Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 6, 3.2 dhanaiś ca saṃcayaiś cānyaiḥ śakravaiśravaṇopamaḥ //
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 82, 4.1 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye /
Rām, Ay, 82, 6.1 puṣpasaṃcayacitreṣu candanāgarugandhiṣu /
Rām, Ay, 85, 62.1 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ /
Rām, Ay, 85, 67.2 babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ //
Rām, Ay, 85, 69.1 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān /
Rām, Ay, 85, 70.1 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān /
Rām, Ay, 85, 73.1 nīlavaiḍūryavarṇāṃś ca mṛdūn yavasasaṃcayān /
Rām, Ay, 89, 10.1 nirdhūtān vāyunā paśya vitatān puṣpasaṃcayān /
Rām, Ay, 93, 6.1 dadarśa ca vane tasmin mahataḥ saṃcayān kṛtān /
Rām, Ay, 93, 33.1 yasya yajñair yathādiṣṭair yukto dharmasya saṃcayaḥ /
Rām, Ār, 10, 48.1 tatra tatra ca dṛśyante saṃkṣiptāḥ kāṣṭhasaṃcayāḥ /
Rām, Ār, 69, 11.1 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye /
Rām, Ki, 11, 9.1 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam /
Rām, Ki, 27, 35.1 nivṛttakarmāyatano nūnaṃ saṃcitasaṃcayaḥ /
Rām, Ki, 49, 27.2 haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān //
Rām, Ki, 49, 28.1 agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān /
Rām, Ki, 49, 29.2 divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān /
Rām, Ki, 49, 29.3 kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān //
Rām, Su, 45, 4.1 tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam /
Rām, Su, 54, 12.1 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam /
Rām, Yu, 26, 4.1 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam /
Rām, Yu, 48, 25.1 mṛgāṇāṃ mahiṣāṇāṃ ca varāhāṇāṃ ca saṃcayān /
Rām, Utt, 17, 19.2 vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasaṃcayaḥ //
Rām, Utt, 36, 29.1 srugbhāṇḍān agnihotraṃ ca valkalānāṃ ca saṃcayān /