Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 1, 7, 6.0 yat pathyāṃ yajati tasmād asau pura udeti paścāstam eti pathyāṃ hy eṣo 'nusaṃcarati //
AB, 2, 36, 5.0 tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ paśceva hi hīno 'nusaṃjigamiṣati //
AB, 2, 36, 5.0 tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ paśceva hi hīno 'nusaṃjigamiṣati //
AB, 3, 2, 9.0 vaiśvadevaṃ śaṃsati tasmāt kumāro jātaḥ paśceva pracarati vaiśvadevāni hy aṅgāni yad vaiśvadevaṃ śaṃsaty aṅgāny evāsya tat saṃskaroti //
AB, 4, 17, 5.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
Atharvaveda (Paippalāda)
AVP, 4, 14, 2.2 urvīṃ gavyūtim abhy ehy arvāṅ paścā raśmīn udyataḥ sūryasya //
AVP, 4, 17, 6.1 imāḥ paścā mayūryaḥ sapta svasāro agruvaḥ /
AVP, 5, 13, 8.2 mṛtyoḥ padaṃ yopayanto nv eta paścā nikṛtya mṛtyuṃ padayopanena //
Atharvaveda (Śaunaka)
AVŚ, 10, 4, 11.2 ime paścā pṛdākavaḥ pradīdhyata āsate //
AVŚ, 10, 8, 7.1 ekacakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā /
AVŚ, 11, 4, 22.1 aṣṭācakraṃ vartata ekanemi sahasrākṣaraṃ pra puro ni paścā /
AVŚ, 19, 55, 5.1 apaścā dagdhānnasya bhūyāsam /
Jaiminīyabrāhmaṇa
JB, 1, 191, 7.0 aṣṭādaṃṣṭro vai vairūpaḥ paścevānyebhya ṛṣibhya ete sāmanī apaśyat //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha vā ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
Kauśikasūtra
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
Kāṭhakasaṃhitā
KS, 6, 4, 33.0 anu vā eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 4, 40.0 tasmād agnihotraṃ paścādhiśritya puro juhvati //
KS, 6, 8, 53.0 yat paścādhiśritya puro juhoti //
KS, 10, 11, 54.0 taṃ paścā śṛtaṃ kuryur yasmāt kṣatriyād viḍ abhyardhaś caret //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 4, 3.0 yat pratyañcam aharant sarvaḥ paścābhavat //
MS, 1, 6, 5, 12.0 tasmād yavamayaḥ paścopāsyo vrīhimayaḥ puraḥ //
MS, 1, 6, 5, 13.0 tad yasyertsed yavamayam eva tasya paścopāsyed vrīhimayaṃ puraḥ //
MS, 1, 6, 5, 26.0 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhā iti paścā //
MS, 1, 6, 5, 28.0 dviḥ paścā dviḥ puraḥ //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 33.0 dviḥ paścā dviḥ puraḥ //
MS, 1, 6, 5, 36.0 bhūr bhuva indrasya tvā marutvato vratenādadhā iti paścā //
MS, 1, 6, 5, 38.0 dviḥ paścā dviḥ puraḥ //
MS, 1, 6, 5, 44.0 bhūr bhuvo manoṣ ṭvā grāmaṇyo vratenādadhā iti paścā //
MS, 1, 6, 5, 46.0 dviḥ paścā dviḥ puraḥ //
MS, 2, 5, 4, 1.0 sāvitraṃ punarutsṛṣṭam ālabheta yaḥ purā puṇyaḥ san paścā pāpatvaṃ gacchet //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 7, 19, 21.0 ayaṃ paścā viśvavyacāḥ //
MS, 2, 8, 10, 17.0 ayaṃ paścā vidadvasuḥ //
Taittirīyasaṃhitā
TS, 2, 1, 10, 1.3 tau paścā somapītham prāpnutām /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 2, 1, 4, 27.4 tad u haitat paśceva dadhrira āsuriḥ pāñcir mādhukiḥ /
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 10, 2, 2, 3.5 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti /
ŚBM, 10, 2, 2, 3.6 paścāhaivedam anyad yajñiyam āsa yat kiṃ cāmṛtam //
Ṛgveda
ṚV, 1, 123, 5.2 paścā sa daghyā yo aghasya dhātā jayema taṃ dakṣiṇayā rathena //
ṚV, 4, 1, 18.1 ād it paścā bubudhānā vy akhyann ād id ratnaṃ dhārayanta dyubhaktam /
ṚV, 10, 61, 12.1 paśvā yat paścā viyutā budhanteti bravīti vaktarī rarāṇaḥ /
ṚV, 10, 61, 18.2 sā no nābhiḥ paramāsya vā ghāhaṃ tat paścā katithaś cid āsa //
ṚV, 10, 67, 11.2 paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve //
ṚV, 10, 149, 3.1 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā /
ṚV, 10, 171, 4.1 tvaṃ tyam indra sūryam paścā santam puras kṛdhi /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 3, 33.0 paśca paścā ca chandasi //