Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śivasūtravārtika

Arthaśāstra
ArthaŚ, 2, 5, 22.2 yathā pṛṣṭo na sajjeta vyaye śeṣe ca saṃcaye //
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Carakasaṃhitā
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 50.1 daśame tvahani saputrā strī sarvagandhauṣadhair gaurasarṣapalodhraiśca snātā laghvahataśucivastraṃ paridhāya pavitreṣṭalaghuvicitrabhūṣaṇavatī ca saṃspṛśya maṅgalānyucitām arcayitvā ca devatāṃ śikhinaḥ śuklavāsaso 'vyaṅgāṃśca brāhmaṇān svasti vācayitvā kumāramahatānāṃ ca vāsasāṃ saṃcaye prākśirasam udakśirasaṃ vā saṃveśya devatāpūrvaṃ dvijātibhyaḥ praṇamatītyuktvā kumārasya pitā dve nāmanī kārayennākṣatrikaṃ nāmābhiprāyikaṃ ca /
Mahābhārata
MBh, 1, 148, 12.3 trayasya saṃcaye cāsya jñātīn putrāṃśca dhārayet //
MBh, 3, 185, 43.2 cakarṣātandrito rājaṃs tasmin salilasaṃcaye //
MBh, 3, 198, 81.1 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye /
MBh, 12, 105, 44.1 saṃcaye ca vināśānte maraṇānte ca jīvite /
MBh, 12, 180, 13.1 māṃsaśoṇitasaṃghāte medaḥsnāyvasthisaṃcaye /
MBh, 12, 352, 9.1 āsīt tu me bhogapate saṃśayaḥ puṇyasaṃcaye /
MBh, 13, 132, 37.1 śubhānām aśubhānāṃ ca karmaṇāṃ phalasaṃcaye /
MBh, 15, 10, 9.1 kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā /
Rāmāyaṇa
Rām, Ay, 34, 14.1 rājā satvaram āhūya vyāpṛtaṃ vittasaṃcaye /
Rām, Ay, 82, 4.1 ajinottarasaṃstīrṇe varāstaraṇasaṃcaye /
Rām, Ār, 69, 11.1 bhṛśaṃ te khādato matsyān pampāyāḥ puṣpasaṃcaye /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 5, 29.2 atibhukte gurur varcaḥsaṃcaye 'lpabalas tathā //
Bodhicaryāvatāra
BoCA, 2, 32.2 mā bhūn me mṛtyuracirādakṣīṇe pāpasaṃcaye //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 40.1 atha skhalitacakrāyās tasyāḥ kusumasaṃcaye /
Daśakumāracarita
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
Harṣacarita
Harṣacarita, 1, 164.1 astam upayāti ca pratyakparyastamaṇḍale lāṅgalikāstabakatāmratviṣi kamalinīkāmuke kaṭhorasārasaśiraḥśoṇaśociṣi sāvitre trayīmaye tejasi taruṇataratamālaśyāmale ca malinayati vyoma vyomavyāpini timirasaṃcaye saṃcaratsiddhasundarīnūpuraravānusāriṇi ca mandaṃ mandaṃ mandākinīhaṃsa iva samutsarpati śaśini gaganatalam kṛtasaṃdhyāpraṇāmā niśāmukha eva nipatya vimuktāṅgī pallavaśayane tasthau //
Kūrmapurāṇa
KūPur, 2, 11, 48.2 saśabde sabhaye vāpi caityavalmīkasaṃcaye //
Liṅgapurāṇa
LiPur, 1, 8, 80.1 saśabde sabhaye vāpi caityavalmīkasaṃcaye /
Suśrutasaṃhitā
Su, Sū., 21, 37.1 saṃcaye 'pahṛtā doṣā labhante nottarā gatīḥ /
Viṣṇupurāṇa
ViPur, 1, 16, 7.2 kṣiptaḥ kim adriśikharāt kiṃ vā pāvakasaṃcaye //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 4.1, 1.0 garbho 'khyātir mahāmāyā tanmaye siddhisaṃcaye //