Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 68.2 ānāhajvaraśūlārtināśinī pācanī parā //
RājNigh, Parp., 88.2 medhākṛd viṣadoṣaghnī pācanī śubhadāyinī /
RājNigh, Parp., 90.2 kuṇañjo madhuro rucyo dīpanaḥ pācano hitaḥ //
RājNigh, Pipp., 71.2 āmakrimiharā rucyā pathyā dīpanapācanī //
RājNigh, Pipp., 82.2 śophakampodaraśleṣmaśamanī pācanī ca sā //
RājNigh, Pipp., 140.1 bhadramustā kaṣāyā ca tiktā śītā ca pācanī /
RājNigh, Śat., 171.2 ajīrṇakāsapittaghnaḥ pācanaḥ kaṇṭhaśodhanaḥ //
RājNigh, Mūl., 38.2 rucikṛt pācano hṛdyaḥ śūlaghno gulmanāśanaḥ //
RājNigh, Mūl., 64.1 śūraṇaḥ kaṭukarucyadīpanaḥ pācanaḥ krimikaphānilāpahaḥ /
RājNigh, Mūl., 131.2 kaṭūṣṇaṃ dīpanaṃ pathyaṃ krimighnaṃ pācanaṃ param //
RājNigh, Mūl., 148.1 cāṅgerīśākam atyuṣṇaṃ kaṭu rocanapācanam /
RājNigh, Mūl., 153.2 dīpanaḥ pācano balyo vṛṣyaḥ pittāpahārakaḥ //
RājNigh, Mūl., 159.1 dīpanaṃ pācanaṃ rucyaṃ balavarṇavidhāyakam /
RājNigh, Mūl., 176.2 balapuṣṭikarī pathyā jñeyā dīpanapācanī //
RājNigh, Śālm., 23.2 pācanaḥ kuṣṭhakāsāsraśophakaṇḍūvraṇāpahaḥ //
RājNigh, Prabh, 31.2 dīpanaṃ pācanaṃ hṛdyaṃ rucikṛl lavaṇāmlakam //
RājNigh, Prabh, 155.2 dīpanaḥ kāmalāsraghnaḥ pācanaḥ pittanāśanaḥ //
RājNigh, Kar., 112.2 kaphapittaharaś caiva saro dīpanapācanaḥ //
RājNigh, Kar., 187.2 dāhāsradoṣaśamanaṃ pācanaṃ rucikārakam //
RājNigh, Āmr, 25.2 śvāsātisārakaphakāsavināśanī ca viṣṭambhinī bhavati rocanapācanī ca //
RājNigh, Āmr, 176.1 jambīrasya phalaṃ rase 'mlamadhuraṃ vātāpahaṃ pittakṛt pathyaṃ pācanarocanaṃ balakaraṃ vahner vivṛddhipradam /
RājNigh, Āmr, 206.1 muṣkakaḥ kaṭuko 'mlaś ca rocanaḥ pācanaḥ paraḥ /
RājNigh, Āmr, 237.2 tridoṣaśamanaṃ dīpyaṃ rasālaṃ pācanaṃ samam //
RājNigh, Āmr, 238.1 gaulyaṃ guhāgaraṃ ślakṣṇaṃ kaṣāyaṃ kaṭu pācanam /
RājNigh, Āmr, 240.2 śleṣmāpahaṃ dīpanapācanaṃ ca balapradaṃ puṣṭikaraṃ rasāḍhyam //
RājNigh, Āmr, 241.2 āmāpahaṃ rocanarucyapācanaṃ viṣṭambhatundāmayahāri dīpanam //
RājNigh, Āmr, 242.2 kaṭu svādu kaṣāyaṃ ca rucyaṃ dīpanapācanam /
RājNigh, Āmr, 244.2 śuṣkaṃ kaṇṭhāmayaghnaṃ rucikaram uditaṃ pācanaṃ recanaṃ syāt tat parṇenāyutaṃ cet jhaṭiti vitanute pāṇḍuvātaṃ ca śoṣam //
RājNigh, Āmr, 250.1 satasā madhurā tīkṣṇā kaṭur uṣṇā ca pācanī /
RājNigh, Āmr, 254.2 kaphavātaharā rucyā kaṭur dīpanapācanī //
RājNigh, Āmr, 256.2 śubhraṃ parṇaṃ śleṣmavātāmayaghnaṃ pathyaṃ rucyaṃ dīpanaṃ pācanaṃ ca //
RājNigh, 12, 68.2 kaṇṭhadoṣahārī medhyaḥ pācanaḥ krimināśanaḥ //
RājNigh, 12, 79.2 dīpanaṃ pācanaṃ rucyaṃ kaphavātanikṛntanam //
RājNigh, 13, 33.2 rūkṣaṃ kaṣāyarucyaṃ laghu dīpanapācanaṃ pathyam //
RājNigh, 13, 129.2 viṣadoṣaharā rucyā pācanī baladāyinī //
RājNigh, 13, 186.2 dīpanaḥ pācanaścaiva dhṛto'yaṃ pāpanāśanaḥ //
RājNigh, Pānīyādivarga, 11.1 nādeyaṃ salilaṃ svacchaṃ laghu dīpanapācanam /
RājNigh, Pānīyādivarga, 19.1 pittadāhavamanaśramāpahaṃ svādu vātajananaṃ ca pācanam /
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
RājNigh, Pānīyādivarga, 27.2 tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī //
RājNigh, Pānīyādivarga, 34.2 kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam //
RājNigh, Pānīyādivarga, 45.1 sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
RājNigh, Pānīyādivarga, 69.2 tatra gāṅgaṃ guṇāḍhyaṃ syāt adoṣaṃ pācanaṃ param //
RājNigh, Kṣīrādivarga, 19.2 cakṣuṣyaṃ dīpanaṃ pathyaṃ pācanaṃ rocanaṃ ca tat //
RājNigh, Kṣīrādivarga, 42.2 durnāmaśvāsakāsaghnaṃ rucyaṃ dīpanapācanam //
RājNigh, Kṣīrādivarga, 46.1 gardabhīdadhi rūkṣoṣṇaṃ laghu dīpanapācanam /
RājNigh, Kṣīrādivarga, 123.2 tiktāmlamadhuraṃ balyaṃ pathyaṃ rocanapācanam //
RājNigh, Śālyādivarga, 22.2 dīpanaḥ pācanaścaiva kiṃcid vātavikārajit //
RājNigh, Śālyādivarga, 55.2 kiṃcit satiktā madhurāḥ pācanā balavardhanāḥ //
RājNigh, Māṃsādivarga, 79.0 dīpanaḥ pācanaḥ pathyo vṛṣyo 'sau balapuṣṭidaḥ //
RājNigh, Rogādivarga, 40.1 pācanaḥ śodhanīyaśca kledanaśca śamastathā /
RājNigh, Rogādivarga, 41.1 pācano 'rdhāvaśeṣaśca śodhano dvādaśāṃśakaḥ /
RājNigh, Rogādivarga, 43.2 vilambya ca krāmaṇam etad īritaṃ rātrau punaḥ pācanam etad ūcire //
RājNigh, Rogādivarga, 86.1 kaṣāyanāmā niruṇaddhi śophaṃ varṇaṃ tanor dīpanapācanaśca /