Occurrences

Bhāvaprakāśa

Bhāvaprakāśa
BhPr, 6, 2, 20.2 rūkṣoṣṇā dīpanī medhyā svādupākā rasāyanī //
BhPr, 6, 2, 37.1 vibhītakaṃ svādupākaṃ kaṣāyaṃ kaphapittanut /
BhPr, 6, 2, 46.2 snigdhoṣṇā madhurā pāke kaphavātavibandhanut //
BhPr, 6, 2, 51.1 kaṭukā madhurā pāke rūkṣā vātakaphāpahā /
BhPr, 6, 2, 55.1 pippalī dīpanī vṛṣyā svādupākā rasāyanī /
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 71.2 citrakaḥ kaṭukaḥ pāke vahnikṛt pācano laghuḥ //
BhPr, 6, 2, 74.1 pañcakolaṃ rase pāke kaṭukaṃ rucikṛnmatam /
BhPr, 6, 2, 115.1 tumburu prathitaṃ tiktaṃ kaṭupāke'pi tatkaṭu /
BhPr, 6, 2, 153.2 kaṭvī tu kaṭukā pāke tiktā rūkṣā himā laghuḥ //
BhPr, 6, 2, 170.1 mācikāmlā rase pāke kaṣāyā śītalā laghuḥ /
BhPr, 6, 2, 209.2 vākucī madhurā tiktā kaṭupākā rasāyanī //
BhPr, 6, 2, 224.2 rase pāke ca kaṭukastīkṣṇo madhurako mataḥ //
BhPr, 6, 2, 229.1 svāduḥ pāke rase'nuṣṇaḥ kaphakṛnnātipittalaḥ /
BhPr, 6, 2, 231.1 bhallātakaphalaṃ pakvaṃ svādupākarasaṃ laghu /
BhPr, 6, 2, 247.1 sāmudraṃ madhuraṃ pāke satiktaṃ madhuraṃ guru /
BhPr, 6, Karpūrādivarga, 26.2 saralo madhuras tiktaḥ kaṭupākaraso laghuḥ //
BhPr, 6, Karpūrādivarga, 38.2 kaṣāyaḥ kaṭukaḥ pāke kaṭū rūkṣo laghuḥ paraḥ //
BhPr, 6, Karpūrādivarga, 61.2 sthūlailā kaṭukā pāke rase cānalakṛllaghuḥ //
BhPr, 6, Karpūrādivarga, 82.2 alakṣmīmukhadaurgandhyahṛt pākarasayoḥ kaṭu //
BhPr, 6, Karpūrādivarga, 96.1 sugandhiḥ kaṭupākaḥ syāt kuṣṭhārśovraṇakāsanut /
BhPr, 6, Karpūrādivarga, 106.1 reṇukā kaṭukā pāke tiktānuṣṇā kaṭur laghuḥ /
BhPr, 6, Karpūrādivarga, 112.3 rocako madhurastiktaḥ kaṭuḥ pāke kaṭur laghuḥ //
BhPr, 6, Karpūrādivarga, 121.1 elālu kaṭukaṃ pāke kaṣāyaṃ śītalaṃ laghu /
BhPr, 6, Karpūrādivarga, 131.3 cakṣuṣyaṃ madhuraṃ pāke varṇyaṃ pittakaphapraṇut //
BhPr, 6, Guḍūcyādivarga, 8.2 guḍūcī kaṭukā tiktā svādupākā rasāyanī //
BhPr, 6, Guḍūcyādivarga, 18.1 svādu pāke himaṃ snigdhaṃ tuvarāmlaṃ viśuddhikṛt /
BhPr, 6, Guḍūcyādivarga, 26.2 śyonāko dīpanaḥ pāke kaṭukastuvaro himaḥ /
BhPr, 6, Guḍūcyādivarga, 42.1 tayoḥ phalaṃ kaṭu rase pāke ca kaṭukaṃ bhavet /
BhPr, 6, 8, 10.2 svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //
BhPr, 6, 8, 20.1 rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram /
BhPr, 6, 8, 26.1 tāmraṃ kaṣāyaṃ madhuraṃ ca tiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 6, 8, 38.1 pākena hīnau kila vaṅganāgau kuṣṭhāni gulmāṃśca tathātikaṣṭān /
BhPr, 6, 8, 64.1 svādu pāke rase kiṃcit tiktaṃ vṛṣyaṃ rasāyanam /
BhPr, 6, 8, 80.2 śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //
BhPr, 6, 8, 111.2 pittalaḥ kaṭukaḥ pāke jantukaṇḍūvisarpajit /
BhPr, 7, 3, 18.2 svādu tiktaṃ ca tuvaraṃ pāke ca svādu picchilam //
BhPr, 7, 3, 52.1 raupyaṃ śītaṃ kaṣāyaṃ ca svādupākarasaṃ saram /
BhPr, 7, 3, 68.1 tāmraṃ kaṣāyaṃ madhuraṃ satiktamamlaṃ ca pāke kaṭu sārakaṃ ca /
BhPr, 7, 3, 208.1 pittalaḥ kaṭukaḥ pāke kaṇḍūvīsarpajantujit /
BhPr, 7, 3, 259.1 oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam /