Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 7, 8, 2.0 yathārthaṃ pātrāṇi prayunakti //
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
ĀpŚS, 7, 8, 5.1 vāgyataḥ pātrāṇi saṃmṛśya prokṣaṇīḥ saṃskṛtya brāhmaṇam āmantrya pātrāṇi prokṣaty atra vācaṃ visṛjate /
ĀpŚS, 7, 22, 1.0 paśupuroḍāśasya pātrasaṃsādanādi karma pratipadyate //
ĀpŚS, 7, 22, 2.0 yathārthaṃ pātrayogaḥ //
ĀpŚS, 16, 19, 10.1 pañcadaśodapātrān ninayati /
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 1, 15.1 ṣoḍaśipātraṃ prayujya tatsamīpe saptadaśa prājāpatyāṇi somagrahapātrāṇi prayunakti //
ĀpŚS, 18, 1, 15.1 ṣoḍaśipātraṃ prayujya tatsamīpe saptadaśa prājāpatyāṇi somagrahapātrāṇi prayunakti //
ĀpŚS, 18, 1, 16.1 teṣāṃ ṣoḍaśipātravatkalpaḥ //
ĀpŚS, 18, 1, 17.1 aparasmin khare pratiprasthātā saptadaśopayāmān mṛnmayāni surāgrahapātrāṇi prayunakti //
ĀpŚS, 18, 11, 2.1 svayamavapannāyā aśvatthaśākhāyai maitraṃ pātraṃ catuḥsraktiṃ karoti //
ĀpŚS, 18, 11, 12.1 pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ sthāne prayunakti //
ĀpŚS, 18, 11, 12.1 pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ sthāne prayunakti //
ĀpŚS, 18, 11, 16.1 yadā śṛto bhavaty athainaṃ maitreṇa pātreṇāpidadhāti //
ĀpŚS, 18, 13, 21.1 devīr āpa iti vaitase sate grahān samavanīyānādhṛṣṭāḥ sīdatety antarā hotur dhiṣṇiyaṃ brāhmaṇācchaṃsinaś ca sādayitvānibhṛṣṭam asīti tasmiñchatamānaṃ hiraṇyam avadhāya śukrā vaḥ śukreṇotpunāmīti tenotpūya sadhamādo dyumninīr ūrja etā iti caturṣu pātreṣu vyānayati /
ĀpŚS, 18, 16, 8.1 tān pātrair unmārṣṭi //
ĀpŚS, 18, 16, 14.1 yāṃ bhāryāṃ kāmayeta rāṣṭram asyai prajā syād iti tasyā aupāsane pratihitam ārambhayitvā ye pātreṣu lepā vyavasṛtās tebhyo nāmavyatiṣañjanīyau homau juhuyāt prajāpate na tvad etānīti //
ĀpŚS, 18, 21, 1.1 śvo bhūte pātrasaṃsādanakāle daśa camasān adhikān prayunakti //
ĀpŚS, 19, 1, 4.1 yathārthaṃ pātrāṇi prayunakti /
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 4, 6.1 hṛdayaśūlair māsareṇa pātraiś cāvabhṛtham avayanti //
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 9, 2.1 manotākāle pṛthak pātreṣu paśūnāṃ yūṣāṇi nidadhāti //
ĀpŚS, 19, 9, 7.1 hutvā hutvā sveṣv abhiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭhikāśaphān pravidhyati //
ĀpŚS, 19, 11, 11.1 abhyantaraṃ jaghanārdha udapātram upadadhāti vāk tvā samudra upadadhe suprajāvaniṃ rāyaspoṣavaniṃ mahyaṃ vājināyeti //
ĀpŚS, 19, 13, 15.1 yat prāṅ manotāyās tat kṛtvaudumbarapātreṇa yūṣṇo mṛtyave grahaṃ gṛhṇāti //
ĀpŚS, 19, 23, 11.1 pātrasaṃsādanakāle khādiraṃ pātraṃ catuḥsrakti prayunakti /
ĀpŚS, 19, 23, 11.1 pātrasaṃsādanakāle khādiraṃ pātraṃ catuḥsrakti prayunakti /