Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 19, 8.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca rākṣoghnyo rakṣasām apahatyai //
AB, 4, 30, 10.0 vaiśvānarāya pṛthupājase vipa ity āgnimārutasya pratipat prathame pade devatā nirucyate prathame 'hani prathamasyāhno rūpam //
AB, 5, 6, 7.0 ā no yajñaṃ divispṛśam ā no vāyo mahe tane rathena pṛthupājasā bahavaḥ sūracakṣasa imā u vāṃ diviṣṭayaḥ pibā sutasya rasino devaṃ devaṃ vo 'vase devaṃ devam bṛhad u gāyiṣe vaca iti bārhatam praugam pañcame 'hani pañcamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 4, 31, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 6, 6.4 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ity etenānuvākena /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 1, 17.1 athāstamita āditye gaurasarṣapān phalīkaraṇamiśrān añjalinā juhoti kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm ityetenānuvākena pratyṛcam //
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 17.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti rākṣoghnīr abhiṣṭauti rakṣasām apahatyai //
Kāṭhakasaṃhitā
KS, 10, 5, 45.0 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti //
KS, 19, 5, 57.0 vi pājaseti visraṃsayati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 5, 3.1 vi pājasā pṛthunā śośucāno bādhasva ripūn rakṣaso amīvāḥ /
MS, 2, 7, 15, 7.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavaṁ ibhena /
MS, 2, 13, 7, 3.2 samiddhasya ruśad adarśi pājo mahān devas tamaso niramoci //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 15.0 pavante vājasātaye somāḥ sahasrapājasa iti sahasravatī pratipat kāryā //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.9 pṛthupājā amartyaḥ /
Taittirīyasaṃhitā
TS, 2, 2, 12, 25.2 uta vā te sahasriṇo ratha ā yātu pājasā //
TS, 5, 1, 6, 2.1 vi pājaseti visraṃsayati //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 49.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
VSM, 13, 9.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 32.1 vi pājaseti visraṃsayati /
VārŚS, 2, 1, 6, 13.0 kṛṇuṣva pāja iti pañcabhir akṣṇayā vyāghārayati //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //
ĀpŚS, 16, 22, 4.1 drapsaś caskandeti puruṣam abhimṛśya namo astu sarpebhya iti tisṛbhir abhimantrya kṛṇuṣva pāja iti pañcabhir uttaravedivat puruṣaṃ vyāghārya srucāv upadadhātīty uktam //
ĀpŚS, 19, 18, 16.1 kṛṇuṣva pāja iti rakṣoghnīḥ parācīḥ sāmidhenīr anvāha //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.12 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīm iti pañca pari tvā girvaṇo giro 'dhi dvayor adadhā ukthaṃ vacaḥ śukraṃ te anyad yajataṃ te anyad apaśyaṃ gopām anipadyamānaṃ srakve drapsasyāyaṃ venaś codayat pṛśnigarbhāḥ pavitraṃ te vitataṃ brahmaṇaspata iti dve viyat pavitraṃ dhiṣaṇā atanvata gharmaṃ śocantaṃ praṇaveṣu bibhrataḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 21.1 vi pājasā pṛthunā śośucāna iti /
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
Ṛgveda
ṚV, 1, 58, 5.2 abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ //
ṚV, 1, 115, 5.2 anantam anyad ruśad asya pājaḥ kṛṣṇam anyad dharitaḥ sam bharanti //
ṚV, 1, 121, 11.1 anu tvā mahī pājasī acakre dyāvākṣāmā madatām indra karman /
ṚV, 1, 151, 1.2 arejetāṃ rodasī pājasā girā prati priyaṃ yajataṃ januṣām avaḥ //
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 3, 1.1 vaiśvānarāya pṛthupājase vipo ratnā vidhanta dharuṇeṣu gātave /
ṚV, 3, 5, 1.2 pṛthupājā devayadbhiḥ samiddho 'pa dvārā tamaso vahnir āvaḥ //
ṚV, 3, 14, 1.2 vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret //
ṚV, 3, 15, 1.1 vi pājasā pṛthunā śośucāno bādhasva dviṣo rakṣaso amīvāḥ /
ṚV, 3, 27, 5.1 pṛthupājā amartyo ghṛtanirṇik svāhutaḥ /
ṚV, 3, 29, 3.2 aruṣastūpo ruśad asya pāja iᄆāyās putro vayune 'janiṣṭa //
ṚV, 3, 61, 2.2 ā tvā vahantu suyamāso aśvā hiraṇyavarṇām pṛthupājaso ye //
ṚV, 3, 61, 5.2 ūrdhvam madhudhā divi pājo aśret pra rocanā ruruce raṇvasaṃdṛk //
ṚV, 4, 4, 1.1 kṛṇuṣva pājaḥ prasitiṃ na pṛthvīṃ yāhi rājevāmavāṁ ibhena /
ṚV, 4, 46, 5.1 rathena pṛthupājasā dāśvāṃsam upa gacchatam /
ṚV, 4, 48, 5.2 uta vā te sahasriṇo ratha ā yātu pājasā //
ṚV, 5, 1, 2.2 samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci //
ṚV, 6, 21, 7.1 abhi tvā pājo rakṣaso vi tasthe mahi jajñānam abhi tat su tiṣṭha /
ṚV, 7, 3, 4.1 vi yasya te pṛthivyām pājo aśret tṛṣu yad annā samavṛkta jambhaiḥ /
ṚV, 7, 10, 1.1 uṣo na jāraḥ pṛthu pājo aśred davidyutad dīdyacchośucānaḥ /
ṚV, 8, 5, 2.1 nṛvad dasrā manoyujā rathena pṛthupājasā /
ṚV, 8, 46, 25.1 ā no vāyo mahe tane yāhi makhāya pājase /
ṚV, 9, 13, 3.1 pavante vājasātaye somāḥ sahasrapājasaḥ /
ṚV, 9, 42, 3.2 somāḥ sahasrapājasaḥ //
ṚV, 9, 68, 3.2 mahī apāre rajasī vivevidad abhivrajann akṣitam pāja ā dade //
ṚV, 9, 76, 1.2 hariḥ sṛjāno atyo na satvabhir vṛthā pājāṃsi kṛṇute nadīṣv ā //
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 109, 21.1 devebhyas tvā vṛthā pājase 'po vasānaṃ harim mṛjanti //
ṚV, 10, 37, 8.2 ārohantam bṛhataḥ pājasas pari vayaṃ jīvāḥ prati paśyema sūrya //
ṚV, 10, 84, 3.2 ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayasa ekaja tvam //
Ṛgvedakhilāni
ṚVKh, 1, 7, 2.1 asya pājasaḥ pibataṃ sutasya vāreṣṭhāvyāḥ paripūtasya vṛṣṇaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 9, 11.0 kṛṇuṣva pāja iti pañca //