Occurrences

Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Arthaśāstra
ArthaŚ, 1, 21, 11.1 pānaṃ pānīyaṃ cauṣadhena vyākhyātam //
Avadānaśataka
AvŚat, 9, 3.4 tataḥ saptame divase vistīrṇāvakāśe pṛthivīpradeśe 'nekeṣu prāṇiśatasahasreṣu saṃnipatiteṣu gaganatale cānekeṣu devatāsahasreṣu saṃnipatiteṣu gomayamaṇḍalake kᄆpte sarvagandhamālyeṣūpahṛteṣu pūrvataraṃ tīrthikopāsakena satyopayācanaṃ kṛtam yena satyena pūraṇaprabhṛtayaḥ ṣaṭ śāstāro loke śreṣṭhāḥ anena satyenemāni puṣpāṇi ayaṃ ca dhūpaḥ idaṃ ca pānīyaṃ tān upagacchantv iti //
Aṣṭasāhasrikā
ASāh, 11, 10.2 sa tena caran viharan yena vyālakāntāraṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena prakramiṣyati /
ASāh, 11, 10.3 sa tān dhārmaśravaṇikānevaṃ vakṣyati yatkhalu kulaputrā jānīdhvaṃ yasmin pradeśe jantubhayaṃ vyālabhayaṃ kravyādabhayaṃ sarīsṛpakāntāraṃ corakāntāraṃ pānīyakāntāraṃ durbhikṣakāntāraṃ tena vayaṃ samprasthitāḥ /
Carakasaṃhitā
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 40.1 tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 7, 17.1 athāhareti brūyāt mūlakasarṣapalaśunakarañjaśigrumadhuśigrukharapuṣpābhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakāni sarvāṇyathavā yathālābhaṃ tānyāhṛtānyabhisamīkṣya khaṇḍaśaśchedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya gomūtreṇārdhodakenābhiṣicya sādhayet satatamavaghaṭṭayan darvyā tamupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu sthālīmavatārya suparipūtaṃ kaṣāyaṃ sukhoṣṇaṃ madanaphalapippalīviḍaṅgakalkatailopahitaṃ svarjikālavaṇitamabhyāsicya bastau vidhivadāsthāpayedenaṃ tathārkālarkakuṭajāḍhakīkuṣṭhakaiḍaryakaṣāyeṇa vā tathā śigrupīlukustumburukaṭukāsarṣapakaṣāyeṇa tathā āmalakaśṛṅgaveradāruharidrāpicumardakaṣāyeṇa madanaphalādisaṃyogasampāditena trivāraṃ saptarātraṃ vāsthāpayet //
Ca, Vim., 8, 139.1 tadyathā jīvakarṣabhakau jīvantī vīrā tāmalakī kākolī kṣīrakākolī mudgaparṇī māṣaparṇī śālaparṇī pṛśniparṇyasanaparṇī medā mahāmedā karkaṭaśṛṅgī śṛṅgāṭikā chinnaruhā chattrāticchatrā śrāvaṇī mahāśrāvaṇī sahadevā viśvadevā śuklā kṣīraśuklā balātibalā vidārī kṣīravidārī kṣudrasahā mahāsahā ṛṣyagandhāśvagandhā vṛścīraḥ punarnavā bṛhatī kaṇṭakārikorubūko moraṭaḥ śvadaṃṣṭrā saṃharṣā śatāvarī śatapuṣpā madhūkapuṣpī yaṣṭīmadhu madhūlikā mṛdvīkā kharjūraṃ parūṣakamātmaguptā puṣkarabījaṃ kaśerukaṃ rājakaśerukaṃ rājādanaṃ katakaṃ kāśmaryaṃ śītapākyodanapākī tālakharjūramastakamikṣurikṣuvālikā darbhaḥ kuśaḥ kāśaḥ śālir gundretkaṭakaḥ śaramūlaṃ rājakṣavakaḥ ṛṣyaproktā dvāradā bhāradvājī vanatrapuṣyabhīrupattrī haṃsapādī kākanāsikā kuliṅgākṣī kṣīravallī kapolavallī kapotavallī somavallī gopavallī madhuvallī ceti eṣāmevaṃvidhānāmanyeṣāṃ ca madhuravargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyena suprakṣālitāyāṃ sthālyāṃ samāvāpya payasārdhodakenābhyāsicya sādhayeddarvyā satatamavaghaṭṭayan tadupayuktabhūyiṣṭhe 'mbhasi gataraseṣvauṣadheṣu payasi cānupadagdhe sthālīmupahṛtya suparipūtaṃ payaḥ sukhoṣṇaṃ ghṛtatailavasāmajjalavaṇaphāṇitopahitaṃ bastiṃ vātavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe vidhivaddadyāt /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Mahābhārata
MBh, 1, 1, 129.1 yadāśrauṣaṃ śāṃtanave śayāne pānīyārthe coditenārjunena /
MBh, 1, 76, 15.2 mṛgalipsur ahaṃ bhadre pānīyārtham upāgataḥ /
MBh, 1, 138, 10.2 pānīyaṃ mṛgayāmīha viśramadhvam iti prabho //
MBh, 1, 138, 13.1 sa tatra pītvā pānīyaṃ snātvā ca bharatarṣabha /
MBh, 1, 138, 13.4 uttarīyeṇa pānīyam ājahāra tadā nṛpa //
MBh, 1, 143, 16.16 pītamātre tu pānīye kṣutpipāse vinaśyataḥ /
MBh, 1, 143, 19.19 manasā cintayāmāsa pānīyaṃ bhojanaṃ mahat /
MBh, 3, 2, 53.2 tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam //
MBh, 3, 62, 6.3 pānīyārthaṃ girinadīṃ madaprasravaṇāvilām //
MBh, 3, 126, 12.1 śuṣkakaṇṭhaḥ pipāsārtaḥ pānīyārthī bhṛśaṃ nṛpaḥ /
MBh, 3, 188, 80.1 pānīyaṃ bhojanaṃ caiva yācamānās tadādhvagāḥ /
MBh, 3, 296, 6.1 pānīyam antike paśya vṛkṣān vāpyudakāśrayān /
MBh, 3, 296, 9.2 gaccha saumya tataḥ śīghraṃ tūrṇaṃ pānīyam ānaya //
MBh, 3, 296, 10.2 prādravad yatra pānīyaṃ śīghraṃ caivānvapadyata //
MBh, 3, 296, 15.2 taṃ caivānaya sodaryaṃ pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 17.2 abhidudrāva pānīyaṃ tato vāg abhyabhāṣata //
MBh, 3, 296, 20.3 tau caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 22.1 yataḥ puruṣaśārdūlau pānīyaharaṇe gatau /
MBh, 3, 296, 24.2 savyasācī tataḥ śrāntaḥ pānīyaṃ so 'bhyadhāvata //
MBh, 3, 296, 25.2 kim āsīd asi pānīyaṃ naitacchakyaṃ balāt tvayā //
MBh, 3, 296, 26.2 tataḥ pāsyasi pānīyaṃ hariṣyasi ca bhārata //
MBh, 3, 296, 33.2 tāṃś caivānaya bhadraṃ te pānīyaṃ ca tvam ānaya //
MBh, 3, 296, 36.1 pāsyāmi tāvat pānīyam iti pārtho vṛkodaraḥ /
MBh, 3, 296, 36.2 tato 'bhyadhāvat pānīyaṃ pipāsuḥ puruṣarṣabhaḥ //
MBh, 5, 141, 11.2 pānīyaṃ yavasaṃ cāpi nābhinandanti mādhava //
MBh, 6, 116, 10.2 pānīyam abhikāṅkṣe 'haṃ rājñastān pratyabhāṣata //
MBh, 7, 58, 9.2 sasnau candanasaṃyuktaiḥ pānīyair abhimantritaiḥ //
MBh, 8, 5, 49.2 pānīyaṃ yācitaḥ pārthaḥ so 'vidhyan medinītalam //
MBh, 9, 24, 11.1 pānīyam apare pītvā paryāśvāsya ca vāhanam /
MBh, 9, 29, 22.2 māṃsabhārapariśrāntāḥ pānīyārthaṃ yadṛcchayā //
MBh, 12, 27, 24.1 na bhokṣye na ca pānīyam upayokṣye kathaṃcana /
MBh, 12, 83, 46.2 nadī madhurapānīyā yathā rājaṃstathā bhavān /
MBh, 12, 112, 32.1 pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram /
MBh, 12, 186, 21.1 sampannaṃ bhojane nityaṃ pānīye tarpaṇaṃ tathā /
MBh, 12, 344, 2.2 tṛṣitasya ca pānīyaṃ kṣudhārtasya ca bhojanam //
MBh, 13, 18, 19.1 naṣṭapānīyayavase mṛgair anyaiśca varjite /
MBh, 13, 57, 20.1 pānīyasya pradānena kīrtir bhavati śāśvatī /
MBh, 13, 57, 37.1 bhakṣānnapānīyarasapradātā sarvān avāpnoti rasān prakāmam /
MBh, 13, 64, 3.1 pānīyadānaṃ paramaṃ dānānāṃ manur abravīt /
MBh, 13, 64, 4.2 kūpaḥ pravṛttapānīyaḥ supravṛttaśca nityaśaḥ //
MBh, 13, 64, 6.1 nidāghakāle pānīyaṃ yasya tiṣṭhatyavāritam /
MBh, 13, 66, 2.1 pānīyadānaṃ paramaṃ kathaṃ ceha mahāphalam /
MBh, 13, 66, 3.4 pānīyadānāt prabhṛti sarvaṃ vakṣyāmi te 'nagha //
MBh, 13, 66, 4.1 yad annaṃ yacca pānīyaṃ sampradāyāśnute naraḥ /
MBh, 13, 66, 11.1 annaṃ cāpi prabhavati pānīyāt kurusattama /
MBh, 13, 66, 15.2 tacca sarvaṃ naravyāghra pānīyāt sampravartate //
MBh, 13, 66, 16.1 tasmāt pānīyadānād vai na paraṃ vidyate kvacit /
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 79, 9.2 pānīyadātā ca yamasya loke na yātanāṃ kāṃcid upaiti tatra //
MBh, 13, 99, 15.1 nidāghakāle pānīyaṃ taḍāge yasya tiṣṭhati /
MBh, 13, 99, 16.2 gāvaḥ pibanti pānīyaṃ sādhavaśca narāḥ sadā //
MBh, 13, 99, 19.2 pānīyasya pradānena prītir bhavati śāśvatī //
MBh, 13, 99, 20.1 tilān dadata pānīyaṃ dīpān dadata jāgrata /
MBh, 13, 99, 21.2 pānīyaṃ naraśārdūla tasmād dātavyam eva hi //
MBh, 13, 107, 91.1 pānīyaṃ pāyasaṃ sarpir dadhisaktumadhūnyapi /
MBh, 13, 107, 113.2 pānīyasya kriyā naktaṃ na kāryā bhūtim icchatā //
MBh, 13, 107, 114.2 śeṣāṇi cāvadātāni pānīyaṃ caiva bhojane //
MBh, 17, 3, 18.2 pānīyārthe parākrāntā yatra te bhrātaro hatāḥ //
Manusmṛti
ManuS, 8, 326.2 dadhnaḥ kṣīrasya takrasya pānīyasya tṛṇasya ca //
Rāmāyaṇa
Rām, Ay, 58, 5.2 kiṃ cirāyasi me putra pānīyaṃ kṣipram ānaya //
Rām, Ay, 74, 20.2 śītalāmalapānīyāṃ mahāmīnasamākulām //
Rām, Ār, 69, 29.1 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam /
Rām, Ki, 50, 19.2 bhuktvā pītvā ca pānīyaṃ sarvaṃ me vaktum arhatha //
Rām, Su, 21, 17.2 śailāśca subhru pānīyaṃ jaladāśca yadecchati //
Amarakośa
AKośa, 1, 263.1 ambho'rṇas toyapānīyanīrakṣīro 'mbuśambaram /
AKośa, 2, 27.2 āveśanaṃ śilpiśālā prapā pānīyaśālikā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 34.2 sugandhihimapānīyasicyamānapaṭālike //
AHS, Sū., 7, 7.2 śyāvā pītā sitā takre ghṛte pānīyasaṃnibhā //
AHS, Sū., 7, 39.1 madhusarpirvasātailapānīyāni dviśas triśaḥ /
AHS, Sū., 23, 4.2 anyena koṣṇapānīyaplutena svedayen mṛdu //
AHS, Sū., 30, 23.2 balārthaṃ kṣīṇapānīye kṣārāmbu punarāvapet //
AHS, Nidānasthāna, 1, 20.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
AHS, Cikitsitasthāna, 8, 86.1 ariṣṭaṃ mastu pānīyaṃ pānīyaṃ vālpakaṃ śṛtam /
AHS, Cikitsitasthāna, 11, 55.2 viśalyam uṣṇapānīyadroṇyāṃ tam avagāhayet //
AHS, Utt., 11, 25.2 triphalaikatamadravyatvacaṃ pānīyakalkitām //
Bodhicaryāvatāra
BoCA, 10, 12.1 patatu kamalavṛṣṭirgandhapānīyamiśrācchamiti narakavahniṃ dṛśyate nāśayantī /
BoCA, 10, 20.1 vastrabhojanapānīyaṃ srakcandanavibhūṣaṇam /
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 127.2 adṛśyamānapānīyaṃ dṛṣṭaṃ kūparasātalam //
BKŚS, 15, 131.2 uttāryottārya pānīyaṃ kṛtāḥ snāpitapāyitāḥ //
BKŚS, 16, 72.2 śītapānīyagaṇḍūṣair mukhaṃ muhur aśītayam //
BKŚS, 18, 137.2 tatra gomayapānīyaṃ pātayanti sma nāgarāḥ //
BKŚS, 18, 369.2 agastyapītapānīyasāgarākāram āpaṇam //
BKŚS, 18, 600.1 yaiś ca gomayapānīyaṃ kṣiptaṃ mama puraḥsarāḥ /
BKŚS, 19, 55.2 prayukte mayi ye dāsyau te pānīyam ayācata //
BKŚS, 20, 74.1 rajjuśastrāgnipānīyajarājvaragarakṣudhām /
BKŚS, 21, 96.2 yayāce brāhmaṇīm amba pānīyaṃ dāpyatām iti //
Daśakumāracarita
DKCar, 2, 6, 96.1 tatra ca svādu pānīyamedhāṃsi kandamūlaphalāni saṃjighṛkṣavo gāḍhapātitaśilāvalayam avātarāma //
DKCar, 2, 6, 123.1 atha pānīyārthisārthajanasamāpattidṛṣṭoddhṛtam avantiṣu bhramantamāhārārthinaṃ bhartāramupalabhya sā dhūminī yena me patirvikalīkṛtaḥ sa durātmāyam iti tasya sādhościtravadhamajñena rājñā samādeśayāṃcakāra //
DKCar, 2, 6, 162.1 ayācata ca pānīyam //
DKCar, 2, 6, 164.1 so 'pi mukhopahitaśarāveṇa himaśiśirakaṇakarālitāruṇāyamānākṣipakṣmā dhārāravābhinanditaśravaṇaḥ sparśasukhodbhinnaromāñcakarkaśakapolaḥ pravālotpīḍaparimalaphullaghrāṇarandhro mādhuryaprakarṣāvarjitarasanendriyas tadacchaṃ pānīyamākaṇṭhaṃ papau //
DKCar, 2, 9, 13.0 ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam iti //
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 146.0 upasaṃkramya taṃ puruṣaṃ pṛcchati asti atra bhoḥ puruṣa pānīyamiti //
Divyāv, 1, 148.0 bhūyastena pṛṣṭaḥ astyatra nagare pānīyamiti //
Divyāv, 1, 150.0 tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ //
Divyāv, 1, 150.0 tena sārthavāhena tatra praviśya pānīyaṃ pānīyam iti śabdo niścāritaḥ //
Divyāv, 1, 153.0 asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha //
Divyāv, 1, 154.0 sa kathayati bhavantaḥ ahamapi pānīyameva mṛgayāmi //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 155.0 kuto 'ham yuṣmākaṃ pānīyamanuprayacchāmīti te kathayanti sārthavāha pretanagaramidam kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśātpānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 168.0 upasaṃkramyaivamāha bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 169.0 bhūyastena pṛṣṭaḥ bhoḥ puruṣa asti atra nagare pānīyam sa tūṣṇīṃ vyavasthitaḥ //
Divyāv, 1, 170.0 tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ //
Divyāv, 1, 170.0 tena tatra praviśya pānīyaṃ pānīyam iti śabdaḥ kṛtaḥ //
Divyāv, 1, 173.0 asmākaṃ tṛṣārtānāṃ pānīyamanuprayaccha //
Divyāv, 1, 174.0 sa kathayati ahamapi bhavantaḥ pānīyameva mṛgayāmi //
Divyāv, 1, 175.0 kuto 'ham yuṣmākaṃ pānīyaṃ dadāmīti te kathayanti śroṇa pretanagaramidam //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 1, 176.0 kuto 'tra pānīyam adyāsmābhirdvādaśabhirvarṣaistvatsakāśāt pānīyaṃ pānīyamiti śabdaḥ śrutaḥ //
Divyāv, 2, 621.0 ekaiko nāgaḥ saṃlakṣayati aho bata bhagavān mama pānīyaṃ pibatu iti //
Divyāv, 2, 622.0 bhagavān saṃlakṣayati yadi ekasyaiva pānīyaṃ pāsyāmi eṣāṃ bhaviṣyati anyathātvam //
Divyāv, 8, 243.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam //
Divyāv, 8, 250.0 tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyam aspṛśatā pānīyam //
Divyāv, 8, 342.0 yathā anekāni yojanaśatāni gatvā adrākṣīt supriyo mahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 343.0 dṛṣṭvā punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ ekapāṇḍaraṃ pānīyaṃ paśyāmi //
Divyāv, 8, 344.0 evamukte maghaḥ sārthavāhaḥ kathayati naitanmahāsārthavāha ekapāṇḍaraṃ pānīyam //
Divyāv, 8, 345.0 api tu paśyasi tvaṃ dakṣiṇakena mahatsudhāparvatam yadidaṃ tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 348.0 punarapi gacchan paśyati supriyo mahāsārthavāhaḥ śastravarṇaṃ pānīyam //
Divyāv, 8, 349.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yat khalu mahāsārthavāha jānīyāḥ śastravarṇaṃ pānīyaṃ dṛśyate //
Divyāv, 8, 350.0 maghaḥ sārthavāhaḥ kathayati naitacchastravarṇaṃ pānīyam //
Divyāv, 8, 352.0 tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 358.0 evamukte magho mahāsārthavāhaḥ kathayati naitanmahāsārthavāha nīlapītalohitāvadātaṃ pānīyam nāpyete dīpā iva dīpyante //
Divyāv, 8, 360.0 tasyaitadanubhāvena pānīyaṃ rañjitam //
Divyāv, 9, 50.0 pānīyāni viṣeṇa dūṣayata //
Divyāv, 9, 53.0 tatastairbhadraṃkaranagarasāmantakena sarvo janakāya udvāsya bhadraṃkaraṃ nagaraṃ pravāsitaḥ śādvalāni kṛṣṭāni sthaṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣadūṣitāni //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 9, 60.0 tato vātabalāhakair devaputrairviṣadūṣitāni pānīyāni śoṣitāni varṣabalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 12, 166.1 tasyānavataptakāyikā devatā pāṃśukūlāni dhāvayitvā tena pānīyenātmānaṃ siñcati //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 18, 42.1 sa yasyāṃ velāyāṃ mukhamāvṛṇoti tasyāṃ velāyāṃ mahāsamudrāt pānīyaṃ mahatā vegenākṣiptaṃ mukhadvāram yato dhāvati //
Divyāv, 18, 51.1 pānīyādabhyudgataparvatavadālokyate etattasya śiraḥ //
Divyāv, 19, 378.1 jyotiṣkaḥ kathayati deva kasyārthe upānahau apanayasīti sa kathayati kumāra pānīyamuttartavyamiti //
Divyāv, 19, 379.1 jyotiṣkaḥ kathayati deva nedaṃ pānīyaṃ maṇibhūmireṣā //
Kātyāyanasmṛti
KātySmṛ, 1, 453.1 devatāsnānapānīyadivye taṇḍulabhakṣaṇe /
Kūrmapurāṇa
KūPur, 1, 24, 6.2 vimalasvādupānīyaiḥ sarobhirupaśobhitam //
KūPur, 1, 32, 2.2 nadīṃ vimalapānīyāṃ dṛṣṭvā hṛṣṭo 'bhavanmuniḥ //
KūPur, 1, 45, 15.1 sarobhiḥ svādupānīyairnadībhiścopaśobhitam /
KūPur, 1, 46, 36.1 nadyo vimalapānīyāś citranīlotpalākarāḥ /
Laṅkāvatārasūtra
LAS, 2, 156.2 mṛgā gṛhṇanti pānīyaṃ na cāsyāṃ vastu vidyate //
Liṅgapurāṇa
LiPur, 1, 51, 5.1 vimalasvādupānīye naikaprasravaṇairyute /
Matsyapurāṇa
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 30, 16.2 mṛgalipsurahaṃ bhadre pānīyārtham ihāgataḥ /
MPur, 116, 6.1 suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām /
MPur, 116, 21.1 sa tām arasapānīyāṃ satāragaganāmalām /
MPur, 119, 22.2 suśītāmalapānīyā jalajaiśca virājitā //
Suśrutasaṃhitā
Su, Sū., 27, 21.1 grāsaśalye tu kaṇṭhāsakte niḥśaṅkam anavabuddhaṃ skandhe muṣṭinābhihanyāt snehaṃ madyaṃ pānīyaṃ vā pāyayet //
Su, Sū., 45, 3.1 pānīyamāntarīkṣamanirdeśyarasamamṛtaṃ jīvanaṃ tarpaṇaṃ dhāraṇamāśvāsajananaṃ śramaklamapipāsāmadamūrchātandrānidrādāhapraśamanam ekāntataḥ pathyatamaṃ ca //
Su, Sū., 45, 46.2 vraṇe ca madhumehe ca pānīyaṃ mandamācaret //
Su, Sū., 46, 91.1 dūre janāntanilayā dūre pānīyagocarāḥ /
Su, Sū., 46, 452.2 pānīyaṃ pānakaṃ madyaṃ mṛnmayeṣu pradāpayet //
Su, Sū., 46, 456.1 pradravāṇi rasāṃścaiva pānīyaṃ pānakaṃ payaḥ /
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Su, Utt., 40, 98.1 pānīyāni ca tṛṣṇāsu dravyeṣveteṣu buddhimān /
Su, Utt., 42, 78.2 pānīyapānāt kṣutkāle virūḍhānāṃ ca sevanāt //
Viṣṇupurāṇa
ViPur, 3, 14, 14.1 pānīyam apyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
Viṣṇusmṛti
ViSmṛ, 63, 10.1 na saṃnihitapānīyam //
ViSmṛ, 91, 1.1 atha kūpakartus tatpravṛtte pānīye duṣkṛtasyārdhaṃ vinaśyati //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 323.1 pānīyamambu salilaṃ toyaṃ codakavāriṇī /
Bhāratamañjarī
BhāMañj, 13, 1534.1 pānīyadānamamṛtaṃ prāṇināṃ sampracakṣate /
BhāMañj, 13, 1626.2 paratra marusaṃtapte pānīyaṃ kila durlabham //
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
GarPur, 1, 113, 34.2 kūpasthamiva pānīyaṃ bhavatyeva bahūdakam //
GarPur, 1, 115, 49.2 prasannamapi pānīyaṃ kardamaiḥ kaluṣīkṛtam //
GarPur, 1, 146, 21.1 vyāpannamadyapānīyaśuṣkaśākāmamūlakaiḥ /
GarPur, 1, 168, 43.2 vidheyaṃ svedanaṃ tatra pānīyaṃ lavaṇodakam //
Hitopadeśa
Hitop, 1, 89.6 sutaptam api pānīyaṃ śamayaty eva pāvakam //
Hitop, 1, 144.2 pānīyaṃ vā nirāyāsaṃ svādvannaṃ vā bhayottaram /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 200.8 tataś citrāṅgalaghupatanakābhyāṃ śīghraṃ gatvā tathānuṣṭhite sati sa vyādhaḥ pariśrāntaḥ pānīyaṃ pītvā taror adhastād upaviṣṭaḥ san tathāvidhaṃ mṛgam apaśyat /
Hitop, 2, 20.1 sa caikadā pipāsākulitaḥ pānīyaṃ pātuṃ yamunākaccham agacchat /
Hitop, 2, 20.3 tac chrutvā pānīyam apītvā sacakitaḥ parivṛtya svasthānam āgatya kim idam ity ālocayaṃs tūṣṇīṃ sthitaḥ /
Hitop, 2, 20.5 taṃ tathāvidhaṃ dṛṣṭvā damanakaḥ karaṭakam āha sakhe karaṭaka kim ity ayam udakārthī svāmī pānīyam apītvā sacakito mandaṃ mandam avatiṣṭhate /
Hitop, 2, 80.6 udakārthī svāmī pānīyam apītvā kim iti vismita iva tiṣṭhati /
Hitop, 3, 7.3 anantaraṃ śānte pānīyavarṣe tair vānarair vṛkṣam āruhya sarve nīḍā bhagnāḥ teṣām aṇḍāni cādhaḥ pātitāni /
Kathāsaritsāgara
KSS, 6, 1, 137.1 saccakravartipānīyaḥ praviśadvāhinīśataḥ /
Narmamālā
KṣNarm, 1, 13.2 kariṣyasi surānsarvānbhaktapānīyakāṅkṣiṇaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 18.0 pānīye parvasu nānātvamityarthaḥ //
Rasaprakāśasudhākara
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
RPSudh, 7, 52.1 gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /
Rasendracintāmaṇi
RCint, 8, 244.2 pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam //
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 478.2, 23.0 tayā ca bhojanamauṣadhatāmbūlāsvādapānīyapānavelāṃ varjayitvaikaṃ māsaṃ nirantaraṃ mukhe dhāraṇīyā //
Rājanighaṇṭu
RājNigh, Guḍ, 9.1 ā pānīyāt parigaṇanayaivāprasiddhābhidhānā nāmnām uktā parimitikathāpy atra sarvauṣadhīnām /
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Pānīyādivarga, 3.1 pānīyaṃ madhuraṃ himaṃ ca rucidaṃ tṛṣṇāviśoṣāpahaṃ mohabhrāntimapākaroti kurute bhuktānnapaktiṃ parām /
RājNigh, Pānīyādivarga, 51.0 kaphaghnaṃ kūpapānīyaṃ kṣāraṃ pittakaraṃ laghu //
RājNigh, Pānīyādivarga, 55.1 yaḥ pānīyaṃ pibati śiśiraṃ svādu nityaṃ niśīthe pratyūṣe vā pibati yadi vā ghrāṇarandhreṇa dhīraḥ /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 159.2 labdhvā yat sauhṛdayyaṃ jagati budhajanastena vargaḥ kṛto'smin pānīyādiḥ prasiddhiṃ vrajati manumito nāmagīrmauliratne //
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 64.2, 3.0 pānīyena vā hitānnabhojanaḥ san pibet //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 19.0 yathā ko'pi pānīyapānātiśayāt prāptavedano mando bhavati tadvadete'pi //
Ānandakanda
ĀK, 1, 15, 545.2 pipāsito'pi pānīyaṃ śītalaṃ mātrayā pibet //
Āryāsaptaśatī
Āsapt, 2, 429.1 mayi calite tava muktā dṛśaḥ svabhāvāt priye sapānīyāḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 18.0 kṣaraṇaṃ ca kṣārasya pānīyayuktasyādhogamanena vadanti hi laukikāḥ kṣāraṃ srāvayāmaḥ iti śāstraṃ ca chittvā chittvāśayāt kṣāraḥ kṣaratvāt kṣārayatyadhaḥ iti //
ĀVDīp zu Ca, Cik., 22, 16.2, 3.0 tasya kṣayāditi rasakṣayāt tṛṣyate rasakṣayād ambukṣayo bhavati tena cāmbukṣayeṇa puruṣaḥ pānīyaprārthanārūpatṛṣṇayā yukto bhavatīti yuktam iti darśayati //
Śukasaptati
Śusa, 20, 2.9 tatastaraṇaghaṭaṃ pānīyabhṛtaṃ vidhāya prātiveśmikāgṛhamadhye bhaṭṭārikāṃ maṇḍayitvā tena payasā snāpayitvā pratyuvāca prathamasaṃketitāṃ dūtikāmuddiśya svāmini purā tvayā uktaṃ yadi tvaṃ siddheśvarīṃ na snāpayasi tataḥ pañcānāṃ dinānāṃ madhye tvadbhartṛbharaṇaṃ bhaviṣyati tato yadi tvadvacanapramāṇaṃ tadā mama patiściraṃ jīvatu /
Śusa, 23, 12.1 candanaṃ śucivastraṃ ca pānīyaṃ śuci śītalam /
Śyainikaśāstra
Śyainikaśāstra, 4, 8.2 netre nirmudrya pānīye kṣālayet sukhaśītale //
Śyainikaśāstra, 4, 10.1 vibhaktakāle pānīyamāṃsadānena sāntvanaiḥ /
Śyainikaśāstra, 4, 22.1 eṣo 'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ /
Śyainikaśāstra, 5, 18.1 yantranirmuktaparyantapānīyāsāraśītale /
Śyainikaśāstra, 5, 21.1 athośīraparinyastapānīyasurabhīkṛte /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 94.2 nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
Abhinavacintāmaṇi
ACint, 1, 75.1 pānīye ṣoḍaśapale kṣuṇṇaṃ dravyapalaṃ kṣipet /
ACint, 1, 84.2 pānīyeṣu tadarddhaṃ syād iti dravyasya niścayaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 130.2 nikṣipyātyuṣṇapānīye yāmaikaṃ sthāpayetsudhīḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 uttamaśilājatupāṣāṇaṃ sūkṣmakhaṇḍaprakalpitaṃ kṛtam atyuṣṇapānīye nikṣipya yāmaikaṃ sthāpayet //
Haribhaktivilāsa
HBhVil, 4, 22.1 yāvanto bindavaḥ kecit pānīyasya vasundhare /
HBhVil, 4, 28.2 abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye /
HBhVil, 5, 38.2 śaṅkhe kṛtvā tu pānīyaṃ sapuṣpaṃ salilākṣatam /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 39.2 pānīyeṣu vipannānāṃ prāyaścittaṃ na vidyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 156.1 so 'haṃ tasyarṣerdāsabhāvamabhyupetya tṛṇakāṣṭhapānīyakandamūlaphalādīni preṣyakarmāṇi kṛtavān yāvad dvārādhyakṣo 'pyahamāsam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 13.1 na hi vindāmi pānīyaṃ śoṣitaṃ ca divākaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 37.1 pānīyaṃ pātukāmena cintitaṃ ca mayā punaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 97.2 pānīyaṃ bhūmidānaṃ ca gandhadhūpānulepanam //
SkPur (Rkh), Revākhaṇḍa, 26, 100.1 pānīyaṃ bhūmidānaṃ ca śālīnikṣurasāṃstathā /
SkPur (Rkh), Revākhaṇḍa, 53, 21.2 yayau pānīyamamalaṃ yathāvatsa samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 21.2 pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 109.2 annaṃ pānīyasahitaṃ dadate ye 'tra mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 28.2 annaṃ pānīyasaṃhitaṃ tasmiṃstīrthe dadanti ye //
SkPur (Rkh), Revākhaṇḍa, 209, 73.1 pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit /
SkPur (Rkh), Revākhaṇḍa, 209, 73.2 annaṃ pānīyasahitaṃ yāvattaddīyate viṣam //
Uḍḍāmareśvaratantra
UḍḍT, 6, 4.7 yady eṣām adhikā bhavanti tadā pānīyatattvāni bhavanti tattvākṣarāṇīty arthaḥ /
UḍḍT, 9, 32.8 anena mantreṇa pratyūṣe pānīyena mukhaṃ prakṣālayet sarvajanapriyo bhavati sarvasiddhīśvaro bhavati //
UḍḍT, 12, 9.1 astraśastrasya truṭitaṃ pānīyasya vināśanam /
Yogaratnākara
YRā, Dh., 396.2 trivāramevaṃ pānīyaṃ pātavyaṃ na pibedapi //