Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 8.1 baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt /
BKŚS, 2, 32.1 tatrāpi śrutasaṃgīto dṛṣṭastrīpātranāṭakaḥ /
BKŚS, 5, 31.2 so 'pi sādhūpamānasya putraḥ pātraṃ bhaviṣyati //
BKŚS, 5, 101.2 putri putraṃ vijāyasva yaśaḥpātram ajarjaram //
BKŚS, 10, 45.2 kāyasthaṃ samaṣīpātraṃ lekhanīkarṇapūrakam //
BKŚS, 18, 284.1 yānapātravipattau ca vipannaṃ lavaṇāmbhasi /
BKŚS, 18, 332.2 preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat //
BKŚS, 18, 333.1 jīvite 'pi nirāśena yānapātre nimajjati /
BKŚS, 18, 527.1 anubhūtā tvayā tāta yānapātravipattayaḥ /
BKŚS, 18, 590.2 bhūmer anyatra sarvatra satpātrādau nidhīyatām //
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 18, 614.2 sāpi sārdhapayaḥpātrā patati sma mamopari //
BKŚS, 18, 672.2 gṛhītvā yānapātreṇa sindhur uttāryatām iti //
BKŚS, 20, 76.2 gavākṣasthodapātrastham udakaṃ pītam ātmanā //
BKŚS, 20, 250.1 salilaiḥ kāṃsyapātrasthair adhāvac caraṇau mama /
BKŚS, 21, 101.2 apareṇodapātreṇa jalam āvarjyatām iti //
BKŚS, 22, 139.1 athāsāv iti harṣāndhas tyaktapātraparīkṣaṇaḥ /