Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 19, 5.0 tad vā idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 19, 6.0 tasmād vatsaṃ pūrvaṃ yantaṃ paścān mātānveti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 62, 3.0 sa darbheṇa suvarṇaṃ hiraṇyaṃ prabadhya paścāddharet //
JB, 1, 73, 15.0 taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti //
JB, 1, 73, 22.0 taṃ paścād akṣaṃ sādayitvā gāyatraṃ viśvarūpāsu gāyati //
JB, 1, 77, 1.0 paścāt prāñca upasīdanti //
JB, 1, 86, 5.0 yad brahmā paścād bhavati brahmaṇaiva tad rakṣaḥ pāpmānam apahatya svargaṃ lokaṃ sarpanti //
JB, 1, 102, 23.0 api parāṅ yan paścād vadataḥ śṛṇoti //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 226, 10.0 te haite 'tra paścād urvārupṛśnaya iti paśavaḥ //
JB, 1, 254, 56.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 1, 260, 23.0 api parāṅ yan paścād vadataś śṛṇoti //
JB, 2, 250, 12.0 sā dhūmrā dityauhy udaid īrmato hrasīyasī paścād varṣīyasī jaratīva kuṣṭhāśṛṅgī tṛtīyena cātmanas tṛtīyena ca sahasrasya //