Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 4, 12.1 vīraṇaśāliṣaṣṭikekṣuvālikādarbhakuśakāśagundretkaṭakattṛṇamūlānīti daśemāni stanyajananāni bhavanti pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭurohiṇīsārivā iti daśemāni stanyaśodhanāni bhavanti jīvakarṣabhakakākolīkṣīrakākolīmudgaparṇīmāṣaparṇīmedāvṛddharuhājaṭilākuliṅgā iti daśemāni śukrajananāni bhavanti kuṣṭhailavālukakaṭphalasamudraphenakadambaniryāsekṣukāṇḍekṣvikṣurakavasukośīrāṇīti daśemāni śukraśodhanāni bhavanti iti catuṣkaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 23, 10.1 triphalāragvadhaṃ pāṭhāṃ saptaparṇaṃ savatsakam /
Ca, Sū., 23, 12.1 mustamāragvadhaḥ pāṭhā triphalā devadāru ca /
Ca, Sū., 23, 19.2 bṛhatyau dve haridre dve pāṭhāmativiṣāṃ sthirām //
Ca, Sū., 27, 88.2 pāṭhāśuṣāśaṭīśākaṃ vāstukaṃ suniṣaṇṇakam //
Ca, Vim., 8, 135.2 tadyathā phalajīmūtakekṣvākudhāmārgavakuṭajakṛtavedhanaphalāni phalajīmūtakekṣvākudhāmārgavapatrapuṣpāṇi āragvadhavṛkṣakamadanasvādukaṇṭakāpāṭhāpāṭalāśārṅgeṣṭāmūrvāsaptaparṇanaktamālapicumardapaṭolasuṣavīguḍūcīcitrakasomavalkaśatāvarīdvīpīśigrumūlakaṣāyaiḥ madhukamadhūkakovidārakarbudāranīpavidulabimbīśaṇapuṣpīsadāpuṣpāpratyakpuṣpākaṣāyaiśca elāhareṇupriyaṅgupṛthvīkākustumburutagaranaladahrīveratālīśośīrakaṣāyaiśca ikṣukāṇḍekṣvikṣuvālikādarbhapoṭagalakālaṅkṛtakaṣāyaiśca sumanāsaumanasyāyanīharidrādāruharidrāvṛścīrapunarnavāmahāsahākṣudrasahākaṣāyaiśca śālmaliśālmalikabhadraparṇyelāparṇyupodikoddālakadhanvanarājādanopacitrāgopīśṛṅgāṭikākaṣāyaiśca pippalīpippalīmūlacavyacitrakaśṛṅgaverasarṣapaphāṇitakṣīrakṣāralavaṇodakaiśca yathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāvalehasnehakaṣāyamāṃsarasayavāgūyūṣakāmbalikakṣīropadheyān modakān anyāṃśca bhakṣyaprakārān vividhānanuvidhāya yathārhaṃ vamanārhāya dadyādvidhivadvamanam /
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Cik., 3, 199.1 pāṭhāmuśīraṃ sodīcyaṃ pibedvā jvaraśāntaye /
Ca, Cik., 3, 201.1 paṭolaḥ sārivā mustaṃ pāṭhā kaṭukarohiṇī /
Ca, Cik., 3, 204.1 vatsakāragvadhau pāṭhāṃ ṣaḍgranthāṃ kaṭurohiṇīm /
Ca, Cik., 3, 211.2 guḍūcī nāgaraṃ pāṭhā kirātaṃ kaṭurohiṇī //
Ca, Cik., 5, 79.1 hiṅgu trikaṭukaṃ pāṭhāṃ hapuṣāmabhayāṃ śaṭīm /