Occurrences

Bhāradvājaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
BhārŚS, 1, 11, 10.1 sāṃnāyyapātrāṇi prakṣālya dvandvaṃ prayunakti //
BhārŚS, 1, 11, 14.1 sāṃnāyyapātrāṇi prokṣaty uttānāni paryāvṛtya //
BhārŚS, 1, 14, 9.2 evam asmin yajñe yajamānāya jāgṛteti apidhāne 'pa ānīyodanvatāyaspātreṇa dārupātreṇa vāpidadhāti /
BhārŚS, 1, 14, 9.4 adbhir ariktena pātreṇa yāḥ pūtāḥ pariśerata iti //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 16, 4.1 yathopapātam avaśiṣṭāny antataḥ prātardohapātrāṇi //
BhārŚS, 1, 18, 1.1 tasminn uttareṇa gārhapatyam upaviśya pavitrāntarhite pātre 'pa ānayati ko vo gṛhṇāti sa vo gṛhṇātv iti //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 1, 20, 13.1 haviḥ prokṣya pātrāṇi prokṣati //
BhārŚS, 7, 6, 5.0 samānam ā pātrāṇāṃ prayojanāt //
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 6, 12.0 vāgyataḥ pātrāṇi saṃmṛśati //
BhārŚS, 7, 6, 13.0 prokṣaṇīnām āvṛtā prokṣaṇīḥ saṃskṛtya brahmāṇam āmantrya pātrāṇi prokṣya haviṣkṛtā vācaṃ visṛjya tata uttaraṃ parigrāhaṃ parigṛhṇāti //
BhārŚS, 7, 17, 1.1 paśupuroḍāśasya pātrāṇi prakṣālya prayunakti yāny auṣadhakāritāni bhavanti //
BhārŚS, 7, 17, 3.1 vāgyataḥ pātrāṇi saṃmṛśati //