Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 22, 18.2 rāmalakṣmaṇayoḥ paścād akurvann atithikriyām //
Rām, Bā, 62, 12.1 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ //
Rām, Ay, 27, 19.1 paścād api hi duḥkhena mama naivāsti jīvitam /
Rām, Ay, 57, 7.2 rāmaṃ phalāgame tyaktvā paścāc chocāmi durmatiḥ //
Rām, Ay, 81, 19.1 saumitris tu tataḥ paścād akarot svāstaraṃ śubham /
Rām, Ay, 84, 6.1 tābhyām arghyaṃ ca pādyaṃ ca dattvā paścāt phalāni ca /
Rām, Ay, 85, 37.2 tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ //
Rām, Ay, 95, 22.2 ahaṃ paścād gamiṣyāmi gatir hy eṣā sudāruṇā //
Rām, Ay, 106, 5.2 havirabhyukṣitāṃ paścāc chikhāṃ vipralayaṃ gatām //
Rām, Ār, 19, 18.1 tataḥ paścān mahātejā nārācān sūryasaṃnibhān /
Rām, Ār, 27, 26.1 tataḥ paścān mahātejā nārācān bhāskaropamān /
Rām, Ār, 33, 38.2 tataḥ paścād idaṃ vākyam abravīd vākyakovidaḥ //
Rām, Ār, 34, 20.1 tataḥ paścāt sukhaṃ rāme bhāryāharaṇakarśite /
Rām, Ār, 61, 15.2 kosalendra tataḥ paścāt prāptakālaṃ kariṣyasi //
Rām, Ki, 18, 3.2 adhikṣiptas tadā rāmaḥ paścād vālinam abravīt //
Rām, Yu, 31, 18.1 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām /
Rām, Yu, 48, 68.2 rāghavaṃ ca raṇe hatvā paścād drakṣyāmi rāvaṇam //
Rām, Yu, 48, 71.2 paścād api mahābāho śatrūn yudhi vijeṣyasi //
Rām, Yu, 51, 5.1 yaḥ paścāt pūrvakāryāṇi kuryād aiśvaryam āsthitaḥ /
Rām, Yu, 74, 4.2 upahṛtya tataḥ paścāt saṃgrāmam abhivartate //
Rām, Yu, 114, 16.1 tataḥ paścācchūrpaṇakhā rāmapārśvam upāgatā /
Rām, Yu, 115, 37.2 sītāyāścaraṇau paścād vavande vinayānvitaḥ //
Rām, Utt, 15, 14.2 paścād asya phalaṃ prāpya jñāsyase nirayaṃ gataḥ //
Rām, Utt, 15, 18.2 sa paścāt tapyate mūḍho mṛto dṛṣṭvātmano gatim //
Rām, Utt, 38, 4.1 bharatena vayaṃ paścāt samānītā nirarthakam /
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 100, 1.1 adhyardhayojanaṃ gatvā nadīṃ paścān mukhāśritām /