Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 30.2 amāsi pātrair udakaṃ yad etan mitās taṇḍulāḥ pradiśo yadīmāḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 16, 8.1 tān pātrair unmārṣṭi //
ĀpŚS, 19, 4, 6.1 hṛdayaśūlair māsareṇa pātraiś cāvabhṛtham avayanti //
Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
Carakasaṃhitā
Ca, Cik., 5, 141.2 śleṣmagulmamayaḥpātraiḥ sukhoṣṇaiḥ svedayedbhiṣak //
Manusmṛti
ManuS, 5, 167.2 dāhayed agnihotreṇa yajñapātraiś ca dharmavit //
Rāmāyaṇa
Rām, Ay, 106, 15.1 vṛkṇabhūmitalāṃ nimnāṃ vṛkṇapātraiḥ samāvṛtām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 70.1 sparśaḥ saroruhāṃ pattraiḥ pātraiśca pracalajjalaiḥ /
AHS, Cikitsitasthāna, 14, 88.1 śleṣmagulmam ayaḥpātraiḥ sukhoṣṇaiḥ svedayet tataḥ /
Kūrmapurāṇa
KūPur, 2, 22, 21.2 pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam //
KūPur, 2, 26, 24.2 tarpayedudapātraistu brahmahatyāṃ vyapohati //
Liṅgapurāṇa
LiPur, 2, 22, 12.2 etaiḥ śṛṅgādibhiḥ pātraiḥ svātmānam abhiṣecayet //
Matsyapurāṇa
MPur, 16, 35.2 dadyādudakapātrais tu satilaṃ savyapāṇinā //
MPur, 59, 8.1 dhūpo'tra guggulaḥ śreṣṭhastāmrapātrairadhiṣṭhitān /
MPur, 69, 43.1 yuktānaudumbaraiḥ pātraiḥ pañcaratnasamanvitān /
MPur, 101, 7.2 dadyādvastrāṇi sūkṣmāṇi rasapātraiśca saṃyutam //
MPur, 154, 574.0 kāñcanottuṅgaśṛṅgāvarohakṣitau hemareṇūtkarāsaṅgadyutiṃ khecarāṇāṃ vanādhāyini ramye bahurūpasaṃpatprakare gaṇānvāsitaṃ mandarakandare sundaramandārapuṣpapravālāmbuje siddhanārībhir āpītarūpāmṛtaṃ vistṛtair netrapātrair anunmeṣibhir vīrake śailaputrī nimeṣāntarād asmaratputragṛdhrī vinodārthinī //
Suśrutasaṃhitā
Su, Cik., 23, 11.1 tatra vātaśvayathau traivṛtameraṇḍatailaṃ vā māsamardhamāsaṃ vā pāyayet nyagrodhādikakaṣāyasiddhaṃ sarpiḥ pittaśvayathau āragvadhādisiddhaṃ sarpiḥ śleṣmaśvayathau sannipātaśvayathau snuhīkṣīrapātraṃ dvādaśabhir amlapātraiḥ pratisaṃsṛjya dantīdravantīpratīvāpaṃ sarpiḥ pācayitvā pāyayet viṣanimitteṣu kalpeṣu pratīkāraḥ //
Su, Utt., 41, 47.2 kṛtvā kaṣāyaṃ vipaceddhi tasya ṣaḍbhir hi pātrair ghṛtapātramekam //
Śatakatraya
ŚTr, 3, 99.2 sadyaḥ syūtapalāśapatrapuṭikāpātraiḥ pavitrīkṛtairbhikṣāvastubhir eva samprati vayaṃ vṛttiṃ samīhāmahe //
Sātvatatantra
SātT, 2, 62.1 kartā mudaṃ muditavaktrasucārugātraiḥ pātrair ivāmṛtapayo manujān pracchan /