Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
AĀ, 5, 1, 4, 2.0 saptabhiś chandobhiś caturuttaraiḥ sthānāny asyordhvam udgṛhṇīyād daśabhir vā gāyatreṇa tvā chandasodūhāmy auṣṇihena tvānuṣṭubhena tvā bārhatena tvā pāṅktena tvā traiṣṭubhena tvā jāgatena tvā vairājena tvā dvaipadena tvātichandasā tveti //
Aitareyabrāhmaṇa
AB, 1, 5, 14.0 pāṅkto vai yajñaḥ //
AB, 1, 7, 15.0 pañca devatā yajati pāṅkto yajñaḥ sarvā diśaḥ kalpante kalpate yajño 'pi //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 3, 23, 5.0 te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ pāṅktāḥ paśava iti //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 4, 4.0 aṣṭarcam pāṅktam pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśūnām avaruddhyai //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 10.0 avitāsi sunvato vṛktabarhiṣa iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 6, 11.0 itthā hi soma in mada iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 1.0 predam brahma vṛtratūryeṣv āvitheti sūktam pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 2.0 indro madāya vāvṛdha iti sūktam madvat pāṅktam pañcapadam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 20.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad vā antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 20, 19.0 pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
AB, 6, 29, 4.0 sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti //
AB, 8, 12, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv ārohāmi sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv ārohāmi bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv ārohāmi svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv ārohāmi vairājyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv ārohāmi rājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv ārohāmi pārameṣṭhyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmīty etām āsandīm ārohat //
AB, 8, 17, 4.0 vasavas tvā gāyatreṇa chandasā trivṛtā stomena rathaṃtareṇa sāmnārohantu tān anv āroha sāmrājyāya rudrās tvā traiṣṭubhena chandasā pañcadaśena stomena bṛhatā sāmnārohantu tān anv āroha bhaujyāyādityās tvā jāgatena chandasā saptadaśena stomena vairūpeṇa sāmnārohantu tān anv āroha svārājyāya viśve tvā devā ānuṣṭubhena chandasaikaviṃśena stomena vairājena sāmnārohantu tān anv āroha vairājyāya marutaś ca tvāṅgirasaś ca devā atichandasā chandasā trayastriṃśena stomena raivatena sāmnārohantu tān anv āroha pārameṣṭhyāya sādhyāś ca tvāptyāś ca devāḥ pāṅktena chandasā triṇavena stomena śākvareṇa sāmnārohantu tān anv āroha rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohety etām āsandīm ārohayet //
Atharvaveda (Śaunaka)
AVŚ, 12, 3, 10.2 pāṅktaṃ chandaḥ puruṣo babhūva viśvair viśvāṅgaiḥ saha sambhavema //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 13.1 āpaḥ pañcamīḥ sa pāṅktaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 17, 8.1 etā eva tisro 'nudrutya bṛhaspatis tvopariṣṭād abhiṣiñcatu pāṅktena chandasety upariṣṭāt //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 17.18 sa eṣa pāṅkto yajñaḥ /
BĀU, 1, 4, 17.19 pāṅktaḥ paśuḥ /
BĀU, 1, 4, 17.20 pāṅktaḥ puruṣaḥ /
BĀU, 1, 4, 17.21 pāṅktam idaṃ sarvaṃ yad idaṃ kiñca /
Gopathabrāhmaṇa
GB, 1, 4, 24, 31.0 pāṅkto yajñaḥ //
GB, 2, 2, 3, 2.0 pāṅkto yajñaḥ //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 24.0 pāṅktāḥ paśava iti //
GB, 2, 4, 4, 3.0 pāṅkto yajñaḥ //
GB, 2, 4, 7, 14.0 pāṅkto yajñaḥ //
GB, 2, 4, 7, 16.0 pāṅktaḥ puruṣaḥ //
GB, 2, 4, 7, 18.0 pāṅktāḥ paśavaḥ //
GB, 2, 4, 12, 2.0 yad u cedaṃ kiṃ ca pāṅktaṃ tat sṛṣṭvā vyājvalayat //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 10.1 kurvantyasmai trivṛtaṃ pāṅktaṃ vā //
HirGS, 1, 12, 12.1 dadhi madhu ghṛtam āpaḥ saktava iti pāṅktaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 85, 18.0 pāṅkto yajñaḥ //
JB, 1, 85, 19.0 pāṅktāḥ paśavaḥ //
JB, 1, 131, 17.0 pāṅkto yajñaḥ //
JB, 1, 131, 18.0 pāṅktāḥ paśavaḥ //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 339, 5.0 pāṅktāḥ paśavaḥ //
JB, 1, 355, 18.0 pāṅkto yajñaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 33.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 5, 3.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 2, 2, 5.0 pāṅkto vai yajño yajñasyaivāptyai //
KauṣB, 3, 9, 10.0 pāṅkto vai yajño yajñasyaiva āptyai //
KauṣB, 11, 5, 15.0 samānodarkāṇy uttamāni kratūnāṃ pāṅktāny anvāha //
KauṣB, 13, 1, 14.0 pāṅkto yajñaḥ //
KauṣB, 13, 1, 15.0 pāṅktāḥ paśavaḥ //
KauṣB, 13, 1, 16.0 pāṅktaḥ puruṣaḥ //
Kāṭhakasaṃhitā
KS, 8, 2, 48.0 pāṅkto yajñaḥ //
KS, 8, 2, 72.0 pāṅktatvāya //
KS, 9, 3, 2.0 pāṅkto yajñaḥ //
KS, 11, 2, 53.0 pāṅktaḥ puruṣaḥ //
KS, 11, 8, 31.0 pāṅktaḥ puruṣaḥ //
KS, 11, 8, 44.0 pāṅktaḥ puruṣaḥ //
KS, 12, 5, 55.0 pāṅktas saṃvatsaraḥ //
KS, 13, 12, 70.0 pāṅktāḥ paśavaḥ //
KS, 14, 6, 15.0 pāṅkto yajñaḥ //
KS, 19, 6, 17.0 pāṅkto yajñaḥ //
KS, 20, 1, 40.0 pāṅkto vai yajñaḥ //
KS, 20, 1, 41.0 pāṅktāḥ paśavaḥ //
KS, 20, 5, 43.0 pāṅkto 'gniḥ //
KS, 20, 9, 9.0 pāṅktāḥ paśavaḥ //
KS, 20, 10, 5.0 pāṅkto 'gniḥ //
KS, 21, 4, 22.0 yat pañca citayaḥ tasmāt pāṅktāḥ paśava ucyante //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 9, 5.0 pañcānāṃ tvā vātānāṃ dhartrāya gṛhṇāmīti pāṅkto yajñaḥ //
MS, 1, 7, 4, 21.0 pāṅkto yajñaḥ //
MS, 1, 10, 18, 36.0 pāṅkto yajñaḥ //
MS, 1, 10, 19, 17.0 pāṅkto yajñaḥ //
MS, 2, 3, 5, 31.0 pāṅktaḥ puruṣaḥ //
MS, 2, 3, 6, 6.0 pāṅkto yajñaḥ //
MS, 2, 3, 6, 8.0 pāṅktāḥ paśavaḥ //
MS, 2, 3, 6, 9.0 pāṅktaḥ puruṣaḥ //
MS, 2, 7, 18, 20.0 pāṅktena tvā chandasā sādayāmi //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
MS, 3, 7, 4, 2.19 pāṅkto yajñaḥ /
Pañcaviṃśabrāhmaṇa
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 3.0 pañcabhir vihitās tisraḥ paricarāḥ pāṅktāḥ paśava etāvān puruṣo yadātmā prajā jāyā yat pañcabhir vidadhāti tisraḥ paricarā bhavanti yajamānam eva tat paśuṣu pratiṣṭhāpayati paśumān bhavati ya etayā stute //
PB, 5, 1, 4.0 pāṅkta itara ātmā loma tvaṅ māṃsam asthi majjā //
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 2, 13.0 pañcanidhanaṃ bhavati pāṅktaṃ hy annam //
PB, 6, 7, 12.0 pañcartvijaḥ saṃrabdhāḥ sarpanti pāṅkto yajño yāvān yajñas tam eva saṃtanvanti //
PB, 7, 7, 3.0 pañcākṣareṇa rathantarasya pratiharati pāṅktāṃs tat paśūn avarunddhe //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 19.0 pāṅktaṃ vā etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 9, 5, 11.0 pāṅkto yajño yāvān yajñas tam evārabhate //
PB, 9, 9, 15.0 yadi somam abhidahed grahān adhvaryuḥ spāśayeta stotrāṇy udgātā śastrāṇi hotātha yathāpūrvaṃ yajñena careyuḥ pañca dakṣiṇā deyāḥ pāṅkto yajño yāvān yajñas tam ārabhate 'vabhṛthād udetya punar dīkṣate tatra tad dadyād yad dāsyaṃ syāt purā dvādaśyā dīkṣeta yad dvādaśīm atinayed antardhīyeta //
PB, 10, 6, 5.0 citravacchiśumat paṅktiḥ śakvarī vyūnākṣarā gomad ṛṣabhavad vajryabhimat pañcamasyāhno rūpaṃ triṇavasya stomasya pāṅktasya chandasaḥ śakvarīṇāṃ sāmnaḥ //
PB, 12, 1, 9.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 12, 4, 6.0 pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 7, 6.0 pañcarco bhavati pañcapadā paṅktiḥ pāṅktam annam annādyasyāvaruddhyai //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 4.4 pāṅktaṃ vā idaṃ sarvam /
TB, 1, 1, 10, 4.5 pāṅktenaiva pāṅktaṃ spṛṇoti /
TB, 1, 1, 10, 4.5 pāṅktenaiva pāṅktaṃ spṛṇoti /
Taittirīyasaṃhitā
TS, 1, 5, 2, 2.1 pāṅkto yajñaḥ //
TS, 1, 5, 2, 3.1 pāṅktāḥ paśavaḥ //
TS, 1, 5, 2, 6.1 pāṅkto yajñaḥ //
TS, 1, 5, 2, 7.1 pāṅktaḥ puruṣaḥ //
TS, 5, 2, 3, 54.1 pāṅkto yajñaḥ //
TS, 5, 2, 3, 55.1 pāṅktāḥ paśavaḥ //
TS, 5, 2, 7, 51.1 pāṅkto yajñaḥ //
TS, 5, 2, 10, 7.1 pāṅktāḥ paśavaḥ //
TS, 5, 3, 1, 8.1 pāṅkto yajñaḥ //
TS, 5, 3, 10, 34.0 pāṅktaḥ puruṣaḥ //
TS, 5, 4, 7, 12.0 pāṅkto yajñaḥ //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 6, 1, 1, 61.0 pāṅkto yajñaḥ //
TS, 6, 1, 1, 81.0 pāṅkto yajñaḥ //
TS, 6, 1, 2, 8.0 pāṅkto yajñaḥ //
TS, 6, 1, 5, 11.0 pāṅkto yajñaḥ //
TS, 6, 1, 9, 47.0 pāṅkto yajñaḥ //
TS, 6, 2, 1, 29.0 pāṅkto yajñaḥ //
TS, 6, 2, 2, 20.0 pāṅkto yajñaḥ //
TS, 6, 2, 8, 24.0 pāṅkto yajñaḥ //
TS, 6, 3, 3, 5.4 pañcāratniṃ tasmai vṛśced yaṃ kāmayetopainam uttaro yajño named iti pañcākṣarā paṅktiḥ pāṅkto yajña upainam uttaro yajñaḥ //
TS, 6, 4, 4, 12.0 pāṅkto yajñaḥ //
TS, 6, 5, 11, 35.0 atha kiṃ yajñasya pāṅktatvam iti //
TS, 6, 5, 11, 37.0 tad yajñasya pāṅktatvam //
Taittirīyopaniṣad
TU, 1, 7, 1.5 pāṅktaṃ vā idaṃ sarvam /
TU, 1, 7, 1.6 pāṅktenaiva pāṅktaṃ spṛṇotīti //
TU, 1, 7, 1.6 pāṅktenaiva pāṅktaṃ spṛṇotīti //
Taittirīyāraṇyaka
TĀ, 5, 2, 7.1 pāṅkto hi yajñaḥ /
TĀ, 5, 2, 11.3 pāṅkto yajñaḥ /
TĀ, 5, 5, 2.7 bṛhaspatis tvā viśvair devair upariṣṭād rocayatu pāṅktena chandasety āha /
TĀ, 5, 5, 2.8 bṛhaspatir evainaṃ viśvair devair upariṣṭād rocayatu pāṅktena chandasā /
TĀ, 5, 7, 10.1 pāṅkto yajñaḥ /
Vaitānasūtra
VaitS, 6, 2, 8.1 pañcame yac ciddhi satya somapā iti pāṅktaṃ saptarcam /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 53.20 pāṅktena tvā chandasā sādayāmi //
Āpastambagṛhyasūtra
ĀpGS, 13, 12.1 pāṅktam eke dhānāḥ saktūṃś ca //
Āpastambaśrautasūtra
ĀpŚS, 19, 14, 9.1 paśukāmaḥ pāṅktam eva cinvīta /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 13, 7.18 agniṃ taṃ manya iti pāṅktam //
ĀśvŚS, 4, 14, 2.7 mahe no adyeti pāṅktam ity uṣasyaḥ kratuḥ //
ĀśvŚS, 4, 15, 2.11 prati priyatamam iti pāṅktam /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha vā asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 3, 8.2 yadāpa ānayatyatha tvagbhavati yadā saṃyautyatha māṃsam bhavati saṃtata iva hi sa tarhi bhavati saṃtatamiva hi māṃsaṃ yadā śṛto 'thāsthi bhavati dāruṇa iva hi sa tarhi bhavati dāruṇamityasthyatha yadudvāsayiṣyannabhighārayati tam majjānaṃ dadhāty eṣo sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 8, 1, 12.2 paśavo vā iḍā pāṅktā vai paśavas tasmātpañcāvattā bhavati //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 2, 1, 1, 12.2 pāṅkto yajñaḥ /
ŚBM, 2, 1, 1, 12.3 pāṅktaḥ paśuḥ /
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 3, 1, 4, 19.2 pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaitamevaitayāpnoti yaddevatābhiḥ paṅktirbhavati //
ŚBM, 4, 5, 1, 14.2 pāṅkto vai yajñaḥ /
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 10, 2, 3, 5.6 pāṅkto vai puruṣo loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 4, 2, 23.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 10, 4, 2, 24.5 atha yat paṅktiṣu tasmāt pāṅktaḥ prajāpatiḥ /
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 1, 7.0 sa vā eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 7, 1.0 aśmā jāgatam ayas traiṣṭubhaṃ loham auṣṇihaṃ sīsaṃ kākubhaṃ rajataṃ svārājyaṃ suvarṇaṃ gāyatram annaṃ vairājaṃ tṛptir ānuṣṭubhaṃ nākaṃ sāmrājyaṃ bṛhaspatir bārhataṃ brahma pāṅktaṃ prajāpatir ātichandasaṃ sāvitrī sarvavedachandasena chandaseti //
ŚāṅkhĀ, 11, 8, 13.0 brahmeva sthiro vasāni pāṅktena chandasā puruṣo maṇiḥ prāṇaḥ svāhā //
Kaṭhāraṇyaka
KaṭhĀ, 2, 2, 31.0 ūrdhvayā tvā diśā bṛhaspatinā devatayā pāṅktena śchandasā hemantam ṛtum praviśāmīti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 7, 13.0 ubhe aikāhikaṃ ca pāṅktaṃ cājye saṃśaṃset //
ŚāṅkhŚS, 16, 7, 14.0 ya aikāhike ca pāṅkte cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //