Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Kāvyālaṃkāravṛtti
Bhāgavatapurāṇa
Bhāratamañjarī
Mukundamālā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Mahābhārata
MBh, 1, 2, 36.2 tataḥ svayaṃvaraṃ devyāḥ pāñcālyāḥ parva cocyate //
MBh, 1, 2, 71.5 tathā caitrarathaṃ devyāḥ pāñcālyāśca svayaṃvaraḥ /
MBh, 1, 2, 87.9 svayaṃvaraṃ ca pāñcālyā rārāyantraprabhedanam /
MBh, 1, 2, 106.4 paridevanaṃ ca pāñcālyā vāsudevasya saṃnidhau /
MBh, 1, 2, 126.35 protsāhanaṃ ca pāñcālyā bhīmasyātra mahātmanaḥ /
MBh, 1, 2, 131.2 pāñcālīṃ prārthayānasya kāmopahatacetasaḥ /
MBh, 1, 151, 25.12 arjunāya kathaṃ dadyāḥ pāñcālīṃ pṛṣatātmajām /
MBh, 1, 151, 25.27 pātayiṣyati yo jāyāṃ pāñcālīṃ svāṃ kariṣyati /
MBh, 1, 151, 25.100 yadṛcchayā tu pāñcālī gacched vā madhyamaṃ patim /
MBh, 1, 155, 41.1 kumārī cāpi pāñcālī vedimadhyāt samutthitā /
MBh, 1, 155, 46.4 aṅkam āropya pāñcālīṃ rājā harṣam avāpa saḥ /
MBh, 1, 174, 8.2 taṃ brāhmaṇaṃ puraskṛtya pāñcālyāśca svayaṃvaram //
MBh, 1, 174, 12.2 menire sahitā gantuṃ pāñcālyāstaṃ svayaṃvaram //
MBh, 1, 181, 34.1 vṛtto brahmottaro raṅgaḥ pāñcālī brāhmaṇair vṛtā /
MBh, 1, 182, 11.3 dṛṣṭiṃ niveśayāmāsuḥ pāñcālyāṃ pāṇḍunandanāḥ /
MBh, 1, 182, 13.1 kāmyaṃ rūpaṃ hi pāñcālyā vidhātrā vihitaṃ svayam /
MBh, 1, 189, 46.26 arjunastu svayaṃ viṣṇuḥ pāñcālī kamalāvatī /
MBh, 1, 189, 46.30 avatīrṇo mahīṃ viṣṇuḥ pāñcālī kamalā svayam /
MBh, 1, 189, 46.32 nivṛttādilayān pañca pāñcālīṃ viddhi bhūmipa /
MBh, 1, 190, 14.4 madhyameṣu ca pāñcālyāḥ tritayaṃ tritayaṃ triṣu //
MBh, 1, 198, 23.1 kṛṣṇām api ca pāñcālīṃ sarvāḥ kuruvarastriyaḥ /
MBh, 1, 199, 11.17 haraṇaṃ tatra pāñcālyā jñātideyaṃ tu saumakiḥ /
MBh, 1, 199, 22.6 pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām /
MBh, 1, 199, 22.9 āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje /
MBh, 1, 199, 22.11 putrāṇāṃ mama pāñcālī mṛtyur evetyamanyata /
MBh, 1, 200, 17.1 pāñcālī bhavatām ekā dharmapatnī yaśasvinī /
MBh, 1, 213, 71.1 pāñcālyapi ca pañcabhyaḥ patibhyaḥ śubhalakṣaṇā /
MBh, 1, 213, 73.2 pāñcālī suṣuve vīrān ādityān aditir yathā //
MBh, 2, 58, 31.3 paṇasva kṛṣṇāṃ pāñcālīṃ tayātmānaṃ punar jaya //
MBh, 2, 58, 37.1 tayaivaṃvidhayā rājan pāñcālyāhaṃ sumadhyayā /
MBh, 2, 60, 10.2 ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām /
MBh, 2, 60, 15.2 sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat //
MBh, 2, 60, 20.1 ehyehi pāñcāli jitāsi kṛṣṇe duryodhanaṃ paśya vimuktalajjā /
MBh, 2, 61, 11.3 kliśyamānāṃ ca pāñcālīṃ vikarṇa idam abravīt //
MBh, 2, 62, 19.1 upapannaṃ ca pāñcāli tavedaṃ vṛttam īdṛśam /
MBh, 2, 62, 25.1 anīśvaraṃ vibruvantvāryamadhye yudhiṣṭhiraṃ tava pāñcāli hetoḥ /
MBh, 2, 62, 25.2 kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt //
MBh, 2, 62, 34.2 martyadharmā parāmṛśya pāñcālyā mūrdhajān imān //
MBh, 2, 63, 10.2 smayann ivaikṣat pāñcālīm aiśvaryamadamohitaḥ //
MBh, 2, 63, 26.2 kṛṣṇāṃ pāñcālīm abravīt sāntvapūrvaṃ vimṛśyaitat prajñayā tattvabuddhiḥ //
MBh, 2, 63, 27.2 varaṃ vṛṇīṣva pāñcāli matto yad abhikāṅkṣasi /
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 2, 68, 10.1 mahāprājñaḥ somako yajñasenaḥ kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya /
MBh, 2, 72, 12.2 pāñcālīm apakarṣadbhiḥ sabhāmadhye tapasvinīm //
MBh, 2, 72, 15.1 ekavastrāṃ ca pāñcālīṃ pāṇḍavān abhyavekṣatīm /
MBh, 2, 72, 26.1 avṛṇot tatra pāñcālī pāṇḍavān amitaujasaḥ /
MBh, 2, 72, 28.2 pāñcālī pāṇḍavān etān daivasṛṣṭopasarpati //
MBh, 3, 13, 42.1 pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha /
MBh, 3, 13, 110.2 abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ //
MBh, 3, 48, 31.1 pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ /
MBh, 3, 48, 34.1 teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale /
MBh, 3, 79, 11.1 atha viproṣitaṃ vīraṃ pāñcālī madhyamaṃ patim /
MBh, 3, 141, 16.1 ahaṃ vahiṣye pāñcālīṃ yatra yatra na śakṣyati /
MBh, 3, 142, 1.2 bhīmasena yamau cobhau pāñcāli ca nibodhata /
MBh, 3, 143, 2.2 pāñcālīsahitā rājan prayayur gandhamādanam //
MBh, 3, 144, 2.2 saukumāryācca pāñcālī saṃmumoha yaśasvinī //
MBh, 3, 144, 13.1 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn /
MBh, 3, 144, 18.2 pāñcālī sukham āsādya lebhe cetaḥ śanaiḥ śanaiḥ //
MBh, 3, 145, 2.2 akṣataḥ saha pāñcālyā gaccheyaṃ gandhamādanam //
MBh, 3, 146, 7.1 tad apaśyata pāñcālī divyagandhaṃ manoramam /
MBh, 3, 146, 12.1 evam uktvā tu pāñcālī bhīmasenam aninditā /
MBh, 3, 153, 10.1 kaccinna bhīmaḥ pāñcāli kiṃcit kṛtyaṃ cikīrṣati /
MBh, 3, 176, 47.1 śaśaṃsa tasmai pāñcālī cirayātaṃ vṛkodaram /
MBh, 3, 222, 7.1 mama ācakṣva pāñcāli yaśasyaṃ bhagavedanam /
MBh, 3, 222, 58.2 uvāca satyā satkṛtya pāñcālīṃ dharmacāriṇīm //
MBh, 3, 222, 59.1 abhipannāsmi pāñcāli yājñaseni kṣamasva me /
MBh, 4, 3, 12.3 kiṃ kariṣyati pāñcālī rājasūyābhiṣecitā /
MBh, 4, 3, 14.3 ityevam uktvā bhrātṝṇāṃ pāñcālīṃ draupadīṃ prati /
MBh, 4, 5, 7.2 dhanaṃjaya samudyamya pāñcālīṃ vaha bhārata /
MBh, 4, 13, 3.1 tathā carantīṃ pāñcālīṃ sudeṣṇāyā niveśane /
MBh, 4, 16, 6.3 upātiṣṭhata pāñcālī vāśiteva mahāgajam //
MBh, 4, 16, 8.2 abhyabhāṣata pāñcālī bhīmasenam aninditā //
MBh, 4, 21, 39.2 tāṃ velāṃ nartanāgāre pāñcālīsaṃgamāśayā //
MBh, 4, 21, 61.2 paśyainam ehi pāñcāli kāmuko 'yaṃ yathā kṛtaḥ //
MBh, 4, 22, 26.2 uvāca ca mahābāhuḥ pāñcālīṃ tatra draupadīm /
MBh, 4, 23, 14.2 dadarśa rājan pāñcālī yathā mattaṃ mahādvipam //
MBh, 4, 34, 10.3 nāmarṣayata pāñcālī bībhatsoḥ parikīrtanam //
MBh, 4, 39, 4.1 draupadī kva ca pāñcālī strīratnam iti viśrutā /
MBh, 4, 55, 4.1 yat sabhāyāṃ sma pāñcālīṃ kliśyamānāṃ durātmabhiḥ /
MBh, 5, 52, 5.1 dhṛṣṭadyumnaśca pāñcālyaḥ krūrakarmā mahārathaḥ /
MBh, 5, 79, 3.1 kathaṃ nu dṛṣṭvā pāñcālīṃ tathā kliṣṭāṃ sabhāgatām /
MBh, 5, 80, 27.2 varaṃ vṛṇīṣva pāñcāli varārhāsi matāsi me //
MBh, 5, 135, 15.2 pāñcālī paruṣāṇyuktā ko nu tat kṣantum arhati //
MBh, 5, 149, 55.1 upaplavye tu pāñcālī draupadī satyavādinī /
MBh, 6, 111, 30.2 droṇaṃ prati yayau yattaḥ pāñcālyaḥ saha somakaiḥ //
MBh, 7, 55, 32.2 abhyapadyata pāñcālī vairāṭīsahitā tadā //
MBh, 7, 55, 36.1 subhadre mā śucaḥ putraṃ pāñcālyāśvāsayottarām /
MBh, 7, 158, 29.2 pāñcālī ca pariśrāntā pṛṣṭhenoḍhā mahātmanā //
MBh, 8, 5, 79.2 dāsabhāryeti pāñcālīm abravīt kurusaṃsadi //
MBh, 8, 52, 15.1 adya tapsyati rādheyaḥ pāñcālīṃ yat tadābravīt /
MBh, 11, 12, 8.1 yastu tāṃ spardhayā kṣudraḥ pāñcālīm ānayat sabhām /
MBh, 11, 14, 5.1 rājaputrīṃ ca pāñcālīm ekavastrāṃ rajasvalām /
MBh, 11, 15, 12.3 rudatīm atha pāñcālīṃ dadarśa patitāṃ bhuvi //
MBh, 11, 18, 21.1 uktā hyanena pāñcālī sabhāyāṃ dyūtanirjitā /
MBh, 11, 18, 22.2 dāsabhāryāsi pāñcāli kṣipraṃ praviśa no gṛhān //
MBh, 12, 14, 30.2 yudhiṣṭhirastvāṃ pāñcāli sukhe dhāsyatyanuttame //
MBh, 12, 39, 5.1 dhanyā tvam asi pāñcāli yā tvaṃ puruṣasattamān /
MBh, 14, 68, 12.1 āryāṃ ca paśya pāñcālīṃ sātvatīṃ ca tapasvinīm /
MBh, 15, 16, 20.1 na kuntī na ca pāñcālī na colūpī na sātvatī /
MBh, 15, 24, 1.3 vrīḍitāḥ saṃnyavartanta pāñcālyā sahitānaghāḥ //
MBh, 15, 29, 18.1 ityuktaḥ sa nṛpo devyā pāñcālyā bharatarṣabha /
MBh, 18, 1, 9.1 draupadī ca sabhāmadhye pāñcālī dharmacāriṇī /
MBh, 18, 2, 11.1 draṣṭum icchāmi tāṃ cāhaṃ pāñcālīṃ dharmacāriṇīm /
MBh, 18, 2, 43.2 karṇena draupadeyair vā pāñcālyā vā sumadhyayā //
MBh, 18, 4, 7.1 tathā dadarśa pāñcālīṃ kamalotpalamālinīm /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9.0 sā tridhā vaidarbhī gauḍīyā pāñcālī ca //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 38.1 pratiśrutaṃ ca bhavatā pāñcālyai śṛṇvato mama /
BhāgPur, 1, 7, 54.2 priyaṃ ca bhīmasenasya pāñcālyā mahyam eva ca //
Bhāratamañjarī
BhāMañj, 1, 860.2 ūce kathānte pāñcāle svasti śrīmānnareśvaraḥ //
BhāMañj, 1, 1305.1 snehavisphāritadṛśaḥ pāñcālyāḥ keśavasvasā /
BhāMañj, 1, 1313.2 ityete pañca pāñcālyā babhūvurbalaśālinaḥ //
BhāMañj, 7, 400.1 naiṣā sabhā sā pāñcālīṃ yatra tvaṃ kṛṣṭavānasi /
BhāMañj, 11, 93.1 evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
BhāMañj, 18, 25.1 svargaśriyaṃ ca pāñcālīṃ putrāṃścāmaratāṃ gatān /
Mukundamālā
MukMā, 1, 16.2 sevyaḥ śrīpatireva sarvajagatāmekāntataḥ sākṣiṇaḥ prahlādaśca vibhīṣaṇaśca karirāṭ pāñcālyahalyā dhruvaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 4.1 karṇabhīṣmodbhavaṃ raudraṃ duḥkhaṃ pāñcālisambhavam /