Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 2, 111.2 lohapātre vinikṣipya śodhayedatiyatnataḥ //
RRS, 2, 161.1 kāntapātrasthitaṃ rātrau tilajaprativāpakam /
RRS, 3, 34.1 ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /
RRS, 3, 164.2 vipacedāyase pātre mahiṣīkṣīrasaṃyutam //
RRS, 4, 41.2 kāsamardarasāpūrṇe lohapātre niveśitam //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 129.1 yatpātrādhyuṣite toye tailabindurna sarpati /
RRS, 5, 150.2 secayedakṣapātrāntaḥ saptavāraṃ punaḥ punaḥ /
RRS, 5, 174.1 bhṛṣṭayantrābhidhe tasmin pātre sīsaṃ vinikṣipet /
RRS, 5, 180.2 kṣipennāgaṃ pacetpātre cālayellohacāṭunā //
RRS, 5, 237.1 adhaḥpātrasthitaṃ tailaṃ samāhṛtya niyojayet /
RRS, 6, 49.1 mṛtkāṣṭhatāmralohotthapātrāṇi vividhāni ca /
RRS, 7, 21.1 śūrpādiveṇupātrāṇi kṣudraśiprāśca śaṅkhikāḥ /
RRS, 9, 10.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RRS, 9, 14.2 kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
RRS, 9, 38.1 antaḥkṛtarasālepatāmrapātramukhasya ca /
RRS, 9, 44.1 yatra lohamaye pātre pārśvayorvalayadvayam /
RRS, 9, 44.2 tādṛk svalpataraṃ pātraṃ valayaprotakoṣṭhakam //
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RRS, 9, 45.1 pūrvapātropari nyasya svalpapātre parikṣipet /
RRS, 9, 45.2 rasaṃ saṃmūrchitaṃ sthūlapātram āpūrya kāñjikaiḥ //
RRS, 9, 46.3 sūkṣmakāntamaye pātre rasaḥ syādguṇavattaraḥ //
RRS, 9, 67.1 vidhāyāṣṭāṅgulaṃ pātraṃ lauhamaṣṭāṅgulocchrayam /
RRS, 9, 69.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RRS, 9, 69.2 tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //
RRS, 11, 96.1 dhṛtvā sūtamukhe pātraṃ meṣīkṣīraṃ pradāpayet /
RRS, 12, 13.2 bhāṇḍe navīne viniveśya paścāttadgolakasyopari tāmrapātram //
RRS, 12, 27.1 mardayettena kalkena tāmrapātrodaraṃ limpet /
RRS, 12, 28.2 tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarād bhiṣak //
RRS, 12, 30.2 tāmrapātre vinikṣipya tatkalkaṃ kajjalīkṛtam //
RRS, 12, 34.2 vahnau pacenmṛduni pātraśiraḥsthaśālīvaivarṇyamātram avadhiṃ pravidhāya dhīmān //
RRS, 12, 132.1 navabhāṇḍe vinikṣipya tāmrapātreṇa gopayet /
RRS, 12, 139.1 kāntasya kaṇṭavedhyānāṃ pātrāṇāṃ bhasma kārayet /
RRS, 13, 79.2 lohapātre ghṛtābhyakte drāvitaṃ badarāgninā //
RRS, 13, 81.1 lohapātre vinikṣiptā lohaparpaṭikā bhavet /
RRS, 13, 81.2 tāmrapātre vinikṣiptā tāmraparpaṭikā bhavet //
RRS, 16, 57.2 drāvayitvāyase pātre sataile nikṣipetkṣitau //
RRS, 16, 58.2 punarāyasapātre tatkṣiptvā pradrāvya nikṣipet //
RRS, 16, 68.2 drāvayitvāyase pātre rasatulyaṃ vinikṣipet //
RRS, 16, 69.2 gaṃdhapāṣāṇasahitaṃ pātre lohamaye kṣipet //
RRS, 16, 131.2 pātramātraṃ hi jaṃbīrarasaṃ samyagvijārayet //
RRS, 22, 7.1 kācakūpyāṃ tataḥ kṣiptvā tāmrapātraṃ mukhe nyaset /