Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnākara
Rasārṇava
Ānandakanda
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Cik., 3, 160.2 pācanaṃ śamanīyaṃ vā kaṣāyaṃ pāyayedbhiṣak //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 53.2 pibejjvaroktaṃ pathyādi saśṛṅgīkaṃ ca pācanam //
Suśrutasaṃhitā
Su, Utt., 42, 126.2 saṃsargapācanaṃ kuryādamlair dīpanasaṃyutaiḥ //
Su, Utt., 45, 14.3 tarpaṇaṃ pācanaṃ lehān sarpīṃṣi vividhāni ca //
Rasaprakāśasudhākara
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
Rasaratnākara
RRĀ, V.kh., 5, 24.1 ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam /
RRĀ, V.kh., 6, 123.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
RRĀ, V.kh., 16, 50.2 evaṃ punaḥ punaḥ kuryānmardanaṃ puṭapācanam //
Rasārṇava
RArṇ, 17, 69.1 pācanaṃ kārayet paścāt ghrātaṃ kuṅkumasaṃnibham /
Ānandakanda
ĀK, 1, 4, 64.2 mardanaṃ pācanaṃ kuryāt grāsārthī dīpito rasaḥ //
ĀK, 1, 6, 7.1 iti pācanam ātanyād atha snehanam ācaret /
ĀK, 1, 9, 102.1 evaṃ ca saptadhā kuryānmardanaṃ puṭapācanam /
ĀK, 1, 10, 28.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 36.1 dolāsvedaṃ cūrṇalepaṃ kṛtvā bhūdharapācanam /
ĀK, 1, 10, 43.1 tathā saṃpuṭalepaṃ ca tathā bhūdharapācanam /
ĀK, 1, 10, 74.1 dolāsvedaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 87.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
ĀK, 1, 10, 91.2 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam //
ĀK, 1, 10, 96.1 dolāpākaṃ siddhacūrṇalepaṃ bhūdharapācanam /
Mugdhāvabodhinī
MuA zu RHT, 18, 46.2, 14.0 sāraṇakalkapācanamāha yāvadityādi //