Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 43.1 kecidbhojanasaktāśca pānāsaktāstathāpare /
SkPur (Rkh), Revākhaṇḍa, 28, 72.2 nāśitānyannapānāni maṭhārāmāśramāstathā //
SkPur (Rkh), Revākhaṇḍa, 41, 20.1 tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 28.2 na jahāti nagaśchāyāṃ pānārthāya tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 45, 11.1 tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 60, 57.1 surāpānaṃ tu cānyasya saṃjātaṃ cāpyakāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 15.1 sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 83, 99.2 brahmahatyā surāpānaṃ gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 85, 90.1 brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 103.2 surāpānaṃ tathā cānyattiladhenuḥ punāti hi //
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 118, 7.1 brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 43.2 tvadvākyāmṛtapānena tṛptirmama na vidyate //
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 231, 3.2 śivāmbupānajā puṇyā revā kalpalatā kila //