Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāratamañjarī
Nighaṇṭuśeṣa
Rasaprakāśasudhākara
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 27, 15.2 bahupurīṣoṣmā tridoṣas tv eva pāṭalaḥ //
Lalitavistara
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
Mahābhārata
MBh, 1, 212, 1.13 campakāśokapuṃnāgaiḥ ketakaiḥ pāṭalaistathā /
MBh, 3, 155, 45.2 pāṭalān kuṭajān ramyān mandārendīvarāṃs tathā //
MBh, 7, 22, 9.1 te tu pāṭalapuṣpāṇāṃ samavarṇā hayottamāḥ /
Rāmāyaṇa
Rām, Bā, 23, 14.1 dhavāśvakarṇakakubhair bilvatindukapāṭalaiḥ /
Rām, Ār, 14, 18.2 dhavāśvakarṇakhadiraiḥ śamīkiṃśukapāṭalaiḥ //
Rām, Yu, 30, 4.2 tilakaiḥ karṇikāraiśca pāṭalaiśca samantataḥ //
Amarakośa
AKośa, 2, 602.1 āśur vrīhiḥ pāṭalaḥ syācchitaśūkayavau samau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 11.1 bahumūtrapurīṣoṣmā tridoṣas tv eva pāṭalaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 1.1 iti śeṣaṃ vasantasya tanupāṭalakuḍmalam /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 75.1 madapāṭalagaṇḍena raktanetrotpalena te /
Matsyapurāṇa
MPur, 95, 24.2 sinduvārairaśokaiśca mallikābhiśca pāṭalaiḥ //
MPur, 154, 308.1 triḥsnātā pāṭalāhārā babhūva śaradāṃ śatam /
MPur, 154, 564.0 eṣa mātrā svayaṃ me kṛtabhūṣaṇo'tra eṣa paṭaḥ pāṭalairbindubhiḥ sinduvārasya puṣpairiyaṃ mālatīmiśritā mālikā me śirasyāhitā //
Suśrutasaṃhitā
Su, Sū., 46, 12.1 kṛṣṇavrīhiśālāmukhajatumukhanandīmukhalāvākṣakatvaritakakukkuṭāṇḍakapārāvatakapāṭalaprabhṛtayo vrīhayaḥ //
Bhāratamañjarī
BhāMañj, 10, 85.1 akṣauhiṇīpatinareśvaramauliratnaraśmicchaṭāpaṭalapāṭalapādapīṭhe /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 158.1 susabhaḥ śītavīryaśca pāṭalaḥ pītavarṇakaḥ /
Rasaprakāśasudhākara
RPSudh, 7, 47.1 vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena /
Rājanighaṇṭu
RājNigh, Kar., 40.1 punnāgaḥ puruṣas tuṅgaḥ puṃnāmā pāṭalaḥ pumān /
Skandapurāṇa
SkPur, 11, 25.1 nyagrodhamekaparṇā tu pāṭalaṃ caikapāṭalā /
SkPur, 11, 26.2 pāṭalena tathaikena vidadhātyekapāṭalā //
SkPur, 13, 114.1 īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ /
SkPur, 13, 122.2 vavuḥ pāṭalavistīrṇakadambārjunagandhinaḥ //
Ānandakanda
ĀK, 2, 8, 153.1 karkaśaṃ pāṭalākāraṃ duṣṭaṃ gomedakaṃ tyajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 15.2, 5.0 pāṭalo vrīhiviśeṣaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
Śyainikaśāstra
Śyainikaśāstra, 5, 62.1 pāṭale madhunā yojyā puṣpake stanyayogataḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 35.0 sa tena pariśuddhena ghrāṇendriyeṇa ye trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahirvividhagandhāḥ saṃvidyante tadyathā pūtigandhā vā manojñagandhā vā nānāprakārāṇāṃ sumanasāṃ gandhās tadyathā jātimallikācampakapāṭalagandhās tān gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 13.2 vṛkṣaiḥ saṃchāditaṃ śubhraṃ dhavatindukapāṭalaiḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 41.2 pāṭalair badarairyuktaiḥ śamītindukaśobhitam //