Occurrences

Atharvaprāyaścittāni
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda

Atharvaprāyaścittāni
AVPr, 6, 9, 4.1 ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīṣād atriṃ muñcatho gaṇena /
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 1.1 agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate /
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 5, 16.0 tvaṃ bhuvaḥ pratimānaṃ pṛthivyā bhuvas tvam indra brahmaṇā mahān sadyo ha jāto vṛṣabhaḥ kanīnas tvaṃ sadyo api vā jāta indra anu tvā hi ghne adhideva devā anu te dāyi maha indrāya katho nu te paricarāṇi vidvān iti dve ekasya cin me vibhvas tv oja ekaṃ nu tvā satpatiṃ pāñcajanyaṃ tryaryamā manuṣo devatātā pra ghā nvasya mahato mahānītthā hi soma in mada indro madāya vāvṛdha iti sūktamukhīyāḥ //
Ṛgveda
ṚV, 1, 117, 3.1 ṛṣiṃ narāv aṃhasaḥ pāñcajanyam ṛbīsād atrim muñcatho gaṇena /
ṚV, 5, 32, 11.1 ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu /