Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Parāśarasmṛtiṭīkā
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 7.0 jāgataṃ praugaṃ kuryād ity āhur jāgatā vai paśavaḥ paśumān bhavatīti //
Aitareyabrāhmaṇa
AB, 1, 5, 21.0 paśumān bhavati ya evaṃ vidvāñ jagatyau kurute //
AB, 1, 8, 6.0 paśumān bhavati ya evaṃ vidvān pratyaṅṅ eti //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 4.0 paśumān bhavati yo 'syaitad evaṃ nāma veda //
AB, 4, 11, 5.0 prajāvān paśumān rayimān vīravān bhavati yatraivaṃ vidvān etayā paridadhāti //
AB, 6, 20, 5.0 tad ṛṣabhavat paśumad bhavati paśūnām avaruddhyai //
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
Atharvaveda (Paippalāda)
AVP, 10, 4, 12.1 idaṃ rāṣṭraṃ iṣumad vīravaj jiṣṇūgram idaṃ rāṣṭraṃ paśumad brahmavṛddham /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 22.1 taṃ varaḥ pratigṛhṇāti prajāvān paśumān bhūyāsam iti //
BaudhGS, 4, 3, 4.1 athainan mithunam abhimantrayate idaṃ mithunam āyuṣmad astv idaṃ mithunaṃ prajāvad astv idaṃ mithunaṃ paśumad astv idaṃ mithunaṃ vīryavad astu iti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 12, 1.0 tad u vā āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 4.0 evam asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 26, 2.0 prajayaivainaṃ paśubhī rayyā samardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
BaudhŚS, 16, 27, 3.0 prajāvān paśumān rayimān bhavati ya evaṃ veda iti brāhmaṇam //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 9.3 yaṃ kāmayeta paśumān syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛścet /
Chāndogyopaniṣad
ChU, 2, 6, 2.1 bhavanti hāsya paśavaḥ paśumān bhavati ya etad evaṃ vidvān paśuṣu pañcavidhaṃ sāmopāste //
ChU, 2, 18, 2.2 paśumān bhavati /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 2, 13.3 yathā naḥ śreyasas karad yathā no vasīyasas karad yathā naḥ paśumatas karad yathā no vyavasāyayāt /
Gopathabrāhmaṇa
GB, 2, 2, 1, 15.0 paśumān bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
Jaiminīyabrāhmaṇa
JB, 1, 140, 13.0 paśumān eva bhavati //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 154, 14.0 tasmād yat paśumāṃś cāpaśuś ca bhrātṛvyau spardhete ya eva paśumān bhavati sa eva tayor abhibhavati //
JB, 1, 204, 11.0 vajreṇaiva paśuṃ spṛṇoti paśumān bhavati //
JB, 1, 229, 27.0 paśumān eva bhavati //
JB, 1, 229, 42.0 paśumān eva bhavati //
JB, 1, 285, 27.0 yo hy eva paśumān bhavati taṃ yajña upanamati //
JB, 1, 287, 20.0 tasmād ya eva paśumān bhavati taṃ dīkṣopanāmukā //
JB, 1, 322, 24.0 sa paśumān bhavati ya evaṃ vidvān rauravaṃ gāyatīti //
JB, 1, 323, 13.0 sa yad ṛcaṃ gāyāmi paśavo ma ete paśumān etena bhaviṣyāmīty eva tad vidyāt //
JB, 1, 333, 25.0 sa paśumān bhavati ya evaṃ vidvān vāmadevyena stute //
JB, 1, 339, 9.0 sa paśumān bhavati nāsya tantiḥ kulāc chidyate ya evaṃ vidvān kāvaṃ gāyatīti //
JB, 1, 350, 22.0 vaiśyasya paśumataḥ paśūn abhyatirecayet //
JB, 3, 273, 27.0 iti gomatīḥ paśumatīr bhavanti paśūnām evāvaruddhyai //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 38.1 pūṣā mā paśumān iti vācayati /
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
Kāṭhakasaṃhitā
KS, 8, 8, 43.0 paśumān asāni //
KS, 20, 4, 43.0 parimitya śarkarās sikatā vyūhed yaṃ kāmayeta paśumān syād iti //
KS, 20, 4, 45.0 paśumān bhavati //
KS, 20, 8, 36.0 samīcīnāny upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 36.0 apasyā upadhāya vayasyā upadadhyād yaṃ kāmayeta paśumān syād iti //
KS, 20, 10, 39.0 paśumān bhavati //
KS, 21, 2, 27.0 tasmāt paśumān uttamāṃ vācaṃ vadati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 6, 14.0 atho paśumān bhavati //
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 8, 2, 46.0 atho paśumān bhavati //
MS, 1, 8, 3, 29.0 atho na paśumān iva bhavati //
MS, 3, 2, 10, 60.0 tasmāt paśumān uttamāṃ vācaṃ vadati //
Pañcaviṃśabrāhmaṇa
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 6, 9, 23.0 vyṛddhaṃ vā etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 7, 1, 13.0 brahmavarcasī paśumān bhavati ya evaṃ veda //
PB, 7, 5, 9.0 paśumān bhavati ya evaṃ veda //
PB, 7, 10, 14.0 paśukāma etena stuvīta paśumān bhavati //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 8.2 paśumān bhavati /
TB, 2, 1, 5, 6.1 paśumān eva bhavati /
TB, 2, 2, 11, 2.5 so 'kāmayata paśumānt syām iti /
TB, 2, 2, 11, 2.8 tasya prayukti paśumān abhavat /
TB, 2, 2, 11, 2.9 yaḥ kāmayeta paśumānt syām iti /
TB, 2, 2, 11, 3.1 paśumān eva bhavati /
TB, 2, 3, 9, 1.8 paśumānt syāt /
TB, 2, 3, 9, 2.6 paśumān bhavati /
TB, 3, 1, 4, 4.2 paśumānt syām iti /
TB, 3, 1, 4, 4.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 4.5 paśumān ha vai bhavati /
TB, 3, 1, 4, 9.2 paśumānt syām iti /
TB, 3, 1, 4, 9.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 9.5 paśumān ha vai bhavati /
TB, 3, 1, 5, 12.2 paśumānt syām iti /
TB, 3, 1, 5, 12.4 tato vai sa paśumān abhavat /
TB, 3, 1, 5, 12.5 paśumān ha vai bhavati /
Taittirīyasaṃhitā
TS, 1, 5, 9, 25.1 ya evaṃ vidvān agnim upatiṣṭhate paśumān bhavati //
TS, 1, 7, 1, 28.1 paśumānt syād iti //
TS, 1, 7, 1, 30.1 paśumān eva bhavati /
TS, 1, 7, 2, 13.1 ya evaṃ veda paśumān bhavati //
TS, 1, 7, 4, 5.1 narāśaṃsasyāhaṃ devayajyayā paśumān bhūyāsam iti //
TS, 1, 8, 6, 16.1 yathā naḥ paśumataḥ karad yathā no vyavasāyayāt //
TS, 2, 1, 5, 1.8 paśumān eva bhavati /
TS, 2, 2, 5, 4.1 eva tejasvy annāda indriyāvī paśumān bhavati /
TS, 2, 2, 7, 1.5 paśumān eva bhavati /
TS, 2, 2, 7, 2.2 paśumān eva bhavati /
TS, 5, 2, 6, 33.1 yaṃ kāmayeta paśumānt syād iti parimitya tasya śarkarāḥ siktā vyūhet //
TS, 5, 2, 6, 35.1 paśumān eva bhavati //
TS, 5, 2, 9, 35.1 yaṃ kāmayeta paśumānt syād iti samīcīnāni tasyopadadhyāt //
TS, 5, 2, 9, 37.1 paśumān eva bhavati //
TS, 5, 3, 1, 37.1 yaṃ kāmayeta paśumānt syād ity apasyās tasyopadhāya vayasyā upadadhyāt //
TS, 5, 3, 1, 39.1 paśumān eva bhavati //
TS, 5, 3, 5, 26.1 tasmāt paśumān uttamāṃ vācaṃ vadati //
TS, 5, 5, 2, 18.0 paśumān asānīti vā agniḥ cīyate //
TS, 5, 5, 2, 19.0 paśumān eva bhavati //
TS, 6, 1, 6, 19.0 tasmāt paśumantaṃ dīkṣopanamati //
TS, 6, 1, 8, 5.11 yad gārhapatya upavaped asmiṃlloke paśumānt syāt /
TS, 6, 1, 8, 5.12 yad āhavanīye 'muṣmiṃlloke paśumānt syāt /
TS, 6, 1, 8, 5.14 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 1, 9, 16.0 yaṃ kāmayeta paśumānt syād iti lomatas tasya mimīta //
TS, 6, 1, 9, 19.0 paśumān eva bhavati //
TS, 6, 2, 6, 17.0 paśumān eva bhavati //
TS, 6, 2, 6, 29.0 paśumān eva bhavati //
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 3, 5.1 vanaspatīnām paśavyaḥ paśumān eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 4, 2, 52.0 yad gārhapatya upasādayed asmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 53.0 yad āhavanīye 'muṣmiṃ loke paśumānt syāt //
TS, 6, 4, 2, 55.0 ubhayor evainaṃ lokayoḥ paśumantaṃ karoti //
TS, 6, 6, 3, 47.0 yad bhindūnām bhakṣayet paśumānt syād varuṇas tv enaṃ gṛhṇīyāt //
TS, 6, 6, 3, 50.0 paśumān bhavati //
TS, 6, 6, 4, 10.0 paśumān eva bhavati //
TS, 6, 6, 4, 28.0 sarve vā anye yūpāḥ paśumantaḥ //
TS, 7, 1, 6, 7.2 prajāvān paśumān rayimān bhavati ya evaṃ veda /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 1.6 varṣāṇām ahaṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 1, 3, 6.3 pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 7, 5, 10.1 atha paśumanti //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 11.0 caturthe kṣudrapaśumān //
ĀpDhS, 2, 16, 19.0 dvādaśe paśumān //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 1, 1, 9.2 yaṃ kāmayeta paśumān syād iti bahuparṇāṃ tasmai bahuśākhām āharet paśumantam evainaṃ karotīti vijñāyate //
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
ĀpŚS, 6, 21, 1.3 kavī mātariśvānā paśumantaṃ mām adyāsmiñ jane kurutaṃ paśumān aham adyāsmiñ jane bhūyāsam apaśuḥ sa yo 'smān dveṣṭi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 10.0 putrī paśumān bhavati sarvam āyur etyasyāruṇikeyo devayāṃcakre //
ŚāṅkhĀ, 8, 2, 19.0 putrī paśumān bhavati sarvam āyur eti //
Ṛgveda
ṚV, 3, 54, 18.2 yuyota no anapatyāni gantoḥ prajāvān naḥ paśumāṁ astu gātuḥ //
ṚV, 4, 38, 5.2 nīcāyamānaṃ jasuriṃ na śyenaṃ śravaś cācchā paśumac ca yūtham //
ṚV, 5, 41, 17.1 iti cin nu prajāyai paśumatyai devāso vanate martyo va ā devāso vanate martyo vaḥ /
ṚV, 9, 72, 9.1 ā tū na indo śatadātv aśvyaṃ sahasradātu paśumaddhiraṇyavat /
ṚV, 9, 92, 6.1 pari sadmeva paśumānti hotā rājā na satyaḥ samitīr iyānaḥ /
ṚV, 9, 97, 1.2 sutaḥ pavitram pary eti rebhan miteva sadma paśumānti hotā //
Mahābhārata
MBh, 1, 152, 19.13 paśumad dadhimaccānnaṃ paraṃ bhaktam upāharan /
MBh, 2, 19, 1.2 eṣa pārtha mahān svāduḥ paśumānnityam ambumān /
MBh, 4, 33, 14.1 āvartaya kurūñ jitvā paśūn paśumatāṃ vara /
MBh, 13, 62, 25.2 annadaḥ paśumān putrī dhanavān bhogavān api //
MBh, 13, 63, 12.2 pradāya putrapaśumān iha pretya ca modate //
Rāmāyaṇa
Rām, Ay, 94, 38.2 sukṛṣṭasīmā paśumān hiṃsābhir parivarjitaḥ //
Parāśarasmṛtiṭīkā
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 137.0 atho tejasvī prajāvān paśumān brahmavarcasy anūrādho bhavati ya evaṃ veda //
KaṭhĀ, 3, 4, 249.0 yat pravargyam etair avakāśair avekṣate bhavati prajāvān paśumān madhavyo bhavati //
KaṭhĀ, 3, 4, 256.0 prajāvān paśumān bhavati ya evaṃ veda yaḥ pravargyopaniṣadaṃ veda //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 10, 1.2 agnaye rayimate paśumate puṣṭipataye svāhā /