Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 7, 46.2 sahasyaprathame caiva hārayeddoṣasaṃcayam //
Lalitavistara
LalVis, 4, 8.1 tasmādbhavata kṛtajñā apūrvaśubhasaṃcayaṃ kṣapitveha /
Mahābhārata
MBh, 1, 221, 17.1 tata eṣyāmyatīte 'gnau vihartuṃ pāṃsusaṃcayam /
MBh, 2, 48, 1.3 yajñārthaṃ rājabhir dattaṃ mahāntaṃ dhanasaṃcayam //
MBh, 3, 181, 23.2 śubhānām aśubhānāṃ ca kurute saṃcayaṃ mahat //
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 5, 6, 11.2 senākarma kariṣyanti dravyāṇāṃ caiva saṃcayam //
MBh, 5, 141, 30.1 asthisaṃcayam ārūḍhaścāmitaujā yudhiṣṭhiraḥ /
MBh, 12, 120, 32.2 tathā dravyam upādāya rājā kurvīta saṃcayam //
MBh, 12, 120, 39.1 kṣayaṃ śatroḥ saṃcayaṃ pālanaṃ cāpy ubhau cārthau sahitau dharmakāmau /
MBh, 12, 171, 57.1 atraivodāharantīmaṃ bodhyasya padasaṃcayam /
MBh, 12, 202, 25.2 khuraiḥ saṃdārayāmāsa māṃsamedo'sthisaṃcayam //
MBh, 12, 236, 9.1 vārṣikaṃ saṃcayaṃ kecit kecid dvādaśavārṣikam /
MBh, 12, 277, 38.1 raktamūtrapurīṣāṇāṃ doṣāṇāṃ saṃcayaṃ tathā /
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 309, 62.2 kuruṣva dharmasaṃcayaṃ vayo hi te 'tivartate //
Manusmṛti
ManuS, 4, 3.2 akleśena śarīrasya kurvīta dhanasaṃcayam //
Rāmāyaṇa
Rām, Ay, 14, 27.2 prabhūtaratnaṃ bahupaṇyasaṃcayaṃ dadarśa rāmo ruciraṃ mahāpatham //
Rām, Ki, 11, 9.1 ūrmimantam atikramya sāgaraṃ ratnasaṃcayam /
Rām, Yu, 26, 4.1 taraṇaṃ sāgarasyāpi vikramaṃ balasaṃcayam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 19.2 uṣṇena yuktā rūkṣādyā vāyoḥ kurvanti saṃcayam //
AHS, Kalpasiddhisthāna, 2, 42.1 sudhā bhinatti doṣāṇāṃ mahāntam api saṃcayam /
Divyāvadāna
Divyāv, 18, 147.1 tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi //
Kumārasaṃbhava
KumSaṃ, 8, 63.1 aṅgulībhir iva keśasaṃcayaṃ saṃnigṛhya timiraṃ marīcibhiḥ /
Kūrmapurāṇa
KūPur, 2, 44, 145.2 lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam //
Liṅgapurāṇa
LiPur, 1, 89, 2.2 saṃkṣepātsarvavedārthaṃ saṃcayaṃ brahmavādinām //
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 21, 36.2 saṃcayaṃ ca prakopaṃ ca prasaraṃ sthānasaṃśrayam /
Su, Sū., 44, 79.2 vijānatā prayuktaṃ tu mahāntam api saṃcayam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 47.2 arthasya saṃcayaṃ kuryāt kṛtam āśvayuje tyajet //
Bhāratamañjarī
BhāMañj, 5, 491.2 asthisaṃcayamārūḍho mayā dṛṣṭo yudhiṣṭhiraḥ //
BhāMañj, 11, 24.1 hariśmaśrujaṭānetraṃ jvālānāmiva saṃcayam /
BhāMañj, 13, 1492.2 hariśmaśrujaṭāpiṅgaṃ tejasāmiva saṃcayam //
Devīkālottarāgama
DevīĀgama, 1, 21.1 yadyadālokya yo jantuḥ kurute karmasañcayam /
Garuḍapurāṇa
GarPur, 1, 111, 14.1 etadarthaṃ hi kurvanti rājāno dhanasañcayam /
GarPur, 1, 111, 16.1 asamarthāśca kurvanti munayo dravyasañcayam /
GarPur, 1, 113, 6.2 tathā vittam upādāya rājā kurvīta sañcayam //
GarPur, 1, 113, 8.1 arjitasya kṣayaṃ dṛṣṭā sampradattasya sañcayam /
GarPur, 1, 160, 52.1 krameṇa vāyoḥ saṃsargātpittaṃ yoniṣu sañcayam /
Hitopadeśa
Hitop, 2, 12.3 añjanasya kṣayaṃ dṛṣṭvā valmīkasya ca saṃcayam /
Kathāsaritsāgara
KSS, 2, 5, 95.1 viśvāsya vaṇijaṃ taṃ ca tadgṛhātsvarṇasaṃcayam /
KSS, 3, 4, 128.2 bhuñjānaśca sahānyaistairbrāhmaṇairgrāmasaṃcayam //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 47.2 anekajanmārjitapāpasañcayaṃ dahaty aśeṣaṃ smṛtamātrayaiva //
Mātṛkābhedatantra
MBhT, 12, 16.2 tāmre puṣṭiṃ vijānīyāt kāṃsye ca dhanasaṃcayam //
Rasaratnākara
RRĀ, R.kh., 6, 3.2 muñcatyagnau vinikṣipte pināko dalasaṃcayam //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
Rasārṇava
RArṇ, 1, 45.2 prayānti narakaṃ sarve chittvā sukṛtasaṃcayam //
Rājanighaṇṭu
RājNigh, Mūl., 53.2 pattrasaṃcayam uśanti ca tiktaṃ sūrayo lavaṇam asthi vadanti //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 10.2 pūrakeṇa tu kūrcena lalāṭe'mṛtasaṃcayam //
Ānandakanda
ĀK, 1, 7, 155.1 pinākamagninikṣiptaṃ muñcate dalasaṃcayam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.1 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasaṃcayam /
Bhāvaprakāśa
BhPr, 6, 8, 118.2 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 61.1 tasmād asmān uddidhīrṣuḥ paitṛkaṃ cāsthisañcayam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 12.2 matsyānāṃ sañcayaṃ dṛṣṭvā vismitāścābhavaṃstadā //
Yogaratnākara
YRā, Dh., 26.1 mākṣikaṃ daradanimbujaplutaṃ sūkṣmaraupyadalasaṃcayaṃ puṭet /