Occurrences

Aitareya-Āraṇyaka
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 6.0 bhūtebhyas tveti paścārddhe phalake pāṇī pratiṣṭhāpayati prāṇam anu preṅkhasveti prāñcaṃ preṅkhaṃ praṇayati vyānam anu vīṅkhasveti tiryañcam apānam anv īṅkhasvety abhyātmam //
AĀ, 5, 1, 4, 9.0 vasavas tvā gāyatreṇa chandasārohantu tān anv ārohāmīti paścārddhe phalake 'ratnī pratiṣṭhāpayati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 6.0 madhyāt pūrvārdhāc caturavattī ced bhavati madhyāt pūrvārdhāt paścārdhād iti pañcāvattī ced bhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
Kauśikasūtra
KauśS, 8, 5, 21.0 dakṣiṇaṃ paścārdhaṃ yūpenopasicya //
KauśS, 13, 28, 8.0 tathā paścārdhe //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 2.0 paścālambhanādy ādhvaradīkṣaṇīyāyāḥ kṛtvā catvāry audgrabhaṇāni juhoty ādhvarikāṇi //
Kāṭhakagṛhyasūtra
KāṭhGS, 54, 13.0 varuṇāya varuṇapuruṣebhya iti paścārdhe //
Mānavagṛhyasūtra
MānGS, 1, 10, 4.1 dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca //
MānGS, 2, 2, 7.0 dakṣiṇato'gnerbrahmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārdhe patnyai //
MānGS, 2, 2, 16.0 upastīryāpa upaspṛśya mekṣaṇena sthālīpākasyāvadyati madhyāt pūrvārdhād dvitīyaṃ paścārdhāttṛtīyaṃ yadi pañcāvadānasya //
Taittirīyasaṃhitā
TS, 2, 1, 11, 5.5 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
Vārāhagṛhyasūtra
VārGS, 1, 7.1 gomayena gocarmamātraṃ caturasraṃ sthaṇḍilam upalipyeṣumātraṃ tasmin lakṣaṇaṃ kurvīta satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 39.1 madhyād avadāya haviṣaḥ pūrvārdhād dvitīyam avadyec caturavadānasya paścārdhāt tṛtīyaṃ pañcāvadānasya //
VārŚS, 1, 1, 6, 6.1 stute grahopasthānakalaśopasthānāntaṃ kṛtvā sadaḥ praviśaty apareṇa dvāreṇa paścārdhena vihārasya dvārye saṃmṛśya yathāpūrve /
VārŚS, 1, 3, 1, 44.1 satyasad asīti paścārdhād udīcīṃ lekhāṃ likhati /
VārŚS, 1, 3, 3, 10.1 paścārdhād udagagram apatnīkasya nidadhyāt //
VārŚS, 1, 3, 3, 14.1 prastarahastaḥ paridhibhir āhavanīyaṃ paridadhāti gandharvo 'sīti paścārdhyam udañcam indrasya bāhur asīti dakṣiṇārdhyaṃ prāñcaṃ mitrāvaruṇau tvety uttarārdhyaṃ prāñcam //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 7, 2.1 gārhapatye patnīḥ saṃyājayanty aparo hotā dakṣiṇo 'dhvaryur uttara āgnīdhraḥ paścārdhe hotuḥ patnī //
VārŚS, 1, 6, 7, 22.1 śāmitrād āgnīdhro 'ṅgārān paścārdhe vedyā vyūhyopasamādadhāti //
VārŚS, 2, 1, 7, 11.1 vātasya jūtim iti pūrvārdhe 'śvaśira uttarābhis tisṛbhir yathāsamāmnātam itarāṇi paścārdhe gośiro dakṣiṇārdhe 'viśira uttarārdhe bastaśiraḥ //
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
VārŚS, 3, 2, 5, 20.6 iti paścārdhe /
VārŚS, 3, 2, 5, 57.1 tve kratum api vṛñjanti viśva iti pūrvārdhasya dvir yad ete trir bhavanty ūmā iti dakṣiṇārdhasya svādoḥ svādīyaḥ svādunā sṛjā sam ity uttarārdhasyāta ū ṣu madhunā madhunābhiyodhīti paścārdhasya vigraham upaśaye paryāsicya mahendreṇa pracaraty atigrāhyaś ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 20.0 madhyāt pūrvārdhāt paścārdhād iti pañcāvattinām //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 1, 1.2 tam pūrvārdha āsādayaty aindra ekādaśakapālaḥ puroḍāśo bhavati saumyo vā carustaṃ dakṣiṇārdha āsādayati vaiśvadevaścarurbhavati tam paścārdha āsādayati maitrāvaruṇī payasyā bhavati tāmuttarārdha āsādayati bārhaspatyaścarurbhavati tam madhya āsādayatyeṣa caruḥ pañcabilas tad yat pañca havīṃṣi bhavanti teṣām pañca bilāni tasmāccaruḥ pañcabilo nāma //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
Ṛgveda
ṚV, 2, 27, 11.1 na dakṣiṇā vi cikite na savyā na prācīnam ādityā nota paścā /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 33.0 paśca paścā ca chandasi //
Mahābhārata
MBh, 5, 7, 7.2 paścārdhe ca sa kṛṣṇasya prahvo 'tiṣṭhat kṛtāñjaliḥ //
MBh, 5, 196, 11.2 kurukṣetrasya paścārdhe vyavatiṣṭhanta daṃśitāḥ //
MBh, 7, 53, 27.1 śakaṭaḥ padmapaścārdho vyūho droṇena kalpitaḥ /
MBh, 7, 63, 21.1 dīrgho dvādaśagavyūtiḥ paścārdhe pañca vistṛtaḥ /
MBh, 7, 63, 23.1 paścārdhe tasya padmastu garbhavyūhaḥ sudurbhidaḥ /
MBh, 8, 32, 14.1 sa purastād arīn hatvā paścārdhenottareṇa ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 69.1 puṃstriyoḥ pūrvapaścārdhe guruṇī garbhiṇī guruḥ /
Kūrmapurāṇa
KūPur, 1, 44, 37.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
KūPur, 1, 44, 39.2 pūrvapaścāyatāvetau arṇavāntarvyavasthitau //
KūPur, 1, 48, 3.1 sa eva dvīpaḥ paścārdhe mānasottarasaṃjñitaḥ /
KūPur, 2, 38, 9.1 kaliṅgadeśapaścārdhe parvate 'marakaṇṭake /
Liṅgapurāṇa
LiPur, 1, 53, 24.1 sa eva dvīpapaścārdhe mānasaḥ pṛthivīdharaḥ /
Matsyapurāṇa
MPur, 123, 9.2 paścārdhe kumudastasya evameva sthitastu vai //
Meghadūta
Megh, Pūrvameghaḥ, 55.1 tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ /
Viṣṇupurāṇa
ViPur, 2, 2, 40.1 gandhamādanakailāsau pūrvapaścāyatāvubhau /
ViPur, 2, 2, 42.2 pūrvapaścāyatāvetāvarṇavāntarvyavasthitau //
Viṣṇusmṛti
ViSmṛ, 67, 17.1 varuṇāya varuṇapuruṣebhya iti paścārdhe //
Abhidhānacintāmaṇi
AbhCint, 2, 49.2 paścānupūrvyā vijñeyā areṣu kila ṣaṭsvapi //
Rājanighaṇṭu
RājNigh, Māṃsādivarga, 85.1 pūrvārdhaṃ puruṣasya tadgurutaraṃ paścārdhabhāgaḥ striyāḥ strī gurvī kila gurviṇī yadi tathā yoṣicca tulyā laghuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 7.1 kaliṅgadeśāt paścārdhe parvate 'marakaṇṭake /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //
ŚāṅkhŚS, 4, 21, 10.0 ādityās tvā varuṇarājāno bhakṣayantv iti paścārdhāt paścārdhe //