Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 51, 12.1 ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase /
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 96, 13.2 ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ //
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /
ṚV, 10, 16, 8.2 eṣa yaś camaso devapānas tasmin devā amṛtā mādayante //
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
ṚV, 10, 53, 9.1 tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā /