Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
Aitareyabrāhmaṇa
AB, 8, 9, 3.0 pratitiṣṭhāmi dyāvāpṛthivyoḥ pratitiṣṭhāmi prāṇāpānayoḥ pratitiṣṭhāmy ahorātrayoḥ pratitiṣṭhāmy annapānayoḥ prati brahman prati kṣatre praty eṣu triṣu lokeṣu tiṣṭhāmīti //
Atharvaveda (Paippalāda)
AVP, 12, 18, 7.1 apāṃ tvā pāne yatamo dadambhaudane manthe yadi vota lehe /
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 8.1 apāṃ mā pāne yatamo dadambha kravyād yātūnām śayane śayānam /
AVŚ, 7, 73, 3.1 svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ /
AVŚ, 18, 3, 53.2 ayaṃ yaś camaso devapānas tasmin devā amṛtā mādayantām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 4.1 athottarata ūrṇāvikrayaḥ sīdhupānam ubhayato dadbhir vyavahāra āyudhīyakaṃ samudrasaṃyānam iti //
BaudhDhS, 1, 7, 2.1 tataḥ śaucaṃ tataḥ pānaṃ saṃdhyopāsanam eva ca /
BaudhDhS, 1, 12, 12.0 apeyapayaḥpāne kṛcchro 'nyatra gavyāt //
BaudhDhS, 1, 18, 18.1 brāhmaṇasya brahmahatyāgurutalpagamanasuvarṇasteyasurāpāneṣu kusindhabhagasṛgālasurādhvajāṃs taptenāyasā lalāṭe 'ṅkayitvā viṣayān nirdhamanam //
BaudhDhS, 2, 1, 20.1 amatyā pāne kṛcchrābdapādaṃ caret punarupanayanaṃ ca //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 3, 6, 11.1 saptarātraṃ pītvā bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca punāti //
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 9.5 annapāne ca sarvadā /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 37.1 tad yathā rājānam āyantam ugrāḥ pratyenasaḥ sūtagrāmaṇyo 'nnaiḥ pānair avasathaiḥ pratikalpante 'yam āyāty ayam āgacchatīti /
Chāndogyopaniṣad
ChU, 1, 10, 4.3 kāmo ma udapānam iti //
ChU, 8, 2, 7.1 atha yady annapānalokakāmo bhavati /
ChU, 8, 2, 7.2 saṃkalpād evāsyānnapāne samuttiṣṭhataḥ /
ChU, 8, 2, 7.3 tenānnapānalokena sampanno mahīyate //
Gautamadharmasūtra
GautDhS, 3, 1, 13.1 payovratatā śākabhakṣatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
GautDhS, 3, 5, 2.1 amatyā pāne payo ghṛtam udakaṃ vāyuṃ prati tryahaṃ taptāni sa kṛcchras tato 'sya saṃskāraḥ //
GautDhS, 3, 6, 10.1 tadvrata eva vā brahmahatyāsurāpānasteyagurutalpeṣu prāṇāyāmais tānto 'ghamarṣaṇaṃ japan samam aśvamedhāvabhṛthenedaṃ ca prāyaścittam //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 23.0 apaḥ pānāya dadyāt //
Gopathabrāhmaṇa
GB, 1, 2, 9, 40.0 antarā hi bhṛgvaṅgiraso vedān āduhya bhṛgvaṅgirasaḥ somapānaṃ manyante //
Jaiminīyabrāhmaṇa
JB, 2, 153, 2.0 tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam //
JB, 2, 153, 2.0 tasya ha trīṇi mukhāny āsus somapānam ekaṃ surāpānam ekam annādanam ekam //
JB, 2, 154, 3.0 tad yat somapānam āsīt sa kapiñjalo 'bhavat //
JB, 2, 154, 6.0 atha yat surāpānam āsīt sa kalaviṅko 'bhavat //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 31.0 ye vai keca ānandā anne pāne mithune //
KauṣB, 6, 9, 28.0 tebhya etad annapānaṃ sasṛje //
Kāṭhakagṛhyasūtra
KāṭhGS, 4, 10.0 caturthakālapānabhakṣaḥ //
Kāṭhakasaṃhitā
KS, 12, 10, 14.0 tasya yat somapānaṃ śira āsīt sa kapiñjalo 'bhavat //
KS, 12, 10, 16.0 yat surāpānaṃ sa kalaviṅkaḥ //
Mānavagṛhyasūtra
MānGS, 2, 13, 4.1 śvobhūta udita āditye snānaṃ pānaṃ bhojanam anulepanaṃ srajo vāsāṃsi na pratyācakṣīta //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
MānGS, 2, 14, 28.1 ata ūrdhvaṃ grāmacatuṣpathe nagaracatuṣpathe nigamacatuṣpathe vā sarvatomukhān darbhān āstīrya nave śūrpe balim upaharati phalīkṛtāṃs taṇḍulān aphalīkṛtāṃs taṇḍulānāmaṃ māṃsaṃ pakvaṃ māṃsam āmān matsyān pakvān matsyān āmān apūpān pakvān apūpān piṣṭān gandhān apiṣṭān gandhān gandhapānaṃ madhupānaṃ maireyapānaṃ surāpānaṃ muktaṃ mālyaṃ grathitaṃ mālyaṃ raktaṃ mālyaṃ śuklaṃ mālyaṃ raktapītaśuklakṛṣṇanīlaharitacitravāsāṃsi māṣakalmāṣamūlaphalamiti //
Taittirīyasaṃhitā
TS, 6, 5, 9, 20.0 ṛksāme vā indrasya harī somapānau //
Taittirīyopaniṣad
TU, 1, 4, 2.3 annapāne ca sarvadā /
Vasiṣṭhadharmasūtra
VasDhS, 1, 20.1 gurutalpaṃ surāpānaṃ bhrūṇahatyā brāhmaṇasuvarṇāpaharaṇaṃ patitasaṃyogaś ca //
VasDhS, 20, 19.1 matyā madyapāne tv asurāyāḥ surāyāś cājñāne kṛcchrātikṛcchrau ghṛtaṃ prāśya punaḥsaṃskāraś ca //
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 8.0 steyam ābhiśastyaṃ puruṣavadho brahmojjhaṃ garbhaśātanam mātuḥ pitur iti yonisaṃbandhe sahāpatye strīgamanaṃ surāpānam asaṃyogasaṃyogaḥ //
ĀpDhS, 2, 25, 9.0 teṣāṃ yathāguṇam āvasathāḥ śayyānnapānaṃ ca videyam //
Āpastambaśrautasūtra
ĀpŚS, 20, 5, 16.0 yo na vidyāt taṃ jitvā tasya gṛhāt khādaṃ pānaṃ copanivapeyuḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.15 asya pibatam aśvineti cāpreṣito hotā anuvaṣaṭkṛte svāhākṛtaḥ śucir deveṣu gharmo yo aśvinoś camaso devapānaḥ /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 14.1 camaso devapāna iti /
ŚBM, 1, 4, 2, 14.2 camasena ha vā etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti //
ŚBM, 5, 5, 4, 3.1 tasya somapānamevaikam mukhamāsa /
ŚBM, 5, 5, 4, 3.2 surāpāṇam ekam anyasmā aśanāyaikaṃ tamindro didveṣa tasya tāni śīrṣāṇi pracicheda //
ŚBM, 5, 5, 4, 4.1 sa yatsomapānamāsa /
ŚBM, 5, 5, 4, 5.1 atha yat surāpāṇam āsa /
ŚBM, 10, 2, 6, 16.2 teṣām pañca vidhā annam pānaṃ śrīr jyotir amṛtam /
ŚBM, 10, 2, 6, 16.4 yā āpas tat pānam /
ŚBM, 10, 2, 6, 17.3 yā āpas tat pānam /
ŚBM, 10, 2, 6, 18.3 yā āpas tat pānam /
ŚBM, 10, 2, 6, 19.1 annād vā aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ /
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
Ṛgveda
ṚV, 1, 51, 12.1 ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase /
ṚV, 1, 54, 9.1 tubhyed ete bahulā adridugdhāś camūṣadaś camasā indrapānāḥ /
ṚV, 1, 161, 5.1 hanāmaināṃ iti tvaṣṭā yad abravīc camasaṃ ye devapānam anindiṣuḥ /
ṚV, 4, 35, 5.1 śacyākarta pitarā yuvānā śacyākarta camasaṃ devapānam /
ṚV, 6, 44, 16.1 idaṃ tyat pātram indrapānam indrasya priyam amṛtam apāyi /
ṚV, 7, 47, 1.1 āpo yaṃ vaḥ prathamaṃ devayanta indrapānam ūrmim akṛṇvateᄆaḥ /
ṚV, 9, 96, 3.1 sa no deva devatāte pavasva mahe soma psarasa indrapānaḥ /
ṚV, 9, 96, 13.2 ava droṇāni ghṛtavānti sīda madintamo matsara indrapānaḥ //
ṚV, 9, 97, 27.1 evā deva devatāte pavasva mahe soma psarase devapānaḥ /
ṚV, 9, 110, 5.1 abhyabhi hi śravasā tatardithotsaṃ na kaṃcij janapānam akṣitam /
ṚV, 10, 16, 8.2 eṣa yaś camaso devapānas tasmin devā amṛtā mādayante //
ṚV, 10, 30, 9.1 taṃ sindhavo matsaram indrapānam ūrmim pra heta ya ubhe iyarti /
ṚV, 10, 53, 9.1 tvaṣṭā māyā ved apasām apastamo bibhrat pātrā devapānāni śantamā /
Ṛgvedakhilāni
ṚVKh, 3, 10, 11.1 brahmavadhāt surāpānāt suvarṇasteyād vṛṣalimithunasaṃgamāt /
Arthaśāstra
ArthaŚ, 1, 16, 21.1 striyaḥ pānaṃ ca varjayet //
ArthaŚ, 1, 17, 36.1 madyakāmaṃ yogapānenodvejayeyuḥ //
ArthaŚ, 1, 18, 14.1 atyaktaṃ tulyaśīlābhiḥ strībhiḥ pānena mṛgayayā vā prasañjayitvā rātrāv upagṛhyānayeyuḥ //
ArthaŚ, 1, 21, 11.1 pānaṃ pānīyaṃ cauṣadhena vyākhyātam //
ArthaŚ, 2, 25, 5.1 pānāgāreṣu vā pibeyur asaṃcāriṇaḥ //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 2, 25, 11.1 pānāgārāṇyanekakakṣyāṇi vibhaktaśayanāsanavanti pānoddeśāni gandhamālyodakavanti ṛtusukhāni kārayet //
ArthaŚ, 4, 8, 28.1 tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ //
ArthaŚ, 4, 9, 23.1 bandhanāgārādhyakṣasya saṃruddhakam anākhyāya cārayataścaturviṃśatipaṇo daṇḍaḥ karma kārayato dviguṇaḥ sthānānyatvaṃ gamayato 'nnapānaṃ vā rundhataḥ ṣaṇṇavatir daṇḍaḥ parikleśayata utkoṭayato vā madhyamaḥ sāhasadaṇḍaḥ ghnataḥ sāhasraḥ //
ArthaŚ, 14, 3, 81.1 teṣvannapānabhājanāni nyastāni na kṣīyante //
ArthaŚ, 14, 4, 4.1 sṛgālavinnāmadanasinduvāritavaraṇavāraṇavalīmūlakaṣāyāṇām anyatamasya samastānāṃ vā kṣīrayuktaṃ pānaṃ madanadoṣaharam //
Aṣṭasāhasrikā
ASāh, 11, 3.1 punaraparaṃ subhūte prajñāpāramitāyāṃ likhyamānāyāṃ deśamanasikārā utpatsyante grāmanagaranigamajanapadarāṣṭrarājadhānīmanasikārā utpatsyante udyānamanasikārā utpatsyante gurumanasikārā utpatsyante ākhyānamanasikārā utpatsyante cauramanasikārā utpatsyante gulmasthānamanasikārā utpatsyante viśikhāmanasikārā utpatsyante śibikāmanasikārā utpatsyante sukhamanasikārā utpatsyante duḥkhamanasikārā utpatsyante bhayamanasikārā utpatsyante strīmanasikārā utpatsyante puruṣamanasikārā utpatsyante napuṃsakamanasikārā utpatsyante priyāpriyavyatyastamanasikārā utpatsyante mātāpitṛpratisaṃyuktā manasikārā utpatsyante bhrātṛbhaginīpratisaṃyuktā manasikārā utpatsyante mitrabāndhavasālohitāmātyapratisaṃyuktā manasikārā utpatsyante prajāpatiputraduhitṛpratisaṃyuktā manasikārā utpatsyante gṛhabhojanapānapratisaṃyuktā manasikārā utpatsyante cailamanasikārā utpatsyante śayanāsanamanasikārā jīvitamanasikārā itikartavyatāmanasikārā rāgamanasikārā dveṣamanasikārā mohamanasikārā ṛtumanasikārāḥ sukālamanasikārā duṣkālamanasikārā gītamanasikārā vādyamanasikārā nṛtyamanasikārāḥ kāvyanāṭaketihāsamanasikārāḥ śāstramanasikārā vyavahāramanasikārā hāsyamanasikārā lāsyamanasikārāḥ śokamanasikārā āyāsamanasikārā ātmamanasikārāḥ ityetāṃścānyāṃś ca subhūte manasikārān māraḥ pāpīyānupasaṃhariṣyati asyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyām udgṛhyamāṇāyāṃ vācyamānāyām uddiśyamānāyāṃ svādhyāyyamānāyāmantaśo likhyamānāyām antarāyaṃ kariṣyati cittavikṣepaṃ kariṣyati bodhisattvānāṃ mahāsattvānām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 4, 9.0 pānaṃ deśe //
Carakasaṃhitā
Ca, Sū., 1, 87.1 pānābhyañjanabastyarthaṃ nasyārthaṃ caiva yogataḥ /
Ca, Sū., 1, 113.2 annapānādike 'dhyāye bhūyo vakṣyāmyaśeṣataḥ //
Ca, Sū., 5, 31.2 dhūmapānāt praśāmyanti balaṃ bhavati cādhikam //
Ca, Sū., 5, 33.1 dhūmavaktrakapānasya vyādhayaḥ syuḥ śirogatāḥ /
Ca, Sū., 5, 33.2 prayogapāne tasyāṣṭau kālāḥ samparikīrtitāḥ //
Ca, Sū., 5, 39.2 tatreṣṭaṃ sarpiṣaḥ pānaṃ nāvanāñjanatarpaṇam //
Ca, Sū., 5, 106.2 dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat //
Ca, Sū., 5, 106.2 dhūmapānaguṇāḥ kālāḥ pānamānaṃ ca yasya yat //
Ca, Sū., 6, 18.1 varjayedannapānāni vātalāni laghūni ca /
Ca, Sū., 6, 21.2 varjayed annapānāni śiśire śītalāni ca //
Ca, Sū., 6, 27.2 svādu śītaṃ dravaṃ snigdhamannapānaṃ tadā hitam //
Ca, Sū., 6, 36.2 pānabhojanasaṃskārān prāyaḥ kṣaudrānvitān bhajet //
Ca, Sū., 6, 42.1 tatrānnapānaṃ madhuraṃ laghu śītaṃ satiktakam /
Ca, Sū., 6, 44.1 tiktasya sarpiṣaḥ pānaṃ vireko raktamokṣaṇam /
Ca, Sū., 6, 47.2 snānapānāvagāheṣu hitamambu yathāmṛtam //
Ca, Sū., 7, 9.2 hitaṃ pratihate varcasyannapānaṃ pramāthi ca //
Ca, Sū., 7, 13.2 pānāni bastayaścaiva śastaṃ vātānulomanam //
Ca, Sū., 7, 15.2 rūkṣānnapānaṃ vyāyāmo virekaścātra śasyate //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 11, 30.0 pratyakṣamapi copalabhyate mātāpitror visadṛśānyapatyāni tulyasaṃbhavānāṃ varṇasvarākṛtisattvabuddhibhāgyaviśeṣāḥ pravarāvarakulajanma dāsyaiśvaryaṃ sukhāsukhamāyuḥ āyuṣo vaiṣamyam iha kṛtasyāvāptiḥ aśikṣitānāṃ ca ruditastanapānahāsatrāsādīnāṃ pravṛttiḥ lakṣaṇotpattiḥ karmasādṛśye phalaviśeṣaḥ medhā kvacit kvacit karmaṇyamedhā jātismaraṇamihāgamanam itaścyutānāmiti samadarśane priyāpriyatvam //
Ca, Sū., 13, 6.2 kiṃ pānāt prathamaṃ pīte jīrṇe kiṃca hitāhitam //
Ca, Sū., 13, 33.1 pibeyuruttamāṃ mātrāṃ tasyāḥ pāne guṇāñchṛṇu /
Ca, Sū., 13, 49.2 teṣāṃ snehayitavyānāṃ vasāpānaṃ vidhīyate //
Ca, Sū., 13, 56.2 snehapānāt prajāyante teṣāṃ rogāḥ sudāruṇāḥ //
Ca, Sū., 13, 78.1 takrāriṣṭaprayogaśca rūkṣapānānnasevanam /
Ca, Sū., 14, 64.2 bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ //
Ca, Sū., 15, 3.1 iha khalu rājānaṃ rājamātram anyaṃ vā vipuladravyaṃ vamanaṃ virecanaṃ vā pāyayitukāmena bhiṣajā prāgevauṣadhapānāt saṃbhārā upakalpanīyā bhavanti samyakcaiva hi gacchatyauṣadhe pratibhogārthāḥ vyāpanne cauṣadhe vyāpadaḥ parisaṃkhyāya pratīkārārthā na hi saṃnikṛṣṭe kāle prādurbhūtāyāmāpadi satyapi krayākraye sukaramāśu sambharaṇam auṣadhānāṃ yathāvaditi //
Ca, Sū., 16, 24.1 atiyogānubaddhānāṃ sarpiḥpānaṃ praśasyate /
Ca, Sū., 17, 16.1 uccairbhāṣyātibhāṣyābhyāṃ tīkṣṇapānāt prajāgarāt /
Ca, Sū., 17, 76.2 vātātapau bhayaṃ śoko rūkṣapānaṃ prajāgaraḥ //
Ca, Sū., 17, 78.2 navamannaṃ ca pānaṃ ca nidrām āsyāsukhāni ca //
Ca, Sū., 21, 11.1 sevā rūkṣānnapānānām laṅghanaṃ pramityāśanam /
Ca, Sū., 21, 21.1 vātaghnānyannapānāni śleṣmamedoharāṇi ca /
Ca, Sū., 21, 26.2 bhojanārthaṃ prayojyāni pānam cānu madhūdakam //
Ca, Sū., 24, 14.1 vidāhaścānnapānasya tiktāmlodgiraṇaṃ klamaḥ /
Ca, Sū., 24, 23.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitamannapānam /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 26, 90.1 viruddhamanale tadvadannapānaṃ caturvidhe /
Ca, Sū., 27, 1.1 athāto'nnapānavidhim adhyāyaṃ vyākhyāsyāmaḥ //
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 4.1 tasmāddhitāhitāvabodhanārtham annapānavidhim akhile nopadekṣyāmo 'gniveśa /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 5, 9.1 auṣṇyādāmādbhayāt pānādatiśuṣkānnasevanāt /
Ca, Vim., 5, 12.1 vidāhīnyannapānāni snigdhoṣṇāni dravāṇi ca /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 2, 9.1 tadagnisūryaśramaśokarogair uṣṇānnapānairathavā pravṛttam /
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 9.2 prātaśca śāliyavānnavikārān dadhimadhusarpirbhiḥ payobhirvā saṃmṛjya bhuñjīta tathā sāyam avadātaśaraṇaśayanāsanapānavasanabhūṣaṇā ca syāt /
Ca, Śār., 8, 20.1 ata ūrdhvaṃ garbhasthāpanāni vyākhyāsyāmaḥ aindrī brāhmī śatavīryā sahasravīryāmoghāvyathā śivāriṣṭā vāṭyapuṣpī viṣvaksenakāntā cetyāsām oṣadhīnāṃ śirasā dakṣiṇena vā pāṇinā dhāraṇam etābhiścaiva siddhasya payasaḥ sarpiṣo vā pānam etābhiścaiva puṣye puṣye snānaṃ sadā ca tāḥ samālabheta /
Ca, Śār., 8, 31.3 ataḥ paraṃ snehapānair vastibhir āhāravidhibhiśca dīpanīyajīvanīyabṛṃhaṇīyamadhuravātaharasamākhyātair upacaret /
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Ca, Śār., 8, 48.4 ubhayataḥkālaṃ coṣṇodakena ca pariṣecayet prāk snehayavāgūpānābhyām /
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Śār., 8, 56.2 pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt /
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Śār., 8, 57.0 kṣīrajananāni tu madyāni sīdhuvarjyāni grāmyānūpaudakāni ca śākadhānyamāṃsāni dravamadhurāmlalavaṇabhūyiṣṭhāś cāhārāḥ kṣīriṇyaś cauṣadhayaḥ kṣīrapānam anāyāsaśca vīraṇaṣaṣṭikaśālīkṣuvālikādarbhakuśakāśagundretkaṭamūlakaṣāyāṇāṃ na pānamiti kṣīrajananāni //
Ca, Indr., 5, 33.1 snehapānaṃ tathābhyaṅgaḥ pracchardanavirecane /
Ca, Indr., 11, 25.1 bhiṣagbheṣajapānānnagurumitradviṣaśca ye /
Ca, Indr., 12, 74.2 manojñasyānnapānasya pūrṇasya śakaṭasya ca //
Ca, Cik., 3, 158.2 tadasya mukhavaiśadyaṃ prakāṅkṣāṃ cānnapānayoḥ //
Ca, Cik., 3, 165.1 paripakveṣu doṣeṣu sarpiṣpānaṃ yathāmṛtam /
Ca, Cik., 3, 196.2 annapānakramaḥ siddho jvaraghnaḥ saṃprakāśitaḥ //
Ca, Cik., 3, 266.1 śītāni cānnapānāni śītānyupavanāni ca /
Ca, Cik., 3, 271.1 svedanānyannapānāni vātaśleṣmaharāṇi ca /
Ca, Cik., 3, 288.2 raktāvasecanaiḥ śīghraṃ sarpiṣpānaiśca taṃ jayet //
Ca, Cik., 3, 291.1 tatrādau sarpiṣaḥ pānaṃ kaphapittottaro na cet /
Ca, Cik., 3, 294.1 snigdhoṣṇairannapānaiśca śamayedviṣamajvaram /
Ca, Cik., 3, 295.2 vamanaṃ pācanaṃ rūkṣamannapānaṃ vilaṅghanam //
Ca, Cik., 3, 297.2 surā samaṇḍā pānārthe bhakṣyārthe caraṇāyudhaḥ //
Ca, Cik., 3, 301.1 upayujyānnapānaṃ vā prabhūtaṃ punarullikhet /
Ca, Cik., 3, 318.2 abhighātajvaro naśyet pānābhyaṅgena sarpiṣaḥ //
Ca, Cik., 3, 330.2 asātmyānyannapānāni viruddhāni ca varjayet //
Ca, Cik., 4, 54.1 ityannapānaṃ nirdiṣṭaṃ kramaśo raktapittanut /
Ca, Cik., 4, 79.2 madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam //
Ca, Cik., 4, 111.1 pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca /
Ca, Cik., 5, 5.1 rūkṣānnapānairatisevitairvā śokena mithyāpratikarmaṇā vā /
Ca, Cik., 5, 9.1 rūkṣānnapānaṃ viṣamātimātraṃ viceṣṭitaṃ vegavinigrahaśca /
Ca, Cik., 5, 22.1 bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Cik., 5, 24.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
Ca, Cik., 5, 25.2 bṛṃhaṇānyannapānāni snigdhoṣṇāni prayojayet //
Ca, Cik., 5, 26.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
Ca, Cik., 5, 47.2 ata ūrdhvaṃ hitaṃ pānaṃ sarpiṣaḥ saviśodhanam //
Ca, Cik., 5, 60.2 laṅghanollekhanaiḥ svedaiḥ sarpiḥpānairvirecanaiḥ //
Ca, Cik., 5, 81.1 cūrṇametat prayoktavyamannapāneṣvanatyayam /
Ca, Cik., 5, 103.1 tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ /
Ca, Cik., 5, 111.2 samaṇḍavāruṇīpānaṃ pakvaṃ vā dhānyakairjalam //
Ca, Cik., 5, 134.1 āhārārthaṃ prayoktavyaṃ pānārthaṃ salilaṃ śṛtam /
Ca, Cik., 5, 179.2 ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām //
Ca, Cik., 5, 181.2 surāṃ samaṇḍāṃ pūrvaṃ ca pānamamlasya sarpiṣaḥ //
Ca, Cik., 5, 188.1 pathyānnapānasevā hetūnāṃ varjanaṃ yathāsvaṃ ca /
Ca, Cik., 2, 3, 29.1 sukhāḥ sahāyāḥ parapuṣṭaghuṣṭāḥ phullā vanāntā viśadānnapānāḥ /
Lalitavistara
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
LalVis, 6, 20.2 tasyāṃ velāyāṃ kapilavastuni mahānagare caturṣu nagaradvāreṣu sarvanagaracatvaraśṛṅgāṭakeṣu ca dānaṃ dāpayati sma annamannārthikebhyaḥ pānaṃ pānārthikebhyaḥ vastrāṇi vastrārthikebhyaḥ yānāni yānārthikebhyaḥ /
Mahābhārata
MBh, 1, 1, 207.2 akṣayyam annapānaṃ tat pitṝṃs tasyopatiṣṭhati //
MBh, 1, 2, 221.1 āpāne pānagalitā daivenābhipracoditāḥ /
MBh, 1, 56, 32.35 akṣayyam annapānaṃ tat pitṝṃstasyopatiṣṭhati /
MBh, 1, 57, 20.7 vāsobhir annapānaiśca pūjitair brāhmaṇarṣabhaiḥ /
MBh, 1, 69, 43.4 vāsobhir annapānaiśca pūjayāmāsa bhārata /
MBh, 1, 71, 52.4 surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram /
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 77, 3.2 vāsobhir annapānaiśca saṃvibhajya susatkṛtām //
MBh, 1, 79, 5.2 jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ /
MBh, 1, 80, 4.1 atithīn annapānaiśca viśaśca paripālanaiḥ /
MBh, 1, 134, 9.1 tebhyo bhakṣyānnapānāni śayanāni śubhāni ca /
MBh, 1, 148, 5.16 śṛtāśṛtān pānakumbhān sthūlamāṃsaṃ śṛtāśṛtam /
MBh, 1, 201, 31.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 1, 204, 4.2 pānaiśca vividhair hṛdyaiḥ parāṃ prītim avāpatuḥ //
MBh, 1, 204, 11.1 tau tu pītvā varaṃ pānaṃ madaraktāntalocanau /
MBh, 1, 204, 14.2 dhanaratnamadābhyāṃ ca surāpānamadena ca /
MBh, 1, 212, 1.66 bhakṣyair bhojyaiśca pānaiśca anyair iṣṭaiśca pūjaya /
MBh, 1, 212, 1.227 vihārābhimukhāḥ sarve yādavāḥ pānasaṃyutāḥ /
MBh, 1, 212, 12.3 annapānam apāsyātha samāpetuḥ sabhāṃ tataḥ //
MBh, 1, 213, 54.1 tatra tatra mahāpānair utkṛṣṭatalanāditaiḥ /
MBh, 2, 5, 59.1 kaccinna pāne dyūte vā krīḍāsu pramadāsu ca /
MBh, 2, 61, 20.2 mṛgayāṃ pānam akṣāṃśca grāmye caivātisaktatām //
MBh, 3, 14, 7.1 striyo 'kṣā mṛgayā pānam etat kāmasamutthitam /
MBh, 3, 29, 10.2 bhojanāny atha pānāni sarvopakaraṇāni ca //
MBh, 3, 33, 4.1 ā mātṛstanapānāc ca yāvacchayyopasarpaṇam /
MBh, 3, 66, 21.2 yānena bharataśreṣṭha svannapānaparicchadām //
MBh, 3, 82, 118.1 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata /
MBh, 3, 93, 23.2 annapānaiḥ śubhais tṛptā deśe deśe suvarcasaḥ //
MBh, 3, 111, 14.2 pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva //
MBh, 3, 125, 8.1 madaṃ ca vyabhajad rājan pāne strīṣu ca vīryavān /
MBh, 3, 159, 14.1 tathaiva cānnapānāni svādūni ca bahūni ca /
MBh, 3, 182, 19.1 atithīn annapānena bhṛtyān atyaśanena ca /
MBh, 3, 222, 43.2 yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ //
MBh, 3, 229, 9.2 tebhyo yathārham annāni pānāni vividhāni ca //
MBh, 3, 241, 23.1 bahvannapānasaṃyuktaḥ susamṛddhaguṇānvitaḥ /
MBh, 3, 242, 22.1 bhakṣyabhojyānnapānena mālyaiś cāpi sugandhibhiḥ /
MBh, 3, 265, 15.1 divyāni bhakṣyabhojyāni pānāni vividhāni ca /
MBh, 3, 266, 41.1 tayā dattāni bhojyāni pānāni vividhāni ca /
MBh, 4, 2, 3.5 bhakṣyānnarasapānānāṃ bhaviṣyāmi tatheśvaraḥ /
MBh, 4, 6, 15.1 samānayāno bhavitāsi me sakhā prabhūtavastro bahupānabhojanaḥ /
MBh, 4, 13, 9.1 prabhūtanāgāśvarathaṃ mahādhanaṃ samṛddhiyuktaṃ bahupānabhojanam /
MBh, 4, 14, 8.2 kārayāmāsa kuśalair annapānaṃ suśobhanam //
MBh, 4, 14, 10.3 pānam ānaya kalyāṇi pipāsā māṃ prabādhate //
MBh, 4, 15, 4.3 pānam ānaya me kṣipraṃ pipāsā meti cābravīt //
MBh, 4, 27, 19.1 guṇavanti ca pānāni bhojyāni rasavanti ca /
MBh, 4, 67, 26.2 surāmaireyapānāni prabhūtāny abhyahārayan //
MBh, 5, 33, 74.1 striyo 'kṣā mṛgayā pānaṃ vākpāruṣyaṃ ca pañcamam /
MBh, 5, 33, 89.2 dambhaṃ stainyaṃ paiśunaṃ madyapānaṃ na sevate yaḥ sa sukhī sadaiva //
MBh, 5, 34, 51.1 aiśvaryamadapāpiṣṭhā madāḥ pānamadādayaḥ /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 39, 67.2 annapānajitā dārāḥ saphalaṃ tasya jīvitam //
MBh, 5, 42, 19.2 annaṃ pānaṃ ca brāhmaṇastajjīvannānusaṃjvaret //
MBh, 5, 58, 13.1 satkṛtaścānnapānābhyām ācchanno labdhasatkriyaḥ /
MBh, 5, 82, 24.2 kṣaṇena cānnapānāni guṇavanti samārjayan //
MBh, 5, 83, 15.1 guṇavantyannapānāni bhojyāni vividhāni ca /
MBh, 5, 89, 13.1 kasmād annāni pānāni vāsāṃsi śayanāni ca /
MBh, 5, 89, 39.1 tataḥ kṣattānnapānāni śucīni guṇavanti ca /
MBh, 6, 22, 20.3 sragdhūpapānagandhānām ubhayatra samudbhavaḥ //
MBh, 7, 9, 61.1 daśāśvamedhān ājahre svannapānāptadakṣiṇān /
MBh, 7, 74, 56.2 abhihatyārjunaścakre vājipānaṃ saraḥ śubham //
MBh, 7, 87, 54.2 rasavat pāyayāmāsuḥ pānaṃ madasamīriṇam //
MBh, 8, 30, 74.1 kṛtaghnatā paravittāpahāraḥ surāpānaṃ gurudārāvamarśaḥ /
MBh, 8, 61, 7.1 stanyasya mātur madhusarpiṣo vā mādhvīkapānasya ca satkṛtasya /
MBh, 8, 61, 7.2 divyasya vā toyarasasya pānāt payodadhibhyāṃ mathitāc ca mukhyāt /
MBh, 9, 16, 43.1 gandhasragagryāsanapānabhojanair abhyarcitāṃ pāṇḍusutaiḥ prayatnāt /
MBh, 9, 34, 25.2 yātukāmasya yānāni pānāni tṛṣitasya ca //
MBh, 9, 48, 6.2 brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ /
MBh, 12, 28, 21.1 āsanaṃ śayanaṃ yānam utthānaṃ pānabhojanam /
MBh, 12, 28, 31.1 striyo 'kṣā mṛgayā pānaṃ prasaṅgānninditā budhaiḥ /
MBh, 12, 29, 139.2 śuśrūṣe te vacanaṃ brahmavādin na te tṛpyāmyamṛtasyeva pānāt //
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 44, 16.1 tatra bhakṣānnapānaiste samupetāḥ sukhoṣitāḥ /
MBh, 12, 45, 9.1 bhakṣānnapānair vividhair vāsobhiḥ śayanāsanaiḥ /
MBh, 12, 47, 46.1 annapānendhanamayo rasaprāṇavivardhanaḥ /
MBh, 12, 59, 60.1 mṛgayākṣāstathā pānaṃ striyaśca bharatarṣabha /
MBh, 12, 67, 36.1 bhojanānyatha pānāni rājñe dadyur gṛhāṇi ca /
MBh, 12, 89, 13.1 pānāgārāṇi veśāśca veśaprāpaṇikāstathā /
MBh, 12, 99, 8.1 atithīn annapānena pitṝṃśca svadhayā tathā /
MBh, 12, 101, 24.2 mokṣe prayāṇe calane pānabhojanakālayoḥ //
MBh, 12, 101, 27.2 samānāśanapānāste kāryā dviguṇavetanāḥ //
MBh, 12, 116, 4.2 annapāne śarīre ca hitaṃ yat tad bravīhi me //
MBh, 12, 138, 26.1 pānam akṣāstathā nāryo mṛgayā gītavāditam /
MBh, 12, 138, 41.2 pānāgāreṣu veśeṣu tīrtheṣu ca sabhāsu ca //
MBh, 12, 159, 32.1 surāpānaṃ brahmahatyā gurutalpam athāpi vā /
MBh, 12, 159, 33.2 viharanmadyapānaṃ cāpyagamyāgamanaṃ tathā //
MBh, 12, 177, 15.1 pādaiḥ salilapānaṃ ca vyādhīnām api darśanam /
MBh, 12, 277, 26.1 dyūte pāne tathā strīṣu mṛgayāyāṃ ca yo naraḥ /
MBh, 12, 290, 42.2 surāpāne ca saktānāṃ brāhmaṇānāṃ durātmanām /
MBh, 12, 318, 24.1 annapānāni jīryante yatra bhakṣāśca bhakṣitāḥ /
MBh, 12, 329, 23.5 athendrastaṃ vivardhamānaṃ somapānāpyāyitasarvagātraṃ dṛṣṭvā cintām āpede //
MBh, 13, 14, 78.2 āvayoḥ kṣīram ityeva pānārtham upanīyate //
MBh, 13, 24, 89.1 vastrābharaṇadātāro bhakṣapānānnadāstathā /
MBh, 13, 27, 63.1 darśanāt sparśanāt pānāt tathā gaṅgeti kīrtanāt /
MBh, 13, 40, 12.1 śayyāsanam alaṃkāram annapānam anāryatām /
MBh, 13, 47, 34.1 annaṃ pānaṃ ca mālyaṃ ca vāsāṃsyābharaṇāni ca /
MBh, 13, 52, 25.2 atharṣiścodayāmāsa pānam annaṃ tathaiva ca //
MBh, 13, 57, 20.2 annapānapradānena tṛpyate kāmabhogataḥ //
MBh, 13, 67, 21.1 prapāśca kāryāḥ pānārthaṃ nityaṃ te dvijasattama /
MBh, 13, 98, 11.2 surāpānaṃ ca kuryāt sa yo hanyāccharaṇāgatam //
MBh, 13, 102, 19.1 amṛtaṃ caiva pānāya dattam asmai purā vibho /
MBh, 13, 123, 14.1 prāpsyase tvannapānāni yāni dāsyasi kānicit /
MBh, 13, 133, 2.3 bhakṣyabhojyānnapānānāṃ vāsasāṃ ca pradāyakaḥ //
MBh, 13, 141, 28.2 akṣeṣu mṛgayāyāṃ ca pāne strīṣu ca vīryavān //
MBh, 13, 144, 20.2 sarvāṇyevānnapānāni bhakṣyāścoccāvacāstathā /
MBh, 14, 25, 10.1 abhakṣyabhakṣaṇaṃ caiva madyapānaṃ ca hanti tam /
MBh, 14, 86, 20.2 vyādideśānnapānāni śayyāścāpyatimānuṣāḥ //
MBh, 14, 87, 16.1 vividhānyannapānāni puruṣā ye 'nuyāyinaḥ /
MBh, 15, 19, 13.1 bahvannarasapānāḍhyāḥ sabhā vidura kāraya /
MBh, 15, 20, 3.1 kārayitvānnapānāni yānānyācchādanāni ca /
MBh, 15, 20, 11.2 annapānarasaughena plāvayāmāsa pārthivaḥ //
MBh, 15, 33, 6.2 atithīṃścānnapānena kaccid arcasi bhārata //
MBh, 15, 36, 6.3 vividhānyannapānāni viśrāmyānubhavanti te //
MBh, 16, 4, 14.2 prāvartata mahāpānaṃ prabhāse tigmatejasām //
MBh, 16, 4, 31.1 te tu pānamadāviṣṭāścoditāścaiva manyunā /
MBh, 18, 5, 36.2 akṣayyam annapānaṃ vai pitṝṃstasyopatiṣṭhate //
Manusmṛti
ManuS, 3, 227.2 hṛdyāni caiva māṃsāni pānāni surabhīṇi ca //
ManuS, 7, 50.1 pānam akṣāḥ striyaś caiva mṛgayā ca yathākramam /
ManuS, 7, 118.2 annapānendhanādīni grāmikas tāny avāpnuyāt //
ManuS, 9, 13.1 pānaṃ durjanasaṃsargaḥ patyā ca viraho 'ṭanam /
ManuS, 9, 233.1 gurutalpe bhagaḥ kāryaḥ surāpāne surādhvajaḥ /
ManuS, 11, 54.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
ManuS, 11, 56.2 garhitānādyayor jagdhiḥ surāpānasamāni ṣaṭ //
ManuS, 11, 92.2 surāpānāpanuttyarthaṃ vālavāsā jaṭī dhvajī //
ManuS, 11, 98.1 eṣā vicitrābhihitā surāpānasya niṣkṛtiḥ /
ManuS, 11, 189.2 vastrānnapānaṃ deyaṃ tu vaseyuś ca gṛhāntike //
ManuS, 12, 45.2 dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ //
Rāmāyaṇa
Rām, Bā, 12, 10.1 bhakṣyānnapānair bahubhiḥ samupetāḥ suniṣṭhitāḥ /
Rām, Bā, 51, 23.1 rasenānnena pānena lehyacoṣyeṇa saṃyutam /
Rām, Bā, 52, 2.2 pānāni ca mahārhāṇi bhakṣyāṃś coccāvacāṃs tathā //
Rām, Ay, 71, 15.1 nanu bhojyeṣu pāneṣu vastreṣv ābharaṇeṣu ca /
Rām, Ay, 106, 14.1 kṣīṇapānottamair bhinnaiḥ śarāvair abhisaṃvṛtām /
Rām, Ay, 106, 14.2 hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām //
Rām, Ār, 44, 25.1 varaṃ mālyaṃ varaṃ pānaṃ varaṃ vastraṃ ca śobhane /
Rām, Ār, 49, 20.2 viṣapānaṃ pibasy etat pipāsita ivodakam //
Rām, Ki, 17, 40.2 prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ //
Rām, Ki, 29, 46.1 sāmātyapariṣat krīḍan pānam evopasevate /
Rām, Ki, 42, 48.2 pānāni ca mahārhāṇi bhakṣyāṇi vividhāni ca //
Rām, Ki, 49, 29.1 mahārhāṇi ca pānāni madhūni rasavanti ca /
Rām, Ki, 66, 40.1 nānāgandharvamithunaiḥ pānasaṃsargakarkaśaiḥ /
Rām, Su, 1, 21.1 pānabhūmigataṃ hitvā haimam āsanabhājanam /
Rām, Su, 4, 14.2 priyeṣu pāneṣu ca saktabhāvā dadarśa tārā iva suprabhāvāḥ //
Rām, Su, 7, 16.1 tatrasthaḥ sa tadā gandhaṃ pānabhakṣyānnasaṃbhavam /
Rām, Su, 7, 31.1 parivṛtte 'rdharātre tu pānanidrāvaśaṃ gatam /
Rām, Su, 7, 41.2 pānavyāyāmakāleṣu nidrāpahṛtacetasaḥ //
Rām, Su, 8, 21.2 mṛṣṭānnarasasaṃyuktaḥ pānagandhapuraḥsaraḥ //
Rām, Su, 9, 2.2 na bhoktuṃ nāpyalaṃkartuṃ na pānam upasevitum //
Rām, Su, 9, 3.3 anyeyam iti niścitya pānabhūmau cacāra saḥ //
Rām, Su, 9, 4.2 nṛttena cāparāḥ klāntāḥ pānaviprahatāstathā //
Rām, Su, 9, 10.1 sarvakāmair upetāṃ ca pānabhūmiṃ mahātmanaḥ /
Rām, Su, 9, 11.2 tatra nyastāni māṃsāni pānabhūmau dadarśa saḥ //
Rām, Su, 9, 16.1 pānabhājanavikṣiptaiḥ phalaiśca vividhair api /
Rām, Su, 9, 17.2 pānabhūmir vinā vahniṃ pradīptevopalakṣyate //
Rām, Su, 9, 18.2 māṃsaiḥ kuśalasaṃyuktaiḥ pānabhūmigataiḥ pṛthak //
Rām, Su, 9, 21.2 pānaśreṣṭhaṃ tadā bhūri kapistatra dadarśa ha //
Rām, Su, 9, 23.2 kvacin naiva prapītāni pānāni sa dadarśa ha //
Rām, Su, 9, 24.1 kvacid bhakṣyāṃśca vividhān kvacit pānāni bhāgaśaḥ /
Rām, Su, 15, 16.2 pibantīḥ satataṃ pānaṃ sadā māṃsasurāpriyāḥ //
Rām, Su, 16, 13.1 kācid ratnamayīṃ pātrīṃ pūrṇāṃ pānasya bhāminī /
Rām, Su, 18, 10.1 mahārhāṇi ca pānāni yānāni śayanāni ca /
Rām, Yu, 48, 80.2 pipāsustvarayāmāsa pānaṃ balasamīraṇam //
Rām, Yu, 62, 8.2 sīdhupānacalākṣāṇāṃ madavihvalagāminām //
Rām, Utt, 41, 15.2 bālāśca rūpavatyaśca striyaḥ pānavaśaṃ gatāḥ //
Rām, Utt, 83, 6.1 annapānāni vastrāṇi sānugānāṃ mahātmanām /
Saundarānanda
SaundĀ, 9, 7.1 yadānnapānāsanayānakarmaṇām asevanād apyatisevanādapi /
SaundĀ, 9, 14.1 idaṃ hi śayyāsanapānabhojanairguṇaiḥ śarīraṃ ciramapyavekṣitam /
SaundĀ, 9, 30.1 niṣevya pānaṃ madanīyamuttamaṃ niśāvivāseṣu cirād vimādyati /
Agnipurāṇa
AgniPur, 7, 12.1 rāmalakṣmaṇaraktasya pānājjīvāmi nānyathā /
AgniPur, 9, 5.1 nāpaśyat pānabhūmyādau sītāṃ cintāparāyaṇaḥ /
AgniPur, 12, 18.1 pūtanā stanapānena sā hatā hantumudyatā /
Amarakośa
AKośa, 2, 569.2 vīrapāṇaṃ tu yatpānaṃ vṛtte bhāvini vā raṇe //
AKośa, 2, 619.1 ṛjīṣaṃ piṣṭapacanaṃ kaṃso 'strī pānabhājanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 53.1 nābhiṣyandi na vā rūkṣaṃ pānādiṣv amṛtopamam /
AHS, Sū., 3, 57.1 annapānaṃ samāsena viparītam ato 'nyadā /
AHS, Sū., 4, 6.1 annapānaṃ ca viḍbhedi viḍrodhottheṣu yakṣmasu /
AHS, Sū., 4, 6.2 mūtrajeṣu tu pāne ca prāgbhaktaṃ śasyate ghṛtam //
AHS, Sū., 4, 23.2 annapānauṣadhaṃ tasya yuñjītāto 'nulomanam //
AHS, Sū., 5, 24.1 alpāmbupānavyāyāmakaṭutiktāśanair laghu /
AHS, Sū., 6, 39.1 ghnanti saṃtarpaṇāḥ pānāt sadya eva balapradāḥ /
AHS, Sū., 7, 2.1 annapānaṃ viṣād rakṣed viśeṣeṇa mahīpateḥ /
AHS, Sū., 7, 26.2 nāvanāñjanapāneṣu yojayed viṣaśāntaye //
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 8, 46.2 annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet //
AHS, Sū., 8, 54.2 pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhvaśayanaṃ tyajet //
AHS, Sū., 13, 4.1 pittasya sarpiṣaḥ pānaṃ svāduśītair virecanam /
AHS, Sū., 14, 33.2 yojayed bṛṃhaṇaṃ tatra sarvaṃ pānānnabheṣajam //
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 20, 36.1 acchapānavicārākhyau kuṭīvātātapasthitī /
AHS, Sū., 27, 43.1 tatrābhyaṅgarasakṣīraraktapānāni bheṣajam /
AHS, Sū., 27, 52.1 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitam annapānam /
AHS, Sū., 28, 39.1 appānaskandhaghātābhyāṃ grāsaśalyaṃ praveśayet /
AHS, Sū., 28, 46.2 tīkṣṇopanāhapānānnaghanaśastrapadāṅkanaiḥ //
AHS, Sū., 30, 2.2 atikṛcchreṣu rogeṣu yacca pāne 'pi yujyate //
AHS, Śār., 2, 8.2 kvathitāḥ salile pānaṃ tṛṇadhānyāni bhojanam //
AHS, Śār., 3, 72.1 tasmāt taṃ vidhivad yuktair annapānendhanair hitaiḥ /
AHS, Śār., 3, 93.1 gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ /
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Śār., 5, 60.2 bhiṣagbheṣajapānānnagurumitradviṣaśca ye //
AHS, Śār., 6, 34.1 manojñasyānnapānasya pūrṇasya śakaṭasya ca /
AHS, Nidānasthāna, 4, 20.1 rūkṣatīkṣṇakharāsātmyairannapānaiḥ prapīḍitaḥ /
AHS, Nidānasthāna, 4, 21.1 śamaṃ sātmyānnapānena yā prayāti ca sānnajā /
AHS, Nidānasthāna, 5, 4.2 annapānavidhityāgaś catvāras tasya hetavaḥ //
AHS, Nidānasthāna, 5, 8.1 sthālyamatrānnapānādau śucāvapyaśucīkṣaṇam /
AHS, Nidānasthāna, 5, 8.2 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ //
AHS, Nidānasthāna, 5, 51.1 śītāmbupānād vṛddhiśca pittān mūrchāsyatiktatā /
AHS, Nidānasthāna, 5, 56.1 yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā /
AHS, Nidānasthāna, 8, 1.4 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ //
AHS, Nidānasthāna, 10, 2.1 annapānakriyājātaṃ yat prāyas tat pravartakam /
AHS, Nidānasthāna, 12, 36.2 pravṛttasnehapānādeḥ sahasāmāmbupāyinaḥ //
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 15, 31.2 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā //
AHS, Cikitsitasthāna, 1, 81.2 kaṣāyapānapathyānnair daśāha iti laṅghite //
AHS, Cikitsitasthāna, 1, 143.1 āragvadhādivargaṃ ca pānābhyañjanalepane /
AHS, Cikitsitasthāna, 1, 150.1 raktāvasecanaiḥ śīghraṃ sarpiḥpānaiśca taṃ jayet /
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 3, 8.2 prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ //
AHS, Cikitsitasthāna, 3, 40.1 pānabhojanaleheṣu prayuktaṃ pittakāsajit /
AHS, Cikitsitasthāna, 3, 92.2 hṛtpārśvārtiṣu pānaṃ syājjīvanīyasya sarpiṣaḥ //
AHS, Cikitsitasthāna, 3, 143.2 kṛtvā cūrṇam ato mātrām annapāneṣu dāpayet //
AHS, Cikitsitasthāna, 3, 146.2 ṣāḍavo 'yaṃ pradeyaḥ syād annapāneṣu pūrvavat //
AHS, Cikitsitasthāna, 5, 5.1 hṛdyāni cānnapānāni vātaghnāni laghūni ca /
AHS, Cikitsitasthāna, 5, 53.1 pānaṃ samadhvariṣṭāśca tīkṣṇāḥ samadhumādhavāḥ /
AHS, Cikitsitasthāna, 5, 69.1 nāvanaṃ dhūmapānāni snehāścauttarabhaktikāḥ /
AHS, Cikitsitasthāna, 6, 6.1 gandhāḥ sugandhayo gandhaphalapuṣpānnapānajāḥ /
AHS, Cikitsitasthāna, 6, 28.1 tailaṃ tan nāvane pāne vastau ca viniyojayet /
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Cikitsitasthāna, 6, 84.2 sātmyānnapānabhaiṣajyais tṛṣṇāṃ tasya jayet purā /
AHS, Cikitsitasthāna, 7, 10.2 jīryatyetāvatā pānaṃ kālena vipathāśritam //
AHS, Cikitsitasthāna, 7, 27.1 dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam /
AHS, Cikitsitasthāna, 7, 32.1 tvacaṃ prāptaśca pānoṣmā pittaraktābhimūrchitaḥ /
AHS, Cikitsitasthāna, 7, 52.2 abhyaṅgodvartanasnānānyannapānaṃ ca vātajit //
AHS, Cikitsitasthāna, 7, 67.2 pānapravṛttau satyāṃ tu tāṃ surāṃ vidhinā pibet //
AHS, Cikitsitasthāna, 7, 69.1 asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate /
AHS, Cikitsitasthāna, 7, 92.1 tasmād vyavasthayā pānaṃ pānasya satataṃ hitam /
AHS, Cikitsitasthāna, 7, 92.1 tasmād vyavasthayā pānaṃ pānasya satataṃ hitam /
AHS, Cikitsitasthāna, 7, 95.2 snigdhoṣṇair bhāvitaścānnaiḥ pānaṃ vātottaraḥ pibet //
AHS, Cikitsitasthāna, 8, 100.2 snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu //
AHS, Cikitsitasthāna, 8, 163.2 tad annapānauṣadham arśasena sevyaṃ vivarjyaṃ viparītam asmāt //
AHS, Cikitsitasthāna, 9, 45.1 pānānuvāsanābhyaṅgaprayuktaṃ tailam ekataḥ /
AHS, Cikitsitasthāna, 9, 54.2 tailaṃ paced gudabhraṃśaṃ pānābhyaṅgena taj jayet //
AHS, Cikitsitasthāna, 9, 84.2 sakṣaudraśarkaraṃ pāne bhojane gudasecane //
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 10, 3.2 pāne 'tīsāravihitaṃ vāri takraṃ surādi ca //
AHS, Cikitsitasthāna, 10, 84.1 annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ /
AHS, Cikitsitasthāna, 11, 4.1 dravyāṇyetāni pānānne tathā piṇḍopanāhane /
AHS, Cikitsitasthāna, 12, 9.1 yathāsvam ebhiḥ pānānnaṃ yavagodhūmabhāvanāḥ //
AHS, Cikitsitasthāna, 12, 39.2 kṣīrivṛkṣāmbu pānāya bastamūtraṃ ca śasyate //
AHS, Cikitsitasthāna, 12, 41.2 pariṣeko 'sanādyena pānānne vatsakādinā //
AHS, Cikitsitasthāna, 13, 10.1 pānabhojanalepeṣu madhuśigruḥ prayojitaḥ /
AHS, Cikitsitasthāna, 14, 2.1 pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret /
AHS, Cikitsitasthāna, 14, 4.1 snehapānaṃ hitaṃ gulme viśeṣeṇordhvanābhije /
AHS, Cikitsitasthāna, 14, 5.2 bṛṃhaṇānyannapānāni snigdhoṣṇāni pradāpayet //
AHS, Cikitsitasthāna, 14, 6.1 punaḥ punaḥ snehapānaṃ nirūhāḥ sānuvāsanāḥ /
AHS, Cikitsitasthāna, 14, 60.2 samaṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam //
AHS, Cikitsitasthāna, 14, 75.2 bhojyaṃ pāne 'mbu balayā bṛhatyādyaiśca sādhitam //
AHS, Cikitsitasthāna, 14, 111.2 vyoṣaṃ takraṃ ghṛtaṃ tailaṃ bhaktaṃ pānaṃ tu vāruṇī //
AHS, Cikitsitasthāna, 14, 114.1 vamanair laṅghanaiḥ svedaiḥ sarpiḥpānair virecanaiḥ /
AHS, Cikitsitasthāna, 14, 121.1 pānaṃ raktabhave gulme naṣṭe puṣpe ca yoṣitaḥ /
AHS, Cikitsitasthāna, 14, 128.2 rasaudanas tathāhāraḥ pānaṃ ca taruṇī surā //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 15, 74.1 jayed ariṣṭagomūtracūrṇāyaskṛtipānataḥ /
AHS, Cikitsitasthāna, 15, 74.2 sakṣāratailapānaiśca durbalasya kaphodaram //
AHS, Cikitsitasthāna, 15, 77.1 dantīdravantīphalajaṃ tailaṃ pāne ca śasyate /
AHS, Cikitsitasthāna, 15, 79.1 pānabhojanasaṃyuktaṃ dadyād vā sthāvaraṃ viṣam /
AHS, Cikitsitasthāna, 15, 96.1 tailaṃ pakvaṃ jayet pānāt plīhānaṃ kaphavātajam /
AHS, Cikitsitasthāna, 15, 98.1 raktāvasekaḥ saṃśuddhiḥ kṣīrapānaṃ ca śasyate /
AHS, Cikitsitasthāna, 15, 125.2 guḍaṃ tailakṛtaṃ śākaṃ vāri pānāvagāhayoḥ //
AHS, Cikitsitasthāna, 15, 126.2 nātyacchasāndramadhuraṃ takraṃ pāne praśasyate //
AHS, Cikitsitasthāna, 16, 32.1 kanīyaḥpañcamūlāmbu śasyate pānabhojane /
AHS, Cikitsitasthāna, 17, 19.2 anamlaṃ mathitaṃ pāne madyānyauṣadhavanti ca //
AHS, Cikitsitasthāna, 18, 22.2 pānalepanasekeṣu mahātiktaṃ paraṃ hitam //
AHS, Cikitsitasthāna, 19, 1.3 kuṣṭhinaṃ snehapānena pūrvaṃ sarvam upācaret /
AHS, Cikitsitasthāna, 19, 27.1 annapānaṃ hitaṃ kuṣṭhe na tvamlalavaṇoṣaṇam /
AHS, Cikitsitasthāna, 19, 36.2 hanti vṛkṣakaniryūhaḥ pānāt sarvāṃs tvagāmayān //
AHS, Cikitsitasthāna, 20, 32.1 dinam āruṣkaraṃ tailaṃ pāne vastau ca yojayet /
AHS, Cikitsitasthāna, 21, 1.4 vāyuṃ sarpirvasāmajjatailapānair naraṃ tataḥ //
AHS, Cikitsitasthāna, 21, 26.2 srotoviśuddhaye yuñjyād acchapānaṃ tato ghṛtam //
AHS, Cikitsitasthāna, 21, 29.2 sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ //
AHS, Cikitsitasthāna, 21, 64.2 kṣīrād aṣṭāṃśaṃ pācayet tena pānād vātā naśyeyuḥ śleṣmayuktā viśeṣāt //
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Cikitsitasthāna, 22, 38.2 virekāsthāpanasnehapānair gambhīram ācaret //
AHS, Kalpasiddhisthāna, 5, 4.2 uṣṇasya tasmād ekasya tatra pānaṃ praśasyate //
AHS, Kalpasiddhisthāna, 5, 28.1 māṣayūṣeṇa kulmāṣān pānaṃ dadhyathavā surām /
AHS, Kalpasiddhisthāna, 6, 21.2 mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ //
AHS, Utt., 2, 64.2 tālupātaḥ stanadveṣaḥ kṛcchrāt pānaṃ śakṛddravam //
AHS, Utt., 3, 55.2 tannāśayed grahān sarvān pānenābhyañjanena ca //
AHS, Utt., 5, 6.1 purāṇam athavā tailaṃ navaṃ tat pānanasyayoḥ /
AHS, Utt., 5, 12.1 siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam /
AHS, Utt., 5, 14.1 pānanasyāñjanālepasnānodgharṣaṇayojitaḥ /
AHS, Utt., 5, 19.4 ghṛtam anavam aśeṣamūtrāṃśasiddhaṃ mataṃ bhūtarāvāhvayaṃ pānatas tad grahaghnaṃ param //
AHS, Utt., 5, 30.2 tatpānanāvanābhyaṅgair devagrahavimokṣaṇam //
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 5, 40.1 gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam /
AHS, Utt., 5, 44.1 rakṣograhān vārayate pānābhyañjananāvanaiḥ /
AHS, Utt., 5, 47.1 gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam /
AHS, Utt., 5, 48.2 sarpiḥpānādi mṛdvasmin bhaiṣajyam avacārayet //
AHS, Utt., 6, 2.1 śārīramānasair duṣṭairahitād annapānataḥ /
AHS, Utt., 6, 18.1 athānilaja unmāde snehapānaṃ prayojayet /
AHS, Utt., 6, 21.2 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ //
AHS, Utt., 6, 45.2 śītāni cānnapānāni madhurāṇi laghūni ca //
AHS, Utt., 7, 8.2 pānaṃ tailasya madyasya tayoreva ca mehanam //
AHS, Utt., 11, 37.2 nimnam unnamayet snehapānanasyarasāñjanaiḥ //
AHS, Utt., 11, 52.1 vedanopaśamaṃ snehapānāsṛksrāvaṇādibhiḥ /
AHS, Utt., 11, 58.1 nityaṃ ca śukreṣu śṛtaṃ yathāsvaṃ pāne ca marśe ca ghṛtaṃ vidadhyāt /
AHS, Utt., 13, 90.2 bhṛṣṭaṃ ghṛtaṃ kumbhayoneḥ pattraiḥ pāne ca pūjitam //
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 14, 18.2 kṣavathuṃ kāsam udgāraṃ ṣṭhīvanaṃ pānam ambhasaḥ //
AHS, Utt., 16, 28.1 śuṣkākṣipāke haviṣaḥ pānam akṣṇośca tarpaṇam /
AHS, Utt., 16, 59.2 nāvanaṃ dhūmapānaṃ ca pillarogāturo bhajet //
AHS, Utt., 16, 63.2 saindhavaṃ triphalāṃ drākṣāṃ vāri pāne ca nābhasam //
AHS, Utt., 18, 6.2 varjayecchirasā snānaṃ śītāmbhaḥpānam ahnyapi //
AHS, Utt., 19, 2.1 atyambupānaramaṇacchardibāṣpagrahādibhiḥ /
AHS, Utt., 20, 19.2 nāsāśoṣe balātailaṃ pānādau bhojanaṃ rasaiḥ //
AHS, Utt., 22, 53.2 kaṇāśuṇṭhīśṛtaṃ pānam amlair gaṇḍūṣadhāraṇam //
AHS, Utt., 22, 55.1 kvāthaḥ pānaṃ ca dārvītvaṅnimbatārkṣyakaliṅgajaḥ /
AHS, Utt., 22, 86.1 tailaprasthaṃ vipacet karṣāṃśaiḥ pānanasyagaṇḍūṣaistat /
AHS, Utt., 23, 2.1 atyambumadyapānena kṛmibhir vegadhāraṇaiḥ /
AHS, Utt., 24, 12.2 jīvanīyaśṛte kṣīrasarpiṣī pānanasyayoḥ //
AHS, Utt., 24, 49.1 tad abhyāsīkṛtaṃ pānavastyabhyañjananāvanaiḥ /
AHS, Utt., 25, 21.2 madyapānād divāsvapnād vyavāyād rātrijāgarāt //
AHS, Utt., 26, 12.1 snehapānaparīṣekasvedalepopanāhanam /
AHS, Utt., 30, 20.2 sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ //
AHS, Utt., 30, 24.2 pānādyaiḥ śīlitaṃ kuṣṭhaduṣṭanāḍīvraṇāpacīḥ //
AHS, Utt., 34, 44.1 vātapittāmayān hatvā pānād garbhaṃ dadhāti tat /
AHS, Utt., 35, 18.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
AHS, Utt., 35, 32.1 pānanasyāñjanālepamaṇibandhādiyojitaḥ /
AHS, Utt., 35, 55.2 garārto vāntavān bhuktvā tat pathyaṃ pānabhojanam //
AHS, Utt., 36, 58.1 pānaṃ darvīkarair daṣṭe nasyaṃ madhu sapākalam /
AHS, Utt., 36, 59.2 pānaṃ ca kṣaudramañjiṣṭhāgṛhadhūmayutaṃ ghṛtam //
AHS, Utt., 36, 60.2 mātuluṅgī sitā śeluḥ pānanasyāñjanair hitaḥ //
AHS, Utt., 36, 72.2 bhāvitaṃ sarpadaṣṭānāṃ pānanasyāñjane hitam //
AHS, Utt., 36, 73.2 api takṣakadaṣṭānāṃ pānam etat sukhapradam //
AHS, Utt., 36, 85.2 ārtān narān bhūtavidharṣitāṃśca svasthīkarotyañjanapānanasyaiḥ //
AHS, Utt., 36, 89.2 pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam //
AHS, Utt., 37, 33.2 pāne sarpir madhuyutaṃ kṣīraṃ vā bhūriśarkaram //
AHS, Utt., 37, 85.1 pittakaphānilalūtāḥ pānāñjananasyalepasekena /
AHS, Utt., 38, 25.2 taṇḍulīyakamūlena siddhaṃ pāne hitaṃ ghṛtam //
AHS, Utt., 38, 29.2 pānālepanayor yuktaḥ sarvākhuviṣanāśanaḥ //
AHS, Utt., 39, 103.2 prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśanapānaceṣṭaḥ //
AHS, Utt., 39, 171.2 svarucibhojanapānaviceṣṭito bhavati nā palaśaḥ pariśīlayan //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
Bhallaṭaśataka
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 46.2 sevitvā bahubhaṅgabhīṣaṇatanuṃ tvām eva velācalagrāvasrotasi pānatāpakalaho yat kvāpi nirvāpyate //
Bodhicaryāvatāra
BoCA, 3, 8.1 kṣutpipāsāvyathāṃ hanyām annapānapravarṣaṇaiḥ /
BoCA, 3, 8.2 durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam //
BoCA, 8, 49.2 tatrāmedhyamaniṣṭaṃ te lālāpānaṃ kathaṃ priyam //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 19.1 pānābharaṇavāsaḥsrakpriyavāgdānamānitāḥ /
BKŚS, 2, 27.2 pānopakaraṇaṃ sarvaṃ sajjam evety avocatām //
BKŚS, 2, 30.1 madhupānāntarāleṣu savipañcīsvanaṃ muhuḥ /
BKŚS, 3, 12.1 pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam /
BKŚS, 9, 44.1 vāruṇīpānasaṃjātamadabhṛṅgaviluptayā /
BKŚS, 11, 88.2 viṣapānakṛtotsāhā hātum icchaty asūn iti //
BKŚS, 12, 77.2 pānaṃ hastena dāsyāmi prasīdatu bhavān iti //
BKŚS, 12, 79.1 tenāhaṃ pānaśauṇḍena nītā dhanapateḥ sabhām /
BKŚS, 13, 3.2 abhyarcya pānadānena sudustoṣam atoṣayat //
BKŚS, 13, 8.2 kimāsvādam idaṃ pānam iti pratyabravaṃ tataḥ //
BKŚS, 13, 14.2 anicchan pāyitaḥ pānaṃ tathā tām apy apāyayam //
BKŚS, 13, 20.2 pānaṃ sādhu na paśyāmi kiṃ punar mantriṇām iti //
BKŚS, 13, 32.2 ājñāpitās tava bhrātrā pānam āsevitaṃ niśi //
BKŚS, 13, 33.1 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat /
BKŚS, 13, 33.1 tena pānagṛhāt pānaṃ svādyamānaṃ svadeta yat /
BKŚS, 13, 34.2 pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ //
BKŚS, 13, 34.2 pānāgārāya gamitaḥ pānādhyakṣapuraḥsaraḥ //
BKŚS, 13, 35.1 tatra cāsvādayann eva tat tat pānaṃ manāṅ manāk /
BKŚS, 13, 37.1 sevamānas tataḥ pānaṃ sakāntāmitramaṇḍalaḥ /
BKŚS, 13, 40.2 pāne pariṇatiṃ yāti pratibuddhaḥ pipāsitaḥ //
BKŚS, 15, 60.2 ramamāṇaḥ kṣaṇaṃ sthitvā sasuhṛt pānam ācaram //
BKŚS, 15, 62.1 mayoktaṃ yasya yasyāś ca pānaṃ saha na duṣyati /
BKŚS, 15, 62.2 sa tayā sā ca tenaiva pānam āsevatām iti //
BKŚS, 15, 63.2 śobhājitamṛṇālinyāṃ pānabhūmāv upāviśat //
BKŚS, 16, 76.1 abravīc ca payaḥpānaṃ yūyaṃ pibata pānakam /
BKŚS, 16, 76.2 pānakasyāpi pānena goṣṭhī saṃmānyatām iti //
BKŚS, 16, 77.1 mayā tu jātatarṣeṇa pāne pariṇatiṃ gate /
BKŚS, 16, 77.2 tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam //
BKŚS, 16, 77.2 tat pītaṃ pānasādṛśyāt pānabuddhyaiva pānakam //
BKŚS, 18, 34.1 sadoṣaṃ yadi pānaṃ ca svayaṃ mā sma pibas tataḥ /
BKŚS, 18, 115.2 triphalāvirasāsvādaṃ pānam āsevitaṃ mayā //
BKŚS, 19, 122.1 divyasya madhunaḥ pānaṃ divyatantrīrutiśrutiḥ /
BKŚS, 19, 153.2 ninditāmṛtapānena kiṃ punar darśanena te //
BKŚS, 22, 7.1 atha kāvyakathāpānatantrīgītadurodaraiḥ /
BKŚS, 22, 93.2 sajjaṃ vaḥ pānam annaṃ ca kim ādhve bhujyatām iti //
BKŚS, 22, 98.2 asmābhiḥ saha yuṣmābhir na kāryaṃ pānabhojanam //
BKŚS, 22, 99.1 gotrācāro 'yam asmākaṃ tāvat pānaṃ na sevyate /
BKŚS, 22, 128.2 pānāhāravihāreṣu kim icchati bhavān iti //
BKŚS, 22, 266.2 tena sārdhaṃ yathāśraddhaṃ pānam āsevyatām iti //
BKŚS, 28, 81.2 satkārair annapānāntaiḥ saṃmānitavatī ciram //
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 2, 298.1 tenaiva krameṇa vartamāne sāntvanatarjanaprāye pratidinamanuyogavyatikare 'nuguṇānnapānalābhāt katipayair evāhobhir viropitavraṇaḥ prakṛtistho 'hamāsam //
DKCar, 2, 2, 301.1 yathā tvayādiśye tathā dhanamitram etyābravam ārya tavaivamāpannaḥ suhṛdityuvāca ahamadya veśasaṃsargasulabhātpānadoṣād baddhaḥ //
DKCar, 2, 8, 76.0 yāvatā ca nayena vinā na lokayātrā sa loka eva siddhaḥ nātra śāstreṇārthaḥ stanandhayo 'pi hi taistairupāyaiḥ stanapānaṃ jananyā lipsate tadapāsyātiyantraṇāmanubhūyantāṃ yatheṣṭamindriyasukhāni //
DKCar, 2, 8, 92.0 kiṃ bahunā rājyabhāraṃ bhārakṣameṣvantaraṅgeṣu bhaktimatsu samarpya apsaraḥpratirūpābhirantaḥpurikābhī ramamāṇo gītasaṃgītapānagoṣṭhīśca yathartu badhnanyathārhaṃ kuru śarīralābham iti pañcāṅgīspṛṣṭabhūmirañjalicumbitacūḍaściramaśeta //
DKCar, 2, 8, 119.0 pāne 'pi nānāvidharāgabhaṅgapaṭīyasāmāsavānām āsevanāt spṛhaṇīyavayovyavasthāpanam ahaṅkāraprakarṣād aśeṣaduḥkhatiraskaraṇam aṅgajarāgadīpanādaṅganopabhogaśaktisaṃdhukṣaṇam aparādhapramārjanānmanaḥśalyonmārjanam aśrāvyaśaṃsibhir anargalapralāpair viśvāsopabṛṃhaṇam matsarānanubandhād ānandaikatānatā śabdādīnāmindriyārthānāṃ sātatyenānubhavaḥ saṃvibhāgaśīlatayā suhṛdvargasaṃvargaṇam anupamānam aṅgalāvaṇyam anuttarāṇi vilasitāni bhayārtiharaṇācca sāṃgramikatvam iti //
DKCar, 2, 8, 128.0 sāmantapaurajānapadamukhyāśca samānaśīlatayopārūḍhaviśrambheṇa rājñā sajānayaḥ pānagoṣṭhīṣvabhyantarīkṛtāḥ svaṃ svamācāram atyacāriṣuḥ //
Divyāvadāna
Divyāv, 7, 81.0 annapānaṃ choryate //
Divyāv, 8, 415.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni prabhūtāni ca jāmbudvīpakāni ratnāni tadyathā maṇayo muktā vaidūryaśaṅkhaśilāpravālarajatajātarūpamaśmagarbhamusāragalvo lohitikā dakṣiṇāvartāḥ //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 13, 458.1 pānaṃ jarayiṣyatīti //
Divyāv, 13, 474.1 bhikṣavaḥ ime cānye cādīnavā madyapāne //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Divyāv, 18, 107.1 tasyā evaṃ vadantyā gṛhasvāminoktaṃ bhadre yadasmadgṛhe 'nnapānaṃ tatsarvamabhyavaharasva //
Divyāv, 18, 109.1 sā ca tadannapānaṃ sarvamabhyavahṛtya naiva tṛptimupayāti //
Divyāv, 18, 111.1 yatastena tiraḥprātiveśyasuhṛtsvajanādibhyo 'ntikādannapānamanviṣya tasyā anupradattam //
Divyāv, 18, 122.1 sāpi brāhmaṇī naiva kadācidannapānasya tṛptā //
Divyāv, 18, 137.1 sa ca dārako 'nupūrveṇa māsārdhamāsādīnām atyayādbhuñjāno naiva kadācidannapānasya tṛpyati //
Divyāv, 18, 170.1 tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 202.1 vistareṇa yāvaddaśānāṃ bhikṣūṇāmannapānena paryāptaṃ syāt tāvad bhuktvā naiva tṛpyate //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 216.1 sa gṛhapatirbhagavataḥ kathayati bhagavan ahaṃ buddhapramukhaṃ bhikṣusaṃghamuddiśya pañcānāṃ bhikṣuśatānāṃ tṛptitaḥ śakaṭamannapānasya pūrayitvā jetavanaṃ gato buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyāmīti //
Divyāv, 18, 221.1 yatastasya mamānupūrveṇa sarvaṃ tadannapānaṃ śakaṭaṃ dattam //
Divyāv, 18, 224.1 prāmodyamutpādaya adya sa tvadīyenānnapānena tṛpto 'rhattvaṃ sākṣātkariṣyati //
Divyāv, 20, 35.1 ya ime daridrā alpadhanā alpānnapānabhogāḥ te katham yāpayiṣyanti tasyaitadabhavad yannvahaṃ jambudvīpādannādyaṃ saṃhareyaṃ sarvajāmbudvīpān sattvān gaṇayeyam //
Harivaṃśa
HV, 22, 24.1 jarāyā bahavo doṣāḥ pānabhojanakāritāḥ /
Kirātārjunīya
Kir, 9, 42.1 śīdhupānavidhurāsu nigṛhṇan mānam āśu śithilīkṛtalajjaḥ /
Kir, 9, 62.1 kṣīṇayāvakaraso 'py atipānaiḥ kāntadantapadasambhṛtaśobhaḥ /
Kir, 9, 73.1 śīdhupānavidhureṣu vadhūnāṃ vighnatām upagateṣu vapuḥṣu /
Kumārasaṃbhava
KumSaṃ, 8, 77.2 ity udāram abhidhāya śaṅkaras tām apāyayata pānam ambikām //
Kāmasūtra
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 1.9 punaḥ pānenopacchandanam /
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
KāSū, 7, 1, 4.2 meṣabastamuṣkasiddhasya payasaḥ saśarkarasya pānaṃ vṛṣatvayogaḥ /
KāSū, 7, 1, 4.3 tathā vidāryāḥ kṣīrikāyāḥ svayaṃguptāyāś ca kṣīreṇa pānam /
KāSū, 7, 2, 48.0 śvetāyāḥ śvetavatsāyā goḥ kṣīrasya pānaṃ yaśasyam āyuṣyam //
Kātyāyanasmṛti
KātySmṛ, 1, 93.1 brahmahatyāsurāpānasteyagurvaṅganāgame /
KātySmṛ, 1, 419.2 viṃśaddaśavināśe vai kośapānaṃ vidhīyate //
Kāvyādarśa
KāvĀ, 1, 16.2 udyānasalilakrīḍāmadhupānaratotsavaiḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 176.1 madhupānakalāt kaṇṭhān nirgato 'py alināṃ dhvaniḥ /
Kūrmapurāṇa
KūPur, 1, 43, 19.2 tatpānāt susthamanasāṃ narāṇāṃ tatra jāyate //
KūPur, 2, 13, 30.1 pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
KūPur, 2, 20, 38.1 āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
KūPur, 2, 32, 21.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
Laṅkāvatārasūtra
LAS, 2, 33.1 annapānaṃ ca vaicitryaṃ maithunaṃ jāyate katham /
LAS, 2, 81.2 annapānasya vaicitryaṃ naranārivanāḥ katham //
LAS, 2, 91.2 annapānaṃ nabho meghā mārāḥ prajñaptimātrakam //
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Liṅgapurāṇa
LiPur, 1, 15, 17.2 brahmahatyā surāpānaṃ suvarṇasteyameva ca //
LiPur, 1, 56, 9.2 pānārthamamṛtaṃ somaṃ paurṇamāsyāmupāsate //
LiPur, 1, 70, 235.1 dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate /
LiPur, 1, 72, 66.2 prakampayantī ca tadā surendrān mahāsurāsṛṅmadhupānamattā //
LiPur, 1, 89, 9.1 apūtodakapāne tu japecca śatapañcakam /
LiPur, 2, 6, 66.2 atyāśanaratā martyā atipānaratā narāḥ //
LiPur, 2, 6, 68.2 madyapānaratāḥ pāpā māṃsabhakṣaṇatatparāḥ //
LiPur, 2, 17, 1.3 śṛṇvato nāsti me tṛptis tvadvākyāmṛtapānataḥ //
Matsyapurāṇa
MPur, 19, 8.2 pānaṃ bhavati yakṣatve rākṣasatve tathāmiṣam //
MPur, 19, 9.2 manuṣyatve 'nnapānāni nānābhogarasaṃ bhavet //
MPur, 25, 60.2 surāpānād vañcanāt prāpayitvā saṃjñānāśaṃ cetasaścāpi ghoram /
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 31, 3.2 vāsobhirannapānaiśca saṃvibhajya susaṃvṛtām //
MPur, 34, 5.1 atithīnannapānaiśca viśaśca pratipālanaiḥ /
MPur, 48, 51.3 śaktyānnapānadānāttu gopatiṃ saṃprasādayat //
MPur, 63, 12.3 bhojayitvānnapānena madhureṇa vimatsaraḥ //
MPur, 76, 12.1 surāpānādikaṃ kiṃcidyadatrāmutra vā kṛtam /
MPur, 120, 30.2 saviśeṣarasaṃ pānaṃ papau manmathavardhanam //
MPur, 139, 37.1 pānena khinnā dayitātivelaṃ kapolamājighrasi kiṃ mamedam /
Nāradasmṛti
NāSmṛ, 2, 14, 4.1 vāsaḥpaśvannapānānām gṛhopakaraṇasya ca /
NāSmṛ, 2, 19, 10.1 annapānasamādānaiḥ samājotsavadarśanaiḥ /
NāSmṛ, 2, 19, 50.2 gurutalpe surāpāne steye brāhmaṇahiṃsane //
NāSmṛ, 2, 19, 51.1 gurutalpe bhagaḥ kāryaḥ surāpāne dhvajaḥ smṛtaḥ /
NāSmṛ, 2, 20, 42.2 saśūkasyāvyasaninaḥ kośapānaṃ vidhīyate //
NāSmṛ, 2, 20, 45.2 nāstikavrātyadāseṣu kośapānaṃ vivarjayet //
Nāṭyaśāstra
NāṭŚ, 1, 121.2 bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpyatām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 158.0 parityaktānām annapānādīnāmupayogo dṛṣṭo yasmāt //
PABh zu PāśupSūtra, 1, 9, 255.3 annapānakṛtāścaiva saṃkarā dehamāśritāḥ /
PABh zu PāśupSūtra, 1, 9, 296.2 tathānnapānaṃ vidhipūrvamāgataṃ dvijātipātrāntaritaṃ na duṣyati //
PABh zu PāśupSūtra, 4, 7.1, 19.0 tatra sanimittaṃ parityaktamannaṃ pānaṃ vā tan nisṛṣṭam //
PABh zu PāśupSūtra, 5, 31, 4.0 tad yathālabdhamannapānaṃ śmaśānādanirgacchatā divase divase jīvanāya sthityarthaṃ tadupajīvan yathālabdhopajīvako bhavatītyarthaḥ //
PABh zu PāśupSūtra, 5, 34, 60.3 striyo 'nnapānam aiśvaryaṃ teṣu jāgratha brāhmaṇāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 4.0 anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti //
Suśrutasaṃhitā
Su, Sū., 1, 25.2 śārīrās tv annapānamūlā vātapittakaphaśoṇitasaṃnipātavaiṣamyanimittāḥ /
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 6, 30.1 bhrāntacakrāhvayugalāḥ payaḥpānākulā mṛgāḥ /
Su, Sū., 13, 11.4 tatra mahāgadaḥ pānālepananasyakarmādiṣūpayojyaḥ /
Su, Sū., 14, 11.1 tatraiṣāṃ dhātūnām annapānarasaḥ prīṇayitā //
Su, Sū., 14, 12.2 annāt pānāc ca matimān ācārāccāpyatandritaḥ //
Su, Sū., 15, 29.2 svayonivardhanaṃ yattadannapānaṃ prakāṅkṣati //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 29, 69.1 mehātisāriṇāṃ toyapānaṃ snehasya kuṣṭhinām /
Su, Sū., 31, 28.2 na śāmyato 'nnapānaiś ca tasya mṛtyurupasthitaḥ //
Su, Sū., 45, 42.2 madyapānātsamudbhūte roge pittotthite tathā //
Su, Sū., 45, 53.1 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ /
Su, Sū., 45, 113.1 tadbastiṣu ca pāneṣu nasye karṇākṣipūraṇe /
Su, Sū., 45, 113.2 annapānavidhau cāpi prayojyaṃ vātaśāntaye //
Su, Sū., 45, 206.1 cireṇa ślaiṣmike puṃsi pānato jāyate madaḥ /
Su, Sū., 45, 214.2 sparśātpānāttu pavanakaphatṛṣṇāharaṃ laghu //
Su, Sū., 46, 338.1 śarkarekṣuvikāreṣu pāne madhvāsavau tathā /
Su, Sū., 46, 500.1 atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca /
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Nid., 7, 11.2 striyo 'nnapānaṃ nakharomamūtraviḍārtavair yuktamasādhuvṛttāḥ //
Su, Śār., 2, 22.2 pāne mūtramudaśvic ca dadhi śuktaṃ ca bhojane //
Su, Śār., 4, 18.1 ṣaṣṭhī pittadharā nāma yā caturvidhamannapānam āmāśayāt pracyutaṃ pakvāśayopasthitaṃ dhārayati //
Su, Śār., 9, 7.2 tāstu pittāśayam abhiprapannāstatrastham evānnapānarasaṃ vipakvam auṣṇyād vivecayantyo 'bhivahantyaḥ śarīraṃ tarpayanti arpayanti cordhvagānāṃ tiryaggāṇāṃ ca rasasthānaṃ cābhipūrayanti mūtrapurīṣasvedāṃś ca vivecayanti āmapakvāśayāntare ca tridhā jāyante tāstriṃśat tāsāṃ tu vātapittakaphaśoṇitarasān dve dve vahatastā daśa dve 'nnavāhinyāvantrāśrite toyavahe dve mūtrabastimabhiprapanne mūtravahe dve śukravahe dve śukraprādurbhāvāya dve visargāya te eva raktamabhivahato nārīṇāmārtavasaṃjñaṃ dve varconirasanyau sthūlāntrapratibaddhe aṣṭāvanyāstiryaggāṇāṃ dhamanīnāṃ svedamarpayanti tāstvetāstriṃśat savibhāgā vyākhyātāḥ /
Su, Śār., 10, 29.1 aparisrute 'pyatistabdhastanyapūrṇastanapānād utsuhitasrotasaḥ śiśoḥ kāsaśvāsavamīprādurbhāvaḥ /
Su, Śār., 10, 43.1 pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā /
Su, Śār., 10, 44.3 rasāñjanaṃ viśeṣeṇa pānālepanayor hitam //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Śār., 10, 67.1 atha garbhiṇīṃ vyādhyutpattāvatyaye chardayenmadhurāmlenānnopahitenānulomayecca saṃśamanīyaṃ ca mṛdu vidadhyād annapānayoḥ aśnīyācca madhuraprāyaṃ garbhāviruddhaṃ ca garbhāviruddhāśca yathāyogaṃ vidadhīta mṛduprāyāḥ //
Su, Cik., 1, 31.1 yathāsvamauṣadhaiḥ siddhaṃ snehapānaṃ vidhīyate /
Su, Cik., 1, 129.2 śophasrāvarujāyuktān dhūmapānair upācaret //
Su, Cik., 2, 24.2 snehapānaṃ hitaṃ tatra tatseko vihitastathā //
Su, Cik., 2, 47.1 baddhvā vraṇaṃ sujīrṇe 'nne sarpiṣaḥ pānamiṣyate /
Su, Cik., 2, 47.2 snehapānādṛte cāpi payaḥpānaṃ vidhīyate //
Su, Cik., 2, 47.2 snehapānādṛte cāpi payaḥpānaṃ vidhīyate //
Su, Cik., 2, 79.1 ropaṇe saparīṣeke pāne ca vraṇināṃ sadā /
Su, Cik., 3, 5.2 bṛṃhaṇaṃ cānnapānaṃ syāddeyaṃ bhagnāya jānatā //
Su, Cik., 3, 42.2 utpalasya ca nālena kṣīrapānaṃ vidhīyate //
Su, Cik., 3, 54.2 ghṛtapānaṃ hitaṃ nasyaṃ praśākhāsvanuvāsanam //
Su, Cik., 3, 64.2 pathyaṃ pāne tathābhyaṅge nasye bastiṣu bhojane //
Su, Cik., 3, 68.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Cik., 4, 32.2 ityetat kalyāṇakalavaṇaṃ vātarogagulmaplīhāgniṣaṅgājīrṇārśo'rocakārtānāṃ kāsādibhiḥ kṛmibhir upadrutānāṃ copadiśanti pānabhojaneṣvapīti //
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 6.2 tatra tvaksamprāpte śodhanālepanāni śoṇitaprāpte saṃśodhanālepanakaṣāyapānaśoṇitāvasecanāni māṃsaprāpte śodhanālepanakaṣāyapānaśoṇitāvasecanāriṣṭamanthaprāśāḥ caturthakarmaguṇaprāptaṃ yāpyamātmavataḥ saṃvidhānavataśca tatra saṃśodhanācchoṇitāvasecanāccordhvaṃ bhallātaśilājatudhātumākṣīkaguggulvagurutuvarakakhadirāsanāyaskṛtividhānam āseveta pañcamaṃ naivopakramet //
Su, Cik., 9, 7.1 tatra prathamam eva kuṣṭhinaṃ snehapānavidhānenopapādayet /
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 9, 70.2 sarvathaiva prayuñjīta snānapānāśanādiṣu //
Su, Cik., 11, 4.1 tatra kṛśamannapānapratisaṃskṛtābhiḥ kriyābhiścikitseta sthūlamapatarpaṇayuktābhiḥ //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 12, 9.1 apakvānāṃ tu piḍakānāṃ śophavat pratīkāraḥ pakvānāṃ vraṇavaditi tailaṃ tu vraṇaropaṇamevādau kurvīta āragvadhādikaṣāyamutsādanārthe sālasārādikaṣāyaṃ pariṣecane pippalyādikaṣāyaṃ pānabhojaneṣu pāṭhācitrakaśārṅgeṣṭākṣudrābṛhatīsārivāsomavalkasaptaparṇāragvadhakuṭajamūlacūrṇāni madhumiśrāṇi prāśnīyāt //
Su, Cik., 14, 19.2 āsthāpane caiva virecane ca pāne tathāhāravidhikriyāsu /
Su, Cik., 15, 28.2 yonisaṃtarpaṇe 'bhyaṅge pāne bastiṣu bhojane //
Su, Cik., 16, 23.2 kaṣāyapānair vamanair ālepair upanāhanaiḥ //
Su, Cik., 16, 31.1 pānālepanabhojyeṣu madhuśigrudrumo 'pi vā /
Su, Cik., 17, 13.1 visphoṭaduṣṭavraṇaśīrṣarogān pākaṃ tathāsyasya nihanti pānāt /
Su, Cik., 20, 39.1 tenaiva siddhaṃ sakṣaudraṃ sarpiḥ pānaṃ pradāpayet /
Su, Cik., 20, 63.2 gudabhraṃśamidaṃ kṛcchraṃ pānābhyaṅgāt prasādhayet //
Su, Cik., 21, 17.1 hitaṃ ca sarpiṣaḥ pānaṃ pathyaṃ cāpi virecanam /
Su, Cik., 22, 60.1 chardanaṃ dhūmapānaṃ ca gaṇḍūṣo nasyakarma ca /
Su, Cik., 24, 12.1 śirorujārtastṛṣitaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 26, 7.1 bhojanāni vicitrāṇi pānāni vividhāni ca /
Su, Cik., 31, 3.2 sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ //
Su, Cik., 31, 11.4 tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti //
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 31, 15.2 hīnamedhāsmṛtīnāṃ ca sarpiḥ pānaṃ praśasyate //
Su, Cik., 31, 21.2 accham eva pibet snehamacchapānaṃ hi pūjitam //
Su, Cik., 31, 46.1 vivarjayet snehapānamajīrṇī taruṇajvarī /
Su, Cik., 31, 47.1 chardyarditaḥ pipāsārtaḥ śrāntaḥ pānaklamānvitaḥ /
Su, Cik., 31, 48.2 akāle ca prasūtā strī snehapānaṃ vivarjayet //
Su, Cik., 31, 49.1 snehapānādbhavantyeṣāṃ nṝṇāṃ nānāvidhā gadāḥ /
Su, Cik., 34, 13.1 virecanātiyoge ca sacandrakaṃ salilamadhaḥ sravati tato māṃsadhāvanaprakāśam uttarakālaṃ jīvaśoṇitaṃ ca tato gudaniḥsaraṇaṃ vepathurvamanātiyogopadravāścāsya bhavanti tam api niḥsrutaśoṇitavidhānenopacaret niḥsarpitagudasya gudamabhyajya parisvedyāntaḥ pīḍayet kṣudrarogacikitsitaṃ vā vīkṣeta vepathau vātavyādhividhānaṃ kurvīta jihvāniḥsaraṇādiṣūktaḥ pratīkāro 'tipravṛtte vā jīvaśoṇite kāśmarīphalabadarīdūrvośīraiḥ śṛtena payasā ghṛtamaṇḍāñjanayuktena suśītenāsthāpayet nyagrodhādikaṣāyekṣurasaghṛtaśoṇitasaṃsṛṣṭaiścainaṃ bastibhir upācaret śoṇitaṣṭhīvane raktapittaraktātīsārakriyāścāsya vidadhyāt nyagrodhādiṃ cāsya vidadhyāt pānabhojaneṣu //
Su, Cik., 37, 7.2 pānānvāsananasyeṣu yāni hanyurgadān bahūn //
Su, Cik., 37, 26.2 nasye pāne ca saṃyuktam ūrdhvajatrugadāpaham //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn //
Su, Cik., 37, 35.1 pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam /
Su, Cik., 37, 51.2 snehyo dinānte pānoktān doṣān parijihīrṣatā //
Su, Cik., 38, 98.1 yānastrībhojyapāneṣu niyamaścātra nocyate /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Cik., 40, 19.1 vraṇadhūmaṃ śarāvasaṃpuṭopanītena netreṇa vraṇamānayet dhūmapānādvedanopaśamo vraṇavaiśadyamāsrāvopaśamaśca bhavati //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Ka., 1, 25.1 anne pāne dantakāṣṭhe tathābhyaṅge 'valekhane /
Su, Ka., 1, 54.2 kapittharasamūtrābhyāṃ pānametacca yujyate //
Su, Ka., 1, 61.1 tatra kṣaudraghṛtaṃ pānaṃ pralepaścandanaṃ ghṛtam /
Su, Ka., 1, 65.1 pāne nasye ca saśvetaṃ hitaṃ samadayantikam /
Su, Ka., 1, 77.1 pānālepananasyeṣu vidadhītāñjaneṣu ca /
Su, Ka., 2, 41.2 tṛtīye 'gadapānaṃ tu hitaṃ nasyaṃ tathāñjanam //
Su, Ka., 5, 33.3 pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ //
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 5, 79.2 viṣāṇi lūtondurapannagānāṃ kaiṭaṃ ca lepāñjananasyapānaiḥ //
Su, Ka., 6, 29.1 annapānavidhāvuktam upadhārya śubhāśubham /
Su, Ka., 8, 69.2 pāne kṣaudrayutaṃ sarpiḥ kṣīraṃ vā bahuśarkaram //
Su, Ka., 8, 72.1 pānamasmai pradātavyaṃ kṣīraṃ vā saguḍaṃ himam /
Su, Ka., 8, 102.2 pānakarmaṇi śasyante nasyālepāñjaneṣu ca //
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Utt., 9, 8.2 tathā copari bhaktasya sarpiḥ pānaṃ praśasyate //
Su, Utt., 9, 21.2 pūjitaṃ sarpiṣaścātra pānamakṣṇośca tarpaṇam //
Su, Utt., 11, 5.1 tadannapānaṃ ca samācareddhi yacchleṣmaṇo naiva karoti vṛddhim /
Su, Utt., 18, 11.2 yathāsvaṃ dhūmapānena kaphamasya viśodhayet //
Su, Utt., 18, 20.1 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye /
Su, Utt., 21, 3.1 sāmānyaṃ karṇarodheṣu ghṛtapānaṃ rasāyanam /
Su, Utt., 21, 53.2 chardanaṃ dhūmapānaṃ ca kavalasya ca dhāraṇam //
Su, Utt., 23, 3.2 yuktaṃ bhaktaṃ tīkṣṇamalpaṃ laghu syāduṣṇaṃ toyaṃ dhūmapānaṃ ca kāle //
Su, Utt., 23, 9.1 nāsānāhe snehapānaṃ pradhānaṃ snigdhā dhūmā mūrdhabastiśca nityam /
Su, Utt., 23, 11.2 sarpiḥ pānaṃ bhojanaṃ jāṅgalaiśca snehaḥ svedaḥ snaihikaścāpi dhūmaḥ //
Su, Utt., 24, 18.1 navaṃ pratiśyāyamapāsya sarvamupācaret sarpiṣa eva pānaiḥ /
Su, Utt., 24, 20.2 virecanāsthāpanadhūmapānairavekṣya doṣān kavalagrahaiśca //
Su, Utt., 24, 33.2 vartayaścopayojyāḥ syurdhūmapāne yathāvidhi //
Su, Utt., 26, 10.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Utt., 26, 21.1 ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet /
Su, Utt., 26, 24.2 sarpiḥ pānaṃ viśeṣeṇa purāṇaṃ vā diśanti hi //
Su, Utt., 26, 25.2 pāne nasye ca sarpiḥ syādvātaghnamadhuraiḥ śṛtam //
Su, Utt., 26, 30.1 bhojanāni kṛmighnāni pānāni vividhāni ca /
Su, Utt., 26, 38.2 kṣīrasarpiḥ praśaṃsanti nasye pāne ca śaṅkhake //
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 39, 242.2 pañcagavyamidaṃ pānādviṣamajvaranāśanam //
Su, Utt., 39, 273.2 pānamāragvadhādeśca kvathitasya viśeṣataḥ //
Su, Utt., 40, 144.2 vātaghnavarge lavaṇeṣu caiva tailaṃ ca siddhaṃ hitamannapāne //
Su, Utt., 40, 156.1 bilvānvitā pathyatamā yavāgūrdhāroṣṇadugdhasya tathā ca pānam /
Su, Utt., 42, 54.1 kaṭutrikasamāyuktā hitāḥ pāne tu gulminām /
Su, Utt., 42, 78.2 pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt //
Su, Utt., 42, 106.1 guḍaḥ śāliryavāḥ kṣīraṃ sarpiḥ pānaṃ virecanam /
Su, Utt., 46, 14.2 śītāni pānāni ca gandhavanti sarvāsu mūrcchāsvanivāritāni //
Su, Utt., 46, 15.2 kharjūrakāśmaryarasaiḥ śṛtāni pānāni sarpīṃṣi ca jīvanāni //
Su, Utt., 47, 13.2 pānaṃ na bādhate 'tyarthaṃ viparītāṃstu bādhate //
Su, Utt., 47, 17.1 pānātyayaṃ paramadaṃ pānājīrṇamathāpi vā /
Su, Utt., 47, 17.2 pānavibhramamugraṃ ca teṣāṃ vakṣyāmi lakṣaṇam //
Su, Utt., 47, 20.2 ādhmānamudgiraṇamamlaraso vidāho 'jīrṇasya pānajanitasya vadanti liṅgam //
Su, Utt., 47, 22.1 dveṣaḥ surānnavikṛteṣu ca teṣu teṣu taṃ pānavibhramamuśantyakhilena dhīrāḥ /
Su, Utt., 47, 23.2 hikkājvarau vamathuvepathupārśvaśūlāḥ kāsabhramāvapi ca pānahataṃ bhajante //
Su, Utt., 47, 31.1 pānaṃ kapittharasavāriparūṣakāḍhyaṃ pānātyayeṣu vidhivatsrutamambarānte /
Su, Utt., 47, 39.2 tat pānavibhramaharaṃ madhuśarkarāḍhyamāmrātakolarasapānakam eva cāpi //
Su, Utt., 47, 42.2 sūkṣmāmbarasrutahimāṃśca sugandhigandhān pānodbhavānnudati saptagadānaśeṣān //
Su, Utt., 47, 43.1 pañcendriyārthaviṣayā mṛdupānayogā hṛdyāḥ sukhāśca manasaḥ satataṃ niṣevyāḥ /
Su, Utt., 47, 54.2 tvacaṃ prāptastu pānoṣmā pittaraktābhimūrchitaḥ /
Su, Utt., 48, 4.1 sakṣobhaśokaśramamadyapānād rūkṣāmlaśuṣkoṣṇakaṭūpayogāt /
Su, Utt., 48, 27.2 kṣatodbhavāṃ rugvinivāraṇena jayedrasānāmasṛjaśca pānaiḥ //
Su, Utt., 50, 3.2 śītapānāsanasthānarajodhūmānilānalaiḥ //
Su, Utt., 54, 5.2 svādvamladravapānaiśca śleṣmā pittaṃ ca kupyati //
Su, Utt., 54, 28.2 surasādigaṇe pakvaṃ tailaṃ vā pānamiṣyate //
Su, Utt., 54, 39.2 kulatthakṣārasaṃsṛṣṭaṃ kṣārapānaṃ ca pūjitam //
Su, Utt., 57, 12.1 sātmyān svadeśaracitān vividhāṃśca bhakṣyān pānāni mūlaphalaṣāḍavarāgayogān /
Su, Utt., 60, 9.2 saṃtuṣṭo bhavati na cānnapānajātair duṣṭātmā bhavati ca devaśatrujuṣṭaḥ //
Su, Utt., 60, 51.2 pānābhyañjananasyeṣu tāni yojyāni jānatā //
Su, Utt., 61, 22.2 purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ //
Su, Utt., 61, 25.1 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam /
Su, Utt., 64, 11.1 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet /
Su, Utt., 64, 16.2 tiktasya sarpiṣaḥ pānairasṛksrāvaiśca yuktitaḥ //
Su, Utt., 64, 20.2 bhajecca śāradaṃ mālyaṃ sīdhoḥ pānaṃ ca yuktitaḥ //
Su, Utt., 64, 24.2 tīkṣṇānyapi ca pānāni pibedagurubhūṣitaḥ //
Su, Utt., 64, 28.1 annapānaṃ tilān māṣāñchākāni ca dadhīni ca /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.18 śukraśoṇitasaṃyoge vivṛddhihetukāḥ kalalādyā budbudamāṃsapeśīprabhṛtayastathā kaumārayauvanasthaviratvādayo bhāvā annapānarasanimittā niṣpadyante /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.3 mānasasyāpi tāpasya pratīkārāya manojñastrīpānānnabhojanavilepanavastrālaṃkārādiviṣayasaṃprāptir upāya īṣatkaraḥ /
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Tantrākhyāyikā
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
TAkhy, 2, 62.1 nānnapānāni satatam utpadyante hi dehinām /
TAkhy, 2, 233.1 bahuśas tvaṃ mayā nivāritapūrvaḥ yathāsya somilakasya pānabhojanād ṛte 'paraṃ na kiṃcid dātavyam //
TAkhy, 2, 272.1 pānabhojanād ṛte tava vittopārjanaṃ na kiṃcid asti //
TAkhy, 2, 303.1 svedoṣṇavāripānādinā ca parikliśyopoṣitaḥ //
TAkhy, 2, 308.1 tenāsau mahatā bhojanapānādinā satkṛtaḥ somilakas tathaiva mahati śayane sopacāre svāstīrṇe niśāyāṃ supto 'paśyat tāv eva puruṣau //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.14 nivṛttir nāma lokānām anityatvaṃ jñātvā paramātmano 'nyan na kiṃcid astīti saṃsāram anādṛtya chittvā bhāryāmayaṃ pāśaṃ jitendriyo bhūtvā śarīraṃ vihāya kṣetrajñaparamātmanor yogaṃ kṛtvātīndriyaṃ sarvajagadbījam aśeṣaviśeṣaṃ nityānandam amṛtarasapānavat sarvadā tṛptikaraṃ paraṃ jyotiḥpraveśakam iti vijñāyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 8.0 yad annapānavastraviṣāyudhādi svapne dṛśyate tenānnādikriyā na kriyate na ca tadanyairna kriyate //
Viṣṇupurāṇa
ViPur, 1, 9, 78.2 tatpānād balino yūyam amarāś ca bhaviṣyatha //
ViPur, 1, 17, 7.1 pānāsaktaṃ mahātmānaṃ hiraṇyakaśipuṃ tadā /
ViPur, 1, 17, 9.2 papau pānaṃ mudā yuktaḥ prāsāde sumanohare //
ViPur, 1, 17, 11.2 pānāsaktasya purataḥ pitur daityapates tadā //
ViPur, 2, 2, 21.2 tatpānāt svacchamanasāṃ janānāṃ tatra jāyate //
ViPur, 2, 5, 9.1 bhakṣyabhojyamahāpānam uditairatibhogibhiḥ /
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 4, 13, 156.1 āryabalabhadreṇāpi madirāpānādyaśeṣopabhogaparityāgaḥ kāryaḥ //
ViPur, 5, 16, 28.2 viveśa gokulaṃ gopīnetrapānaikabhājanam //
ViPur, 5, 18, 15.1 vilāsivākyapāneṣu nāgarīṇāṃ kṛtāspadam /
ViPur, 5, 36, 11.1 ekadā raivatodyāne papau pānaṃ halāyudhaḥ /
ViPur, 5, 36, 14.2 pānapūrṇāṃśca karakāñ cikṣepāhatya vai padā //
ViPur, 5, 37, 37.2 cakrustatra mudā pānaṃ vāsudevānumoditāḥ //
ViPur, 6, 5, 18.2 snānapānādikāhāram avāpnoti parecchayā //
ViPur, 6, 7, 7.2 ahaṃmānamahāpānamadamattā na mādṛśāḥ //
Viṣṇusmṛti
ViSmṛ, 3, 50.1 mṛgayākṣastrīpānābhiratiṃ pariharet //
ViSmṛ, 5, 5.1 surādhvajaṃ surāpāne //
ViSmṛ, 35, 1.1 brahmahatyā surāpānaṃ brāhmaṇasuvarṇaharaṇaṃ gurudāragamanam iti mahāpātakāni //
ViSmṛ, 36, 2.1 kauṭasākṣyaṃ suhṛdvadha ityetau surāpānasamau //
ViSmṛ, 43, 37.1 parānnapānaṃ lipsantas tāḍyamānāś ca kiṃkaraiḥ /
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
ViSmṛ, 52, 8.1 bhakṣyabhojyayānaśayyāsanapuṣpamūlaphalānāṃ pañcagavyapānam //
ViSmṛ, 86, 20.2 pitṝṇām annapānaṃ tat prabhūtam upatiṣṭhati //
ViSmṛ, 90, 12.1 āṣāḍhyām āṣāḍhāyuktāyām annapānadānena tad evākṣayyam āpnoti //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
Yājñavalkyasmṛti
YāSmṛ, 2, 267.2 dyūtastrīpānasaktāś ca śuṣkabhinnamukhasvarāḥ //
YāSmṛ, 3, 33.2 japaḥ pracchannapānānāṃ manasaḥ satyam ucyate //
YāSmṛ, 3, 229.2 rajasvalāmukhāsvādaḥ surāpānasamāni tu //
Śatakatraya
ŚTr, 3, 56.1 phalam alam aśanāya svādu pānāya toyaṃ kṣitir api śayanārthaṃ vāsase valkalaṃ ca /
ŚTr, 3, 56.2 navaghanamadhupānabhrāntasarvendriyāṇāmavinayamanumantuṃ notsahe durjanānām //
ŚTr, 3, 109.2 yeṣāṃ nirjharam ambupānam ucitaṃ ratyai tu vidyāṅganā manye te parameśvarāḥ śirasi yari baddho na sevāñjaliḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 27.1 śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām /
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 1, 17, 38.3 dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ //
BhāgPur, 2, 10, 29.1 āditsorannapānānām āsan kukṣyantranāḍayaḥ /
BhāgPur, 3, 2, 31.1 vipannān viṣapānena nigṛhya bhujagādhipam /
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 23, 29.2 annaṃ sarvaguṇopetaṃ pānaṃ caivāmṛtāsavam //
BhāgPur, 3, 26, 40.1 dyotanaṃ pacanaṃ pānam adanaṃ himamardanam /
BhāgPur, 3, 31, 5.1 mātur jagdhānnapānādyair edhaddhātur asaṃmate /
BhāgPur, 3, 33, 4.2 viśvaṃ yugānte vaṭapattra ekaḥ śete sma māyāśiśur aṅghripānaḥ //
BhāgPur, 4, 9, 11.2 yenāñjasolbaṇam uruvyasanaṃ bhavābdhiṃ neṣye bhavadguṇakathāmṛtapānamattaḥ //
BhāgPur, 4, 22, 23.2 viviktarucyā paritoṣa ātmani vinā harerguṇapīyūṣapānāt //
Bhāratamañjarī
BhāMañj, 10, 34.1 tato varātsakūpo 'bhūtsomapānaphalapradaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 119.2 pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt //
Garuḍapurāṇa
GarPur, 1, 18, 9.1 dīpāṃbaraṃ bhūṣaṇaṃ ca naivedyaṃ pānavījanam /
GarPur, 1, 19, 32.1 sarvāṅgalepataś cāpi pānādvā viṣahṛdbhavet /
GarPur, 1, 82, 17.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 105, 8.1 rajasvalāmukhāsvādaḥ surāpānasamāni tu /
GarPur, 1, 105, 26.1 retoviṇmūtrapānācca surāpā brāhmaṇī tathā /
GarPur, 1, 107, 26.2 agamyā vratakāriṇyo bhraṣṭapānodakakriyāḥ //
GarPur, 1, 109, 11.2 itareḥ khādyapānena mānadānena paṇḍitāḥ //
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 127, 9.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
GarPur, 1, 128, 7.2 asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt //
GarPur, 1, 132, 14.2 patnyarthaṃ dhanapānārthaṃ pūjayāmāsaturbudham //
GarPur, 1, 132, 15.2 striyo gatāstau dhanadau dhanapānamapaśyatām //
GarPur, 1, 151, 3.1 rūkṣatīkṣṇakharāśāntairannapānaiḥ prapīḍitaḥ /
GarPur, 1, 151, 4.1 samaṃ sandhyānnapānena yā prayāti ca sānnajā /
GarPur, 1, 152, 5.1 annapānavidhityāgaś catvāras tasya hetavaḥ /
GarPur, 1, 152, 8.2 laulyabhāvo 'nnapānādau śucāvaśucivīkṣaṇam //
GarPur, 1, 152, 9.1 makṣikātṛṇakeśādipātaḥ prāyo 'nnapānayoḥ /
GarPur, 1, 154, 18.2 yā ca pānātipānotthā tīkṣṇāgre snehapākajā //
GarPur, 1, 156, 11.2 pānasaṃkṣobhaviṣamakaṭhinakṣudrakāśanāt //
GarPur, 1, 157, 2.1 atīsāraḥ sa sutarāṃ jāyate 'tyambupānataḥ /
GarPur, 1, 160, 35.1 yaḥ pibatyannapānāni laṅghanaplāvanādikam /
GarPur, 1, 161, 23.1 atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ /
GarPur, 1, 161, 23.2 avihitaiśca pānādyairvamanavyādhikarṣaṇaiḥ //
GarPur, 1, 161, 37.1 pravṛttasnehapānādeḥ sahasāpathyasevinaḥ /
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 166, 30.1 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā /
GarPur, 1, 167, 26.2 yānapānasamutthānacaṅkramaiścātisevitaiḥ //
GarPur, 1, 168, 31.1 pānāhārādayo yasya viruddhāḥ prakṛterapi /
GarPur, 1, 168, 41.2 apakvaṃ tatra śītāmbupānaṃ vātaniṣevaṇam //
GarPur, 1, 168, 51.2 saṃvartitauṣadhaiḥ pāko bastau pāne bhavetsamaḥ /
Gītagovinda
GītGov, 7, 25.2 tadadharapānarabhasakṛtatandrā //
GītGov, 10, 3.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 5.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 7.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 9.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 11.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 13.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 15.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
GītGov, 10, 17.1 priye cāruśīle muñca mayi mānam anidānam sapadi madanānalaḥ dahati mama mānasam dehi mukhakamalamadhupānam //
Hitopadeśa
Hitop, 1, 24.2 śaṅkābhiḥ sarvam ākrāntam annaṃ pānaṃ ca bhūtale /
Hitop, 3, 4.21 payaḥpānaṃ bhujaṅgānāṃ kevalaṃ viṣavardhanam /
Kathāsaritsāgara
KSS, 3, 3, 1.2 padmāvatyā ca saṃsaktapānalīlo viviktagaḥ //
KSS, 3, 4, 27.2 pānādilīlayā rājā dinaśeṣaṃ nināya saḥ //
KSS, 4, 1, 10.1 samadhusphaṭikānekacaṣakā tasya pānabhūḥ /
KSS, 4, 2, 78.1 tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
KSS, 4, 3, 37.1 prasādyamānāpy āhārapānavastrair aharniśam /
KSS, 6, 2, 28.1 vihṛtya pānasuptasya pārśvād utthāya tasya ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 109.1 tyaktvāmṛtaṃ yathā kaścid anyapānaṃ piben naraḥ /
KAM, 1, 171.2 varaṃ hatyā surāpānam ekādaśyāṃ tu bhojanāt //
KAM, 1, 195.1 saṃsāraviṣapānena ye mṛtāḥ prāṇino bhuvi /
Maṇimāhātmya
MaṇiMāh, 1, 35.3 tatprakṣālitavāripānavidhinā naśyed viṣaṃ dāruṇaṃ /
MaṇiMāh, 1, 42.2 netrarogaṃ ca śūlaṃ ca jalapānād vyapohati //
Mātṛkābhedatantra
MBhT, 3, 30.2 madyapāne mahāpuṇyaṃ sarvatantre śrutaṃ mayā /
MBhT, 3, 32.1 brāhmaṇasya mahāmokṣaṃ madyapāne priyaṃvade /
MBhT, 3, 32.2 brāhmaṇaḥ parameśāni yadi pānādikaṃ caret //
MBhT, 3, 35.1 tathaiva madyapānena brāhmaṇo brahmaṇi priye /
MBhT, 3, 36.2 sā nārī mānavī madyapāne devi na saṃśayaḥ //
MBhT, 3, 38.2 madyapānaṃ vinā devi tajjñānaṃ na hi labhyate /
MBhT, 3, 38.3 ata eva hi vipreṇa madyapānaṃ sadā caret //
MBhT, 3, 43.1 ata eva hi deveśi brāhmaṇaḥ pānam ācaret /
MBhT, 6, 48.1 sāṅge jāte tu māhātmye punaḥ pānaṃ samācaret /
MBhT, 6, 48.2 tatas tu prapaṭhed dhīmān krameṇa pānam ācaret //
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 25.1 samantato 'nnapānasya samatvena samarpaṇam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
Narmamālā
KṣNarm, 3, 18.1 bhaṭṭāścānye gurordhūrtāḥ pānabhojanasevakāḥ /
KṣNarm, 3, 107.2 prapāpālikayā ḍombabhrāntyā pāne tiraskṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 10.2, 1.0 garbhasyāpratyakṣasyāpi śuddhaśukrārtavasambhavatvād yonisaṃkocena pañcame parihāryaparihārārthaṃ idānīṃ katham idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam raktasyāyogaṃ idānīmāgantuprabhṛtīneva rasāyanatantram annapānamūlā anekakarmakāriṇīṃ athāto visrāvyaniṣedhaviṣayaṃ dṛṣṭāntatrayeṇa athāta raktārtavayoḥ rasadhāturdhātvantarāṇāṃ śastravisrāvaṇasya tadeva rasasyaiva raktārtavayor raktavikṛtīrabhidhāya śoṇitasvabhāve rasādidhātūnāṃ śoṇitaprasaṅgenānyeṣām tamevārthaṃ rasādidhātūnāmayanamāpyāyanam vātādīnāṃ cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād śoṇitotpatte māsenetyādi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Cik., 29, 12.32, 4.0 devaśreṣṭhaṃ yugapadeva annapānasya nivṛttikālam indragopakavarṇam yasmādarthe ghṛtādīni //
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 23.0 kālakṛtānāṃ nopacāro'sti yāpyataivāsti bhojanapānarasāyanādibhiḥ ātyantikapratīkāro vā svabhāvavyādhicikitsitoktarasāyanavidhinā //
NiSaṃ zu Su, Cik., 29, 12.32, 28.0 yaddvitīyaṃ nirucyate somapānam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
NŚVi zu NāṭŚ, 6, 66.2, 4.0 tādṛśi ca jane sarvo 'pi manorathairapi rudhirapānamapi nāmādriyante //
NŚVi zu NāṭŚ, 6, 66.2, 12.0 atra vyācakṣate yuddhahetuka uddhatamanuṣyeṣu bhīmasenādiṣu rudhirapānādilakṣaṇaḥ //
NŚVi zu NāṭŚ, 6, 66.2, 15.0 bhīmasya rudhirapānaṃ na yuddhahetukam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 656.4 tathottarata ūrṇāvikrayaḥ sīdhupānam ubhayato'dadbhir vyavahāraḥ āyudhīyakaṃ samudrayānam iti /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 660.0 tathetara udīcya itarasmin dakṣiṇadeśe sīdhupānādikaṃ kurvan duṣyati //
Rasahṛdayatantra
RHT, 19, 5.1 punarapi ca pānayogaṃ vakṣyāmi ca sakalabhuvanahitakṛtaye /
RHT, 19, 44.1 pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
RHT, 19, 45.1 madyāranālapānaṃ tailaṃ dadhi vā rase neṣṭam /
Rasamañjarī
RMañj, 1, 1.1 yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā /
RMañj, 3, 68.1 muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /
RMañj, 4, 32.1 goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /
RMañj, 6, 80.2 gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //
RMañj, 6, 108.1 pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /
RMañj, 6, 108.1 pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /
RMañj, 6, 121.1 na cānnapāne parihāramasti na śītavātādhvani maithune ca /
RMañj, 9, 15.2 pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām //
RMañj, 9, 27.2 khāne pāne pradātavyaṃ striyaṃ vā puruṣaṃ tathā //
RMañj, 9, 29.2 khāne pāne pradātavyaṃ vaśīkaraṇamuttamam //
RMañj, 9, 44.2 sagarbhāmiti kurvanti pānādvandhyāmapi striyam //
RMañj, 9, 51.2 kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 52.2 laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet //
RMañj, 9, 60.2 lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet //
RMañj, 9, 62.1 nasye pāne pradātavyā labhate sutamaṅganā /
RMañj, 9, 63.2 nasye pāne kṛte garbhaṃ labhate ratisaṃgamāt //
RMañj, 10, 38.1 śaityaṃ dadhyannapānāni yasya tāpakarāṇi ca /
Rasaprakāśasudhākara
RPSudh, 8, 16.1 dattvā caikāṃ jātasadyojvarāya chinnāṅgāyāḥ kvāthapānaṃ vidheyam /
Rasaratnasamuccaya
RRS, 12, 138.1 vallaṃ vāratrayaṃ deyaṃ pānārthaṃ vāri śītalam /
RRS, 13, 66.2 śītapānāśanasthānarajodhūmātapānilaiḥ /
RRS, 16, 3.2 udāvartodarān hanti pānena sarvadā //
RRS, 16, 4.1 atyambupānatilapiṣṭavirūḍharūkṣaśuṣkāmiṣādhyaśanabaddhamalagrahādyaiḥ /
RRS, 16, 114.2 śuddhadeho narastasya pānaṃ yadbhojanottaram //
Rasaratnākara
RRĀ, Ras.kh., 6, 71.2 kṣīrapānaṃ tataḥ kṛtvā ramayetkāminīśatam //
RRĀ, Ras.kh., 8, 114.1 āgatya cāmṛtaṃ datte yatpānādamaro bhavet /
RRĀ, Ras.kh., 8, 127.2 tatpānājjāyate martyaḥ kalpāyur nātra saṃśayaḥ //
Rasendracintāmaṇi
RCint, 3, 183.1 snigdhaṃ prātastridinaṃ ghṛtasaindhavapānena svinnaṃ vastrādipuṭavahninā viriktam icchābhedinā vāntaṃ vacādirasena palāśabījaviḍaṅgaguḍamodakabhakṣaṇāt kīṭapātanam api kartavyam /
RCint, 7, 92.1 muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /
RCint, 8, 123.1 saṃtoṣya karmakāraṃ prasādapūgādidānasatpānaiḥ /
Rasādhyāya
RAdhy, 1, 476.1 bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 419.2, 3.0 yathānyatra na yāti tataḥ punaḥ śvetadhānyābhrakagadyāṇadvayaṃ madhyakṣiptaṃ dugdhaṃ pāyyate evaṃ bahubhir dinaiḥ punaḥ punastasya pāne sehulakena yatpurīṣaṃ muktaṃ bhavati tatsarvaṃ tolayitvā caturthabhāgena madhye ṭaṅkakṣāraṃ kṣiptvā ghṛtamadhubhyāṃ piṣṭvā lepasadṛśaṃ kṛtvā tena lepena pūrvakathitatumbīnalayaṃtramūlaṃ liptvā līhālakair vaṅkanālīdhamaṇyā so'dhomukhaṃ kumpako yaṃtro dhmātavyaḥ //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Rasārṇava
RArṇ, 2, 83.1 tarpayedannapānaiśca jāgaraṃ tatra kārayet /
RArṇ, 16, 86.2 gandhakaṃ pānamālepaṃ kaṅkuṣṭhaṃ bhakṣayed budhaḥ //
RArṇ, 18, 200.3 anyāni ca sugandhīni snāne pāne pradāpayet //
RArṇ, 18, 227.1 divyāni snānapānāni divyānyābharaṇāni saḥ /
Rājanighaṇṭu
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, 12, 86.2 pāne pittaharaṃ kiṃcit tridoṣaghnam udāhṛtam //
RājNigh, 12, 112.2 pāne lepe ca śiśiraḥ pradarāmayaśāntikṛt //
RājNigh, Pānīyādivarga, 66.1 atyambupānānna vipacyate 'nnam anambupānācca sa eva doṣaḥ /
RājNigh, Kṣīrādivarga, 12.2 nātyambupānād vyāyāmāt sarvavyādhiharaṃ payaḥ //
RājNigh, Rogādivarga, 75.2 carvaṇaṃ pānapītī ca dhayanaṃ cūṣaṇaṃ bhidāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
SarvSund zu AHS, Sū., 16, 19.2, 6.0 atra cottamayā mātrayā snehapānadinānantaraṃ pathyaṃ kāryam //
SarvSund zu AHS, Sū., 16, 19.2, 9.0 madhyamamātrayā snehapāne tu laghubhojino yāmamātre'nnākāṅkṣā bhavati //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 17.0 āttapānātiśayaruja iva āttā prāptā pānātiśayarug yaiste //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 19.0 yathā ko'pi pānīyapānātiśayāt prāptavedano mando bhavati tadvadete'pi //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 38.1 pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ /
Tantrāloka
TĀ, 8, 21.2 potārūḍho jalasyāntarmadyapānavighūrṇitaḥ //
Ānandakanda
ĀK, 1, 2, 207.1 snānapānādibhiḥ puṇyaṃ tatkoṭiguṇitaṃ bhavet /
ĀK, 1, 3, 115.1 tvatpādodakapānena sarvatīrthaphalaṃ labhet /
ĀK, 1, 11, 37.2 divyāni snānapānāni svīkurvāṇo muhurmuhuḥ //
ĀK, 1, 12, 130.1 tasya pānena siddho'yamamaratvaṃ labheta ca /
ĀK, 1, 15, 18.2 tatpānamātre mūrchā syātkuryāttaṃ bhasmaśāyinam //
ĀK, 1, 15, 508.1 nakhakeśāsthidantasthān rogānpānena nāśayet /
ĀK, 1, 19, 41.2 amalāmbusarākīrṇāḥ snānapānahitapradāḥ //
ĀK, 1, 19, 68.2 madyapānamadonmattā vastrasraggandhaśobhitāḥ //
ĀK, 1, 19, 119.2 etatpañcavidhaṃ pānaṃ pāṭalīcampakādibhiḥ //
ĀK, 1, 19, 207.1 devi tasmāddhitaiḥ sātmyairannapānākhyadārubhiḥ /
ĀK, 1, 21, 88.2 sthūlasya katakasyaiva dāruṇā pānapātrakam //
ĀK, 1, 22, 12.1 sarvavaśyaṃ bhavetkṣīraiḥ piṣṭvā pāne gadāñjayet /
ĀK, 1, 22, 85.2 cullikāntargataṃ kuryātsabhaktāṃ pānasantatim //
ĀK, 1, 23, 427.5 iti pānamantraḥ /
ĀK, 1, 23, 445.4 iti viṣodakagrahaṇapānamantraḥ /
Āryāsaptaśatī
Āsapt, 2, 84.1 ādānapānalepaiḥ kāścid garalopatāpahāriṇyaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 103.2, 3.0 etacca vairodhikakathanaṃ viśeṣavacanena bādhyate tena laśunasya kṣīreṇa pānaṃ kvacin na virodhi yaduktaṃ sādhayecchuddhaśuṣkasya laśunasya catuṣpalam //
ĀVDīp zu Ca, Sū., 27, 2, 1.0 samprati sāmānyenoktānāṃ guṇakarmabhyāṃ prativyaktyanuktānāṃ prativyaktiprāya upayogidravyasya viśiṣṭaguṇakarmakathanārtham annapānavidhir adhyāyo'bhidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 3.0 atrānne kāṭhinyasāmānyāt khādyaṃ pāne ca dravatvasāmānyāllehyam avaruddhaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 2, 4.0 annapānaṃ vidhīyate viśiṣṭaguṇakarmayogitayā pratipādyate 'nenetyannapānavidhiḥ dravyāṇāṃ guṇakarmakathanam eva cānnapānavidhiḥ yatastaddhi jñātvānnapānaṃ vidhīyate //
ĀVDīp zu Ca, Sū., 27, 3, 1.0 kiṃ tadannapānaṃ karotītyāha iṣṭetyādi //
ĀVDīp zu Ca, Sū., 27, 3, 4.0 atra varṇādiṣu śabdāgrahaṇamannapāne prāyaḥ śabdasyāvidyamānatvāt //
ĀVDīp zu Ca, Sū., 27, 3, 5.0 varṇādiṣu yadyat prathamam annapāne gṛhyate tattat pūrvam uktam //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 1.0 annapānaṃ vidhīyate yena taṃ vidhiṃ dravyaguṇakarmarūpaṃ tathā caraśarīrāvayavādirūpaṃ cākhilena kārtsnyenopadekṣyāmaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 2.0 yadyapi ceha dravyaṃ prati prati guṇakarmabhyāṃ na nirdekṣyati vakṣyati hi annapānaikadeśo'yamuktaḥ prāyopayogikaḥ iti tathāpyanuktānām api dravyāṇāṃ caraśarīrāvayavādyupadeśena tathā pūrvādhyāyoktapārthivādidravyaguṇakarmakathanena ca tadvidhānamapyuktaṃ bhavatītyata uktamakhileneti vakṣyati hi yathā nānauṣadhaṃ kiṃcid deśajānāṃ vaco yathā //
ĀVDīp zu Ca, Sū., 27, 4.2, 3.0 dravyaṃ tu tattathā vācyamanuktamiha yad bhavet tathā caraḥ śarīrāvayavāḥ ityādi kiṃvā vidhiśabdo 'śitapītalīḍhakhāditaprakāravācī tena cāśitādayaḥ sarva evākhilena vācyaḥ tatkāraṇabhūtāni tu dravyāṇi raktaśālyādīnyekadeśenoktāni ato vakṣyati annapānaikadeśo'yamuktaḥ iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
ĀVDīp zu Ca, Sū., 27, 4.2, 5.0 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Cik., 22, 7.2, 9.0 maivaṃ tasyā ucitadravapānenaivābhipretena praśamād iha asvābhāvikavyādhiprakaraṇe nādhikāra iti hṛdi kṛtvā //
ĀVDīp zu Ca, Cik., 22, 16.2, 5.0 svayonivardhanaṃ yat tad annapānaṃ prakāṅkṣati iti ihāpi coktaṃ tasya kṣayācca tṛṣyeddhi iti //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 6.0 somābhipatita iti somābhipatanayogena pīḍita ityarthaḥ somātipacita iti vā pāṭhaḥ tatrāpyatipacanena somapānātiyogaṃ darśayati //
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 7.0 grahāḥ somapānapātrāṇi //
ĀVDīp zu Ca, Cik., 2, 3, 14.2, 2.0 kṣīradhārāvadohitā iti pippalīkalkād upari kṣīradhārāvadohaḥ kartavyaḥ kṣīraṃ ca tāvaddohyaṃ yāvatā pānayogyāḥ pippalyo bhavanti //
ĀVDīp zu Ca, Cik., 2, 4, 16.2, 2.0 bhuktaḥ pītaśceti pūrvayogavad dhanabhāgasya bhojanaṃ dravasya ca pānaṃ jñeyam //
Śukasaptati
Śusa, 4, 6.28 vaidyaṃ pānarataṃ naṭaṃ kupaṭhitaṃ mūrkhaṃ parivrājakaṃ yodhaṃ kāpuruṣaṃ viṭaṃ vivayasaṃ svādhyāyahīnaṃ dvijam /
Śyainikaśāstra
Śyainikaśāstra, 2, 21.1 yatpānāt mattatāmeti tadvastu madirocyate /
Śyainikaśāstra, 5, 63.1 pānabhojanavaiṣamyāt pittodrekācca netrayoḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 15.0 pānīyaḥ pānārhaḥ kṣārodakamityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 15.0 etena śītalajalapānaṃ tajjalenāpi hṛdayanetraproñchanamiti sampradāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 128.1 rātrau doṣaprabāhulyāt prasṛtaṃ pānato hitaḥ /
ACint, 1, 128.2 tṛṣite gaṇḍūṣatoyasya pāne kvātheṣv ayaṃ kramaḥ //
Bhāvaprakāśa
BhPr, 6, 2, 32.1 annapānakṛtān doṣān vātapittakaphodbhavān /
Caurapañcaśikā
CauP, 1, 9.1 adyāpi tāṃ nidhuvane madhupānaraktām līlādharāṃ kṛśatanuṃ capalāyatākṣīm /
CauP, 1, 24.2 śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
CauP, 1, 35.1 adyāpi tāṃ nakhapadaṃ stanamaṇḍale yad dattaṃ mayāsyamadhupānavimohitena /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 2.0 śyāmāvasthāyā upa samīpe vartate sā upaśyāmā tayā caturdaśapañcadaśahāyanātmikayā yoṣayā saha madhuvārā madhupānāvṛttiḥ udañjidhārṣṭye atyantadṛḍhataratve prayojako bhavati anena vākyena parisaṃkhyāvidheḥ svarūpaṃ prakāśitaṃ bhavati //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 9.1, 2.0 ṣoḍaśavārṣikī śyāmeti vātsyāyanasūtre prasiddhiḥ tādṛgavasthayā yoṣayā saha niveśanaṃ pānaṃ patiṣu nirviviśur madam aṅganā ity atra nirveśanaśabde pānaṃ lakṣyate yāmapramāṇaṃ yāmadvayasaṃ pramāṇe dvayasaj iti sūtreṇa pramāṇārthe dvayasacpratyayaḥ tādṛkpramāṇopalakṣite diṣṭe kāle kālo diṣṭopyanehāpīti kośasmaraṇāt tāvatkālam abhivyāpyeti yāvat retaḥstambhane paramakāraṇam iti tayā saha kāpiśāyanasya svīkaraṇe kriyamāṇe ekayāmaparyantaṃ varāṅgopari vrīhikaṇḍanavat āghātaṃ karotīty arthaḥ //
KādSvīSComm zu KādSvīS, 10.1, 3.0 tayā yoṣayā kāpiśāyane pīte sati uttarasūtreṇa pānajanyaṃ yat sukhaṃ tad darśayati //
KādSvīSComm zu KādSvīS, 33.1, 5.0 ratikāle sīdhupānaṃ kartavyaṃ vidhibodhitam //
Dhanurveda
DhanV, 1, 16.1 annapānādibhiścaiva vastrālaṅkārabhūṣaṇaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 57.1 pānāni vastrābharaṇaṃ dudoha surabhiḥ kṣaṇāt /
GokPurS, 12, 64.1 pānāsakto dyūtakārī parastrīgamane rataḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.9 aruciścittasaṃtāpaḥ pāne doṣā viṣopamāḥ /
Haribhaktivilāsa
HBhVil, 1, 16.1 dhūpo dīpaś ca naivedyaṃ pānaṃ homo balikriyā /
HBhVil, 1, 99.1 yat kiṃcid annapānādi priyaṃ dravyaṃ manoramam /
HBhVil, 1, 154.1 svarṇasteyasurāpānagurutalpayutāni ca /
HBhVil, 2, 105.1 atha natvāmbupānārthaṃ pradāyācamanāni ca /
HBhVil, 2, 176.2 caraṇāmṛtapāne'pi śuddhyarthācamanakriyā //
HBhVil, 3, 201.1 triḥpāne keśavaṃ nārāyaṇaṃ mādhavam apy atha /
HBhVil, 3, 288.1 lekhyo 'grye kṛṣṇapādābjatīrthadhāraṇapānayoḥ /
HBhVil, 5, 195.1 tadatisubhagakamrarūpaśobhāmṛtarasapānavidhānalālasābhyām /
HBhVil, 5, 446.2 hatyāṃ hanti yadaṅghrisaṅgatulasī steyaṃ ca toyaṃ pade naivedyaṃ bahumadyapānaduritaṃ gurvaṅganāsaṅgajam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 44.1 ūrdhvajihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ /
Janmamaraṇavicāra
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
Kokilasaṃdeśa
KokSam, 1, 21.2 drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum //
Mugdhāvabodhinī
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 67.1 kapilākṣīrapānena brāhmaṇīgamanena ca /
ParDhSmṛti, 3, 39.2 tat somapānena kilāsya tulyaṃ saṃgrāmayajñe vidhivac ca dṛṣṭam //
ParDhSmṛti, 12, 31.2 kuśena coddhṛtaṃ toyaṃ somapānasamaṃ bhavet //
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 18, 1.0 caṣakaṃ pānapātraṃ vāṭī glās iti prasiddham //
RRSBoṬ zu RRS, 9, 50.2, 3.0 caṣakaśabdasya madyapānapātrārthakatve'pi pātramātrārthakatvaṃ prāgeva pradarśitam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 16, 80.1 imaṃ dharmaparyāyaṃ mama parinirvṛtasya dhārayitvā vācayitvā likhitvā prakāśayitvā vihārā api tena ajita kṛtā bhavanti vipulā vistīrṇāḥ pragṛhītāśca lohitacandanamayā dvātriṃśatprāsādā aṣṭatalā bhikṣusahasrāvāsā ārāmapuṣpopaśobhitāścaṃkramavanopetāḥ śayanāsanopastabdhāḥ khādyabhojyānnapānaglānapratyayabhaiṣajyapariṣkāraparipūrṇāḥ sarvasukhopadhānapratimaṇḍitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 43.1 kecidbhojanasaktāśca pānāsaktāstathāpare /
SkPur (Rkh), Revākhaṇḍa, 28, 72.2 nāśitānyannapānāni maṭhārāmāśramāstathā //
SkPur (Rkh), Revākhaṇḍa, 41, 20.1 tarpayitvā dvijānsamyagannapānādibhūṣaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 28.2 na jahāti nagaśchāyāṃ pānārthāya tataḥ param /
SkPur (Rkh), Revākhaṇḍa, 45, 11.1 tṛtīyaṃ tu sahasraṃ sa dhūmapānarato 'bhavat /
SkPur (Rkh), Revākhaṇḍa, 60, 57.1 surāpānaṃ tu cānyasya saṃjātaṃ cāpyakāmataḥ /
SkPur (Rkh), Revākhaṇḍa, 82, 15.1 sa snātaḥ sarvatīrtheṣu somapānaṃ dine dine /
SkPur (Rkh), Revākhaṇḍa, 83, 99.2 brahmahatyā surāpānaṃ gurudāraniṣevaṇam //
SkPur (Rkh), Revākhaṇḍa, 85, 90.1 brahmahatyā surāpānaṃ gurudāraniṣevaṇam /
SkPur (Rkh), Revākhaṇḍa, 90, 103.2 surāpānaṃ tathā cānyattiladhenuḥ punāti hi //
SkPur (Rkh), Revākhaṇḍa, 103, 33.2 somapānena tattulyaṃ nātra kāryā vicāraṇā //
SkPur (Rkh), Revākhaṇḍa, 118, 7.1 brahmahatyā surāpānaṃ steyaṃ gurvaganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 50.1 bharaṇaṃ pānaṃ vastraṃ ca dadāmyetasya rogiṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 26.1 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 43.2 tvadvākyāmṛtapānena tṛptirmama na vidyate //
SkPur (Rkh), Revākhaṇḍa, 209, 177.2 brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 16.3 dīkṣitaḥ sarvayajñeṣu somapānaṃ dine dine //
SkPur (Rkh), Revākhaṇḍa, 231, 3.2 śivāmbupānajā puṇyā revā kalpalatā kila //
Sātvatatantra
SātT, 2, 42.2 nyagrodhapattrapuṭakośaśayāna āsīd aṅguṣṭhapānaparamaḥ śiśur aprameyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 59.3 anne pāne pradātavyaṃ ripusainyavināśanam //
UḍḍT, 1, 67.2 anne pāne mantrayitvā prayuñjīta vidhānataḥ //
UḍḍT, 2, 34.1 khāne pāne pradātavyam unmattaḥ syān na saṃśayaḥ /
UḍḍT, 2, 37.1 khāne pāne pradātavyaṃ mantreṇānena mantritam /
UḍḍT, 2, 40.1 gṛhagodhāsamāyuktā bhakṣe pāne pradāpayet /
UḍḍT, 2, 51.2 chāyāyāṃ vaṭikā kāryā pradeyā khānapānataḥ //
UḍḍT, 2, 54.1 svaśukreṇa samāyuktā khāne pāne pradāpayet /
UḍḍT, 3, 6.2 śarkarādugdhapānena svastho bhavati nānyathā //
UḍḍT, 3, 8.1 śarkarādugdhapānena svastho bhavati nānyathā /
UḍḍT, 3, 9.1 bhāvayet saptarātraṃ tu bhakṣye pāne pradāpayet /
UḍḍT, 8, 12.12 anyac ca śvetakaravīramūlaśvetagirikarṇikāmūlahevacanāṅbhīkṛtajātāñjalī pañcamalasamāyuktā khāne pāne pradātavyā maraṇāntaṃ vaśīkaraṇam //
UḍḍT, 8, 13.11 rātricūrṇaṃ śirīṣavalkalacūrṇaṃ ca gavyaghṛtena saha yasyai vanitāyai ṛtusnānadivase pānārthaṃ dīyate sā strī vandhyāpi garbhavatī bhavati nātra saṃśayaḥ /
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 12, 38.1 vimucyate pānamātrāt sadyaḥ svasthaś ca jāyate /
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
Yogaratnākara
YRā, Dh., 347.2 tatsṛṣṭajalapānena sthāvaraṃ cāti jaṅgamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 4, 21, 17.0 sarvapānaṃ vā //
ŚāṅkhŚS, 5, 10, 23.1 svāhākṛtaḥ śucir deveṣu gharmo yo 'śvinoś camaso devapānaḥ /
ŚāṅkhŚS, 15, 1, 4.1 pānaṃ vai peyāḥ /
ŚāṅkhŚS, 15, 1, 5.0 pānaṃ vai pūrvam athānnam //
ŚāṅkhŚS, 15, 5, 1.1 prajāpatir ha devān sṛṣṭvā tebhya etad annapānaṃ sasṛje etān yajñān /