Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā
Ayurvedarasāyana
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Carakasaṃhitā
Ca, Sū., 16, 20.1 doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ /
Ca, Sū., 22, 18.2 pācanānyupavāsaśca vyāyāmaśceti laṅghanam //
Ca, Sū., 22, 21.2 pācanaistān bhiṣak prājñaḥ prāyeṇādāvupācaret //
Ca, Vim., 1, 18.1 lavaṇaṃ punarauṣṇyataikṣṇyopapannam anatiguru anatisnigdham upakledi visraṃsanasamartham annadravyarucikaram āpātabhadraṃ prayogasamasādguṇyāt doṣasaṃcayānubandhaṃ tad rocanapācanopakledanavisraṃsanārtham upayujyate /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 3, 40.1 tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 3, 43.0 apatarpaṇamapi ca trividhaṃ laṅghanaṃ laṅghanapācanaṃ doṣāvasecanaṃ ceti //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Cik., 3, 160.2 pācanaṃ śamanīyaṃ vā kaṣāyaṃ pāyayedbhiṣak //
Ca, Cik., 3, 295.2 vamanaṃ pācanaṃ rūkṣamannapānaṃ vilaṅghanam //
Mahābhārata
MBh, 1, 213, 44.2 bhojane pācane tathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 26.1 doṣāḥ kadācit kupyanti jitā laṅghanapācanaiḥ /
AHS, Sū., 8, 21.2 tatrālpe laṅghanaṃ pathyaṃ madhye laṅghanapācanam //
AHS, Sū., 13, 29.2 pācanair dīpanaiḥ snehais tān svedaiś ca pariṣkṛtān //
AHS, Sū., 13, 33.1 vibaddhān pācanais tais taiḥ pācayen nirhareta vā /
AHS, Sū., 14, 7.1 pācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ /
AHS, Sū., 14, 13.2 madhyasthaulyādikān prāyaḥ pūrvaṃ pācanadīpanaiḥ //
AHS, Sū., 29, 48.1 vyamlaṃ tu pāṭitaṃ śophaṃ pācanaiḥ samupācaret /
AHS, Cikitsitasthāna, 1, 9.2 doṣāṇāṃ samudīrṇānāṃ pācanāya śamāya ca //
AHS, Cikitsitasthāna, 1, 22.1 malānāṃ pācanāni syur yathāvasthaṃ krameṇa vā /
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
AHS, Cikitsitasthāna, 6, 59.1 tasyānulomanaṃ kāryaṃ śuddhilaṅghanapācanaiḥ /
AHS, Cikitsitasthāna, 8, 99.1 doṣāṇāṃ pācanārthaṃ ca vahnisaṃdhukṣaṇāya ca /
AHS, Cikitsitasthāna, 9, 103.1 śleṣmātīsāre vātoktaṃ viśeṣād āmapācanam /
AHS, Cikitsitasthāna, 22, 50.1 nīte nirāmatāṃ sāme svedalaṅghanapācanaiḥ /
AHS, Kalpasiddhisthāna, 5, 37.2 kaṭūnāṃ lavaṇānāṃ ca kvāthaiścūrṇaiśca pācanam //
Divyāvadāna
Divyāv, 2, 196.0 sā urasi prahāraṃ dattvā kathayati yadyasāvarthātparibhraṣṭaḥ kiṃ prajñayāpi paribhraṣṭaḥ pakvamānayeti pācanaṃ preṣitam //
Suśrutasaṃhitā
Su, Sū., 14, 39.2 saṃdhānaṃ skandanaṃ caiva pācanaṃ dahanaṃ tathā //
Su, Sū., 14, 41.2 saṃdhāne bhraśyamāne tu pācanaiḥ samupācaret //
Su, Sū., 27, 4.2 tadyathā svabhāvaḥ pācanaṃ bhedanaṃ dāraṇaṃ pīḍanaṃ pramārjanaṃ nirdhmāpanaṃ vamanaṃ virecanaṃ prakṣālanaṃ pratimarśaḥ pravāhaṇam ācūṣaṇam ayaskānto harṣaśceti //
Su, Sū., 37, 9.2 saktavaḥ kiṇvamatasī dravyāṇyuṣṇāni pācanam //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 4, 33.3 saṃskārapācanāccedaṃ vātarogeṣu śasyate //
Su, Utt., 24, 19.1 apacyamānasya hi pācanārthaṃ svedo hito 'mlairahimaṃ ca bhojyam /
Su, Utt., 39, 110.1 annakāle hitā peyā yathāsvaṃ pācanaiḥ kṛtā /
Su, Utt., 40, 25.2 tataḥ pācanasaṃyukto yavāgvādikramo hitaḥ //
Su, Utt., 40, 32.2 tasyādau vamanaṃ kuryāt paścāllaṅghanapācanam //
Su, Utt., 40, 34.1 āme ca laṅghanaṃ śastamādau pācanam eva vā /
Su, Utt., 40, 60.2 mṛdubhir dīpanaistiktair dravyaiḥ syādāmapācanam //
Su, Utt., 40, 140.2 na śāntimāyāti vilaṅghanair yā yogairudīrṇā yadi pācanair vā //
Su, Utt., 42, 126.2 saṃsargapācanaṃ kuryādamlair dīpanasaṃyutaiḥ //
Su, Utt., 42, 145.1 vamanaṃ laṅghanaṃ svedaḥ pācanaṃ phalavartayaḥ /
Su, Utt., 45, 14.3 tarpaṇaṃ pācanaṃ lehān sarpīṃṣi vividhāni ca //
Su, Utt., 48, 32.2 svaiḥ svaiḥ kaṣāyair vamanāni tāsāṃ tathā jvaroktāni ca pācanāni //
Su, Utt., 56, 24.1 athetaraṃ yo na śakṛdvamettamāmaṃ jayet svedanapācanaiśca /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 14.0 analātmakaṃ dīpanapācanam //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 5.0 cikitsākalikāyāṃ tu prāk pācanaṃ snehavidhis tataś ca svedas tataḥ syād vamanaṃ virekaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 9.0 rāsnākvāthāditrayaṃ śuṇṭhīkvāthāditrayaṃ vā vātāditraye kramāt pācanam //
Rasamañjarī
RMañj, 6, 345.2 doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ //
Rasaprakāśasudhākara
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
Rasaratnasamuccaya
RRS, 14, 5.1 tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
Rasaratnākara
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 6, 123.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 11, 19.2 athavā pātanāyantre pācanādutthito bhavet /
RRĀ, V.kh., 12, 1.2 tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //
RRĀ, V.kh., 12, 41.1 kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /
RRĀ, V.kh., 16, 50.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
Rasendracintāmaṇi
RCint, 6, 18.2 rasakālaśilātutthasattvaṃ kṣārāmlapācanaiḥ /
Rasārṇava
RArṇ, 17, 69.1 pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /
Rājanighaṇṭu
RājNigh, Āmr, 143.2 dīpanapācanakartrī kiṃcit pittāsrakāriṇī rucyā //
RājNigh, Āmr, 201.1 śleṣmātakaḥ kaṭuhimo madhuraḥ kaṣāyaḥ svāduś ca pācanakaraḥ krimiśūlahārī /
RājNigh, 12, 59.1 gorocanā ca śiśirā viṣadoṣahantrī rucyā ca pācanakarī krimikuṣṭhahantrī /
Tantrāloka
TĀ, 1, 104.2 śāsanarodhanapālanapācanayogātsa sarvamupakurute /
Ānandakanda
ĀK, 1, 4, 64.2 mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ //
ĀK, 1, 6, 3.2 pācanādi prakurvīta pañcakarmavidhānataḥ //
ĀK, 1, 6, 7.1 iti pācanam ātanyād atha snehanam ācaret /
ĀK, 1, 9, 102.1 evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam /
ĀK, 1, 10, 28.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 36.1 dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam /
ĀK, 1, 10, 43.1 tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam /
ĀK, 1, 10, 53.1 pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam /
ĀK, 1, 10, 58.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 74.1 dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 87.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 91.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 96.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 23, 28.1 pūrvadravairyathāpūrvaṃ mardanaṃ pācanaṃ punaḥ /
ĀK, 1, 26, 243.2 sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane //
ĀK, 2, 1, 149.1 pūrvāhne peṣaṇaṃ kāryaṃ madhyāhne gharmapācanam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 140.2, 7.0 nanu recanabhedanayoḥ ko bhedaḥ ucyate tatraiva dīpanapācanādhyāye yadapakvaṃ cetyādi boddhavyam //
Abhinavacintāmaṇi
ACint, 1, 80.2 kaṣāyaṃ ca daśaguṇaṃ pācanaṃ dvādaśam bhavet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 34.2 mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva //
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 13.2 pācanaṃ svedanākhyaṃ syānmalaśaithilyakārakam /
MuA zu RHT, 5, 58.2, 9.0 vaṭakavidhinā māṣavaṭakavidhinā tailayogena pākaḥ kartavyaḥ vahnau pācanaṃ vidheyamityarthaḥ //
MuA zu RHT, 18, 46.2, 14.0 sāraṇakalkapācanamāha yāvadityādi //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 64.2, 2.0 mardanārthaṃ vakṣyamāṇamūrchanasaṃskāravidhau kathitair gṛhakanyādibhir naṣṭapiṣṭatvakārakaṃ yat karma mardanapūrvakapācanarūpaṃ tanmūrchanam ityabhidhīyate //
Rasataraṅgiṇī
RTar, 3, 3.2 dravyapācanayogācca pācanī samudīritā //