Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 6.1 sargaḥ prādhānikaḥ paścāt prākṛto vaikṛtāni ca /
LiPur, 1, 3, 19.2 saśabdam āvṛṇot paścād ākāśaṃ śabdakāraṇam //
LiPur, 1, 6, 11.1 paścāddakṣaṃ vinindyaiṣā patiṃ lebhe bhavaṃ tathā /
LiPur, 1, 8, 33.1 snānaṃ vidhānataḥ samyak paścād ābhyantaraṃ caret /
LiPur, 1, 8, 68.2 khyātiḥ saṃvittataḥ paścādīśvaro matireva ca //
LiPur, 1, 8, 85.2 praṇipatya guruṃ paścādbhavaṃ devīṃ vināyakam //
LiPur, 1, 9, 1.2 ālasyaṃ prathamaṃ paścādvyādhipīḍā prajāyate /
LiPur, 1, 9, 13.2 pranaṣṭeṣvantarāyeṣu dvijāḥ paścāddhi yoginaḥ //
LiPur, 1, 15, 25.2 aṣṭadroṇaghṛtenaiva snāpya paścādviśodhya ca //
LiPur, 1, 26, 7.2 japtvā pradakṣiṇaṃ paścāttriḥ kṛtvā ca vibhāvasoḥ //
LiPur, 1, 26, 10.1 tarpayedvidhinā paścāt prāṅmukho vā hyudaṅmukhaḥ /
LiPur, 1, 27, 8.2 dravyāṇi śodhayetpaścātkṣālanaprokṣaṇādibhiḥ //
LiPur, 1, 27, 18.1 atha saṃprokṣayetpaścāddravyāṇi praṇavena tu /
LiPur, 1, 27, 24.2 kalpayedāsanaṃ paścātpadmākhyaṃ praṇavena tat //
LiPur, 1, 34, 12.1 śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā /
LiPur, 1, 42, 4.2 asthiśeṣo 'bhavatpaścāttamamanyata śaṅkaraḥ //
LiPur, 1, 47, 13.1 svādhyāyanirataḥ paścācchivadhyānaratas tvabhūt /
LiPur, 1, 53, 14.1 krauñco vāmanakaḥ paścāttṛtīyaścāndhakārakaḥ /
LiPur, 1, 60, 23.2 viśvavyacāstu yaḥ paścācchukrayoniḥ smṛto budhaiḥ //
LiPur, 1, 63, 50.2 brahmayogātsutau paścāt prādurbhūtau mahaujasau //
LiPur, 1, 65, 15.1 likhito bhāskaraḥ paścātsaṃjñāpitrā mahātmanā /
LiPur, 1, 65, 25.2 ikṣvākorvaṃśavistāraṃ paścādvakṣye tapodhanāḥ //
LiPur, 1, 70, 265.1 tamaś ca vyanudatpaścādrajaḥ sattvaṃ tamāvṛṇot /
LiPur, 1, 85, 58.1 aṅganyāsaṃ tataḥ paścādakṣarāṇāṃ vidhikramāt /
LiPur, 1, 85, 64.1 aṅganyāsaṃ nyasetpaścādeṣa sādhāraṇo vidhiḥ /
LiPur, 1, 85, 74.1 ṣaḍaṅgāni nyasetpaścādyathāsthānaṃ ca śobhanam /
LiPur, 1, 85, 90.2 paścānnivedayeddevi ātmānaṃ saparicchadam //
LiPur, 1, 92, 109.1 vilokya saṃsthite paścāddevadeve maheśvare /
LiPur, 2, 5, 135.1 āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi /
LiPur, 2, 6, 5.2 alakṣmīmagrataḥ sṛṣṭvā paścātpadmāṃ janārdanaḥ //
LiPur, 2, 22, 70.2 yatnena sādhayitvaiva paścāddhomaṃ ca kārayet //
LiPur, 2, 22, 73.2 mūlamantreṇa vidhinā paścātpūrṇāhutirbhavet //
LiPur, 2, 25, 14.2 pūjayenmūlamantreṇa paścāddhomaṃ samācaret //
LiPur, 2, 28, 53.1 evaṃ likhitvā paścācca homakarma samācaret /
LiPur, 2, 30, 3.1 adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
LiPur, 2, 44, 5.1 pūjayitvā vidhānena paścāddhomaṃ samācaret /
LiPur, 2, 45, 86.2 paścājjāte kumāre ca sve kṣetre cātmano yadi //
LiPur, 2, 45, 87.2 kanyakā yadi saṃjātā paścāttasya mahātmanaḥ //
LiPur, 2, 55, 31.2 māheśvarī parā paścātsaiva dhyeyā yathākramam //