 2, 8, 3.3 tṛpyati prajayā paśubhiḥ /
TB, 2, 2, 8, 4.1 tṛpyati prajayā paśubhiḥ /
TB, 2, 2, 9, 10.8 prajāyate prajayā paśubhiḥ /
TB, 3, 1, 4, 5.6 prajāyate ha vai prajayā paśubhiḥ /
Taittirīyasaṃhitā
TS, 1, 5, 2, 31.1 yajamānam evobhayataḥ paśubhiḥ parigṛhṇāti //
TS, 1, 5, 9, 57.1 yaḥ parāṅ viṣvaṅ prajayā paśubhir eti //
TS, 1, 5, 9, 59.1 nainam pratyoṣati na viṣvaṅ prajayā paśubhir eti //
TS, 2, 1, 2, 3.8 pratheya paśubhiḥ pra prajayā jāyeyeti sa etām aviṃ vaśām ādityebhyaḥ kāmāya //
TS, 2, 1, 2, 4.3 ta evainam prathayanti paśubhiḥ pra prajayā janayanti /
TS, 2, 1, 4, 3.7 svayaivāsmai devatayā paśubhis tvacaṃ karoti /
TS, 2, 1, 9, 4.9 puṣyati prajayā paśubhiḥ //
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 5, 2, 4, 43.1 prajayaivainam paśubhiḥ samardhayanti //
TS, 5, 3, 1, 35.1 asaṃjñānam evāsmai paśubhiḥ karoti //
TS, 5, 3, 1, 38.1 saṃjñānam evāsmai paśubhiḥ karoti //
TS, 6, 3, 2, 5.6 prajayaiva paśubhiḥ sahemaṃ lokam upāvartate /
TS, 7, 1, 6, 6.6 sā mā sahasra ābhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti /
TS, 7, 1, 6, 6.7 prajayaivainam paśubhī rayyā sam //
Taittirīyopaniṣad
TU, 1, 3, 4.9 saṃdhīyate prajayā paśubhiḥ /
TU, 1, 4, 2.5 lomaśāṃ paśubhiḥ saha svāhā /
TU, 3, 6, 1.9 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 7, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 8, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
TU, 3, 9, 1.10 mahānbhavati prajayā paśubhirbrahmavarcasena /
Taittirīyāraṇyaka
TĀ, 5, 3, 8.4 idam aham amum āmuṣyāyaṇaṃ viśā paśubhir brahmavarcasena paryūhāmīty āha /
TĀ, 5, 3, 8.5 viśaivainaṃ paśubhir brahmavarcasena paryūhati /
TĀ, 5, 3, 8.8 paśubhir iti vaiśyasya /
TĀ, 5, 3, 8.9 paśubhir evainaṃ paryūhati /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 28.1 dhruvāsi dhruvo 'yaṃ yajamāno 'sminn āyatane prajayā paśubhir bhūyāt /
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 12.0 śṛtāni havīṃṣyabhighārya udag udvāsya barhiṣy āsādyedhmam abhighāryāyaṃ ta idhma ātmā jātavedas tenedhyasva vardhasva ceddha vardhaya ca asmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhā iti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 2, 20.2 etaddhaitaiḥ prajāpatiḥ paśubhiḥ karmeyeṣa taddhātrānaddhevaivāsāniruktam iva tasmād upāṃśu //
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 24.2 eṣa ha vā anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 3, 8.2 yad yajñamukhe yajñamukhe juhuyāt paśubhirvyṛdhyeta pāpīyāntsyāt sakṛdeva hotavyā na paśubhir vyṛdhyate na pāpīyān bhavaty aṣṭācatvāriṃśataṃ juhoty aṣṭācatvāriṃśadakṣarā jagatī jāgatāḥ paśavo jagatyaivāsmai paśūn avarunddha ekamatiriktaṃ juhoti tasmādekaḥ prajāsvardhukaḥ //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 8, 1.0 devā vā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 5, 4, 28.0 athottaraṃ saṃvatsaram ṛtupaśubhir yajate ṣaḍbhir āgneyair vasante ṣaḍbhir aindrair grīṣme ṣaḍbhiḥ pārjanyair vā mārutair vā varṣāsu ṣaḍbhir maitrāvaruṇaiḥ śaradi ṣaḍbhir aindrāvaiṣṇavair hemante ṣaḍbhir aindrābārhaspatyaiḥ śiśire ṣaḍ ṛtavaḥ saṃvatsaraḥ ṛtuṣveva saṃvatsare pratitiṣṭhati ṣaṭtriṃśad ete paśavo bhavanti ṣaṭtriṃśadakṣarā bṛhatī bṛhatyām adhi svargo lokaḥ pratiṣṭhitas tad v antato bṛhatyaiva chandasā svarge loke pratitiṣṭhati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 4, 10.0 indrasya gṛhāḥ śivā vasumanto varūthinas tān ahaṃ prapadye saha jāyayā saha prajayā saha paśubhiḥ saha rāyaspoṣeṇa saha yan me kiṃcāsti tena //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 1, 8, 1.0 saṃ vāk prāṇena sam ahaṃ prāṇena saṃ cakṣur manasā sam ahaṃ manasā saṃ prajāpatiḥ paśubhiḥ sam ahaṃ paśubhir ity āśiṣam eva tad vadate //
ŚāṅkhĀ, 2, 1, 23.0 prajayaiva tat paśubhiḥ preṣyair annādyenetyātmānam upasṛjate //
ŚāṅkhĀ, 4, 8, 4.2 āpyāyasva sametu te saṃ te payāṃsi sam u yantu vājāḥ yam ādityā aṃśum āpyāyayantītyetās tisra ṛco japitvā māsmākaṃ prāṇena prajayā paśubhir āpyāyayiṣṭhāḥ /
ŚāṅkhĀ, 4, 8, 4.3 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir āpyāyayasvetyaindrīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 9, 7.3 māsmākaṃ prāṇena prajayā paśubhir apakṣeṣṭhāḥ //
ŚāṅkhĀ, 4, 9, 8.1 yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tasya prāṇena prajayā paśubhir apakṣīyasveti /
ŚāṅkhĀ, 6, 8, 4.0 sa yo haitam evam upāste pūryate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 6, 16, 4.0 sa yo haitam evam upāste prajāyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 2, 12.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur etīti nu māṇḍūkeyānām //
ŚāṅkhĀ, 7, 4, 17.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 5, 5.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 6, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 7, 4.0 sa ya evam etāṃ etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 8, 2.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 12, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 13, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 14, 6.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 15, 3.0 sa ya evam etām avaraparāṃ saṃhitāṃ veda evaṃ haiva sa prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena saṃdhīyate yathaiṣāvaraparā saṃhitā //
ŚāṅkhĀ, 7, 16, 8.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 17, 3.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 18, 4.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 19, 10.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 20, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 21, 11.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 22, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
ŚāṅkhĀ, 7, 23, 5.0 sa ya evam etāṃ saṃhitāṃ veda saṃdhīyate prajayā paśubhir yaśasā brahmavarcasena svargeṇa lokena sarvam āyur eti //
Mahābhārata
MBh, 1, 87, 9.2 yāvat pṛthivyāṃ vihitaṃ gavāśvaṃ sahāraṇyaiḥ paśubhiḥ parvataiśca /
MBh, 3, 186, 55.2 vyuccarantyapi duḥśīlā dāsaiḥ paśubhir eva ca //
MBh, 5, 39, 15.2 sa putrapaśubhir vṛddhiṃ yaśaścāvyayam aśnute //
MBh, 6, 10, 66.1 śūdrābhīrātha daradāḥ kāśmīrāḥ paśubhiḥ saha /
MBh, 12, 29, 37.1 yāvad adya gavāśvaṃ syād āraṇyaiḥ paśubhiḥ saha /
MBh, 12, 255, 2.2 paśubhiścauṣadhībhiśca martyā jīvanti vāṇija //
MBh, 12, 261, 17.2 ūrdhvaṃ yajñaḥ paśubhiḥ sārdham eti saṃtarpitastarpayate ca kāmaiḥ //
MBh, 13, 2, 14.1 ratnair dhanaiśca paśubhiḥ sasyaiścāpi pṛthagvidhaiḥ /
MBh, 14, 94, 20.2 yaṣṭavyaṃ paśubhir medhyair atho bījair ajair api //
Manusmṛti
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
Liṅgapurāṇa
LiPur, 2, 9, 21.2 dṛḍhena bhaktiyogena paśubhiḥ samupāsitaḥ //
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 28, 57.1 ayanta idhma ātmā jātavedas tenedhyasva vardhasva ceddhavardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena sa medhaya svāhā /
Matsyapurāṇa
MPur, 122, 48.1 āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiśca sarvaśaḥ /
MPur, 143, 13.1 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā /
MPur, 143, 20.2 yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 2.2, 1.8 aśvamedhasya vacanād ūnāni paśubhis tribhiḥ //
Viṣṇupurāṇa
ViPur, 1, 17, 87.2 na manuṣyair na paśubhir doṣair naivātmasaṃbhavaiḥ //
ViPur, 6, 8, 24.2 brāhmaṇādyair manuṣyaiś ca tathaiva paśubhir mṛgaiḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 19.2 gṛhāpatyāptapaśubhiḥ kā prītiḥ sādhitaiś calaiḥ //
BhāgPur, 11, 21, 30.1 hiṃsāvihārā hy ālabdhaiḥ paśubhiḥ svasukhecchayā /
Hitopadeśa
Hitop, 0, 25.2 āhāranidrābhayamaithunāni sāmānyam etat paśubhir narāṇām /
Hitop, 0, 25.3 jñānaṃ narāṇām adhiko viśeṣo jñānena hīnāḥ paśubhiḥ samānāḥ //
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 2, 123.5 tataḥ sarvaiḥ paśubhir militvā sa siṃho vijñaptaḥ mṛgendra kimartham ekadā bahupaśughātaḥ kriyate /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 6.2 paryāyair bahubhirgītam adṛṣṭaṃ paśubhiḥ sadā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 6.2, 2.0 tattu paśubhiḥ paśuśāstrapraṇetṛbhiḥ kadācidapi na buddham //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 81.0 tṛpyati prajayā paśubhiḥ upainaṃ somapītho namati ya evaṃ veda //
KaṭhĀ, 2, 1, 113.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhis samardhayāmīti vaiśyam //
KaṭhĀ, 2, 1, 115.0 ūrjaivainam paśubhis samardhayati //
KaṭhĀ, 2, 1, 116.0 yady abhicared idam aham amum āmuṣyāyaṇam amuṣyāḥ putram ūrjā paśubhir vyardhayāmīti //
KaṭhĀ, 2, 1, 118.0 ūrjaivainam paśubhir vyardhayati //
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 1, 132.0 paśubhir evainam āśchṛṇatti //
KaṭhĀ, 3, 4, 131.0 tejasā vā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 149, 17.2 acetanāste paśubhiḥ samānā ye bhaktihīnā bhagavatyanante //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 15, 16.0 āpṛṇo 'si sampṛṇaḥ prajayā mā paśubhir āpṛṇeti vedaśeṣam upasthāya //
ŚāṅkhŚS, 2, 12, 10.0 tato 'si tantur asy anu mā saṃtanuhi prajayā paśubhī rāyaspoṣeṇa suprajāstvena suvīryeṇa mānuṣas tantur asy anu mā rabhasva mā tvaṃ mad vyavacchitthā asāv iti jyeṣṭhasya putrasya nāmābhivyāhṛtya yāvanto vā bhavanti //