Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Parāśarasmṛtiṭīkā

Aitareyabrāhmaṇa
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 5, 12.1 sarvāṇi cāsya devapitṛsaṃyuktāni pākayajñasaṃsthāni bhūtikarmāni kurvīteti //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 1.1 yatho etaddhutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti sapta pākayajñasaṃsthā iti //
BaudhGS, 2, 11, 70.1 itīmāḥ sapta pākayajñasaṃsthā vyākhyātāḥ //
BaudhGS, 4, 1, 1.1 athātaḥ saptapākayajñānāṃ prāyaścittāni vyākhyāsyāmaḥ //
BaudhGS, 4, 5, 1.0 atha pākayajñānāṃ prāyaścittiḥ //
BaudhGS, 4, 9, 1.0 athātaḥ saptapākayajñānāṃ prāyaścittasamuccayaṃ vyākhyāsyāmaḥ //
BaudhGS, 4, 9, 2.0 hutaḥ prahuta āhutaḥ śūlagavo baliharaṇaṃ pratyavarohaṇam aṣṭakāhoma iti saptapākayajñānāṃ na prayājā ijyante nānūyājāḥ na sāmidhenīḥ //
BaudhGS, 4, 9, 14.0 sarvatra pākayajñānāṃ sadasyebhyo dhenum ṛṣabham anaḍvāhaṃ dadyāt //
Bhāradvājagṛhyasūtra
BhārGS, 3, 12, 1.1 sarveṣu pākayajñeṣu striyāś cānupetasya balimantro na vidyate //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 3.0 pākayajñā ityācakṣata ekāgnau yajñān //
DrāhŚS, 12, 1, 8.0 tūṣṇīṃ pākayajñe dakṣiṇāmom iti vā pratigṛhṇīyāt //
Gautamadharmasūtra
GautDhS, 1, 8, 19.1 aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ //
GautDhS, 2, 1, 66.1 pākayajñaiḥ svayaṃ yajetetyeke //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 9.0 pākayajñeṣu svayaṃ hotā bhavati //
GobhGS, 1, 9, 10.0 pūrṇapātro 'vamaḥ pākayajñānāṃ dakṣiṇā //
GobhGS, 1, 9, 17.0 apy apa evāntato juhuyād iti ha smāha pākayajña aiḍo hutaṃ hy eva //
Gopathabrāhmaṇa
GB, 1, 1, 12, 11.0 sapta sutyāḥ sapta ca pākayajñā iti //
GB, 1, 5, 23, 1.3 ity ete pākayajñāḥ //
GB, 1, 5, 25, 1.1 sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 5.0 athātaḥ pākayajñān vyākhyāsyāmo huto 'hutaḥ prahutaḥ prāśita iti //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
Kauśikasūtra
KauśS, 1, 6, 30.0 darśapūrṇamāsābhyāṃ pākayajñāḥ //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 5, 9, 19.0 vaśayā pākayajñā vyākhyātāḥ //
Khādiragṛhyasūtra
KhādGS, 1, 1, 20.0 pākayajña ityākhyā yaḥ kaścaikāgnau //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 29.0 pākayajñeṣv avattasyāsarvahomaḥ //
KātyŚS, 6, 10, 31.0 agnihotre tad asya pākayajñasyeveti śruteḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 13, 1.0 atha pākayajñaḥ //
KāṭhGS, 13, 2.0 caturvidhaḥ pākayajño bhavati huto 'hutaḥ prahutaḥ prāśitaś ceti //
KāṭhGS, 13, 7.0 darśapūrṇamāsaprakṛtayaḥ pākayajñāḥ //
KāṭhGS, 47, 2.0 tasmin pākayajñāḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
Mānavagṛhyasūtra
MānGS, 2, 4, 1.0 paśunā yakṣyamāṇaḥ pākayajñopacārāgnim upacarati //
MānGS, 2, 5, 6.0 ayūpān eke pākayajñapaśūn āhuḥ //
MānGS, 2, 18, 4.8 pākayajñān samāsādya ekājyām ekabarhiṣi /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
PārGS, 3, 12, 3.0 nirṛtiṃ pākayajñena yajeta //
Taittirīyasaṃhitā
TS, 1, 7, 1, 1.1 pākayajñaṃ vā anv āhitāgneḥ paśava upatiṣṭhante //
TS, 1, 7, 1, 2.1 iḍā khalu vai pākayajñaḥ //
TS, 1, 7, 1, 18.1 pākayajñena manur aśrāmyat //
TS, 6, 2, 5, 18.0 pākayajñasya rūpaṃ puṣṭyai //
TS, 6, 2, 5, 28.0 pākayajñasya rūpaṃ puṣṭyai //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 1, 3.0 sthālīpāka āgrayaṇamaṣṭakā piṇḍapitṛyajño māsiśrāddhaṃ caitryāśvayujīti sapta pākayajñāḥ //
VaikhGS, 1, 1, 7.0 vedamadhītya śārīrair ā pāṇigrahaṇātsaṃskṛtaḥ pākayajñairapi yajan śrotriyaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 26, 10.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
Vārāhagṛhyasūtra
VārGS, 1, 2.0 gṛhye 'gnau pākayajñān viharet //
VārGS, 1, 3.1 hrasvatvāt pākayajñaḥ /
VārGS, 1, 4.0 darśapūrṇamāsaprakṛtiḥ pākayajñavidhir aprayājo 'nanuyājo 'sāmidhenīkaḥ //
VārGS, 1, 37.0 pākayajñānām etattantram //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 8.0 gardabhenāvakīrṇī nikṛtiṃ pākayajñena yajeta //
Āpastambagṛhyasūtra
ĀpGS, 2, 9.1 laukikānāṃ pākayajñaśabdaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 3, 5.1 tathājyabhāgau pākayajñeṣu //
ĀśvGS, 1, 3, 10.2 pākayajñāntsamāsādyaikājyān ekabarhiṣaḥ /
ĀśvGS, 1, 10, 26.0 pākayajñānām etat tantram //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 8, 1, 7.2 tatrāpi pākayajñeneje sa ghṛtaṃ dadhi mastv āmikṣām ity apsu juhavāṃcakāra tataḥ saṃvatsare yoṣit saṃbabhūva sā ha pibdamānevodeyāya tasyai ha sma ghṛtam pade saṃtiṣṭhate tayā mitrāvaruṇau saṃjagmāte //
ŚBM, 4, 5, 1, 13.7 agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 1.1 athātaḥ pākayajñān vyākhyāsyāmaḥ //
ŚāṅkhGS, 1, 5, 1.1 catvāraḥ pākayajñā huto 'hutaḥ prahutaḥ prāśita iti //
ŚāṅkhGS, 1, 10, 4.1 carupākayajñānāṃ ca //
ŚāṅkhGS, 1, 10, 5.1 ta ete 'prayājā ananuyājā anilā anigadā asāmidhenīkāś ca sarve pākayajñā bhavanti //
Mahābhārata
MBh, 3, 31, 14.2 vartante pākayajñāś ca yajñakarma ca nityadā //
MBh, 3, 209, 18.2 brāhmaṇāḥ pūjayantyenaṃ pākayajñeṣu pāvakam //
MBh, 12, 60, 37.1 tābhyāṃ śūdraḥ pākayajñair yajeta vratavān svayam /
MBh, 12, 60, 37.2 pūrṇapātramayīm āhuḥ pākayajñasya dakṣiṇām //
MBh, 12, 65, 21.2 pākayajñā mahārhāśca kartavyāḥ sarvadasyubhiḥ //
Manusmṛti
ManuS, 2, 86.1 ye pākayajñāś catvāro vidhiyajñasamanvitāḥ /
ManuS, 2, 143.1 agnyādheyaṃ pākayajñān agniṣṭomādikān makhān /
ManuS, 11, 119.2 pākayajñavidhānena yajeta nirṛtiṃ niśi //
Kūrmapurāṇa
KūPur, 1, 2, 38.2 kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ //
Matsyapurāṇa
MPur, 51, 34.2 pākayajñeṣvabhīmānī hutaṃ havyaṃ bhunakti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 6.0 yajñāḥ pākayajñādayaḥ //
Viṣṇupurāṇa
ViPur, 3, 8, 33.1 dānaṃ ca dadyācchūdro 'pi pākayajñair yajeta ca /
ViPur, 6, 2, 23.1 dvijaśuśrūṣayaivaiṣa pākayajñādhikāravān /
Viṣṇusmṛti
ViSmṛ, 55, 20.1 ye pākayajñāścatvāro vidhiyajñasamanvitāḥ /
ViSmṛ, 59, 1.1 gṛhāśramī vaivāhikāgnau pākayajñān kuryāt //
Garuḍapurāṇa
GarPur, 1, 49, 4.2 kārukarma tathājīvaḥ pākayajño 'pi dharmataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.4 pākayajñā haviryajñāḥ saumāśca daivaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.6 aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ /