Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 8, 28.1 avaṣṭambho gadāpāṇiḥ śaktir lakṣmīr dvijottama /
ViPur, 1, 13, 8.1 venasya pāṇau mathite saṃbabhūva mahāmune /
ViPur, 1, 13, 10.2 kimarthaṃ mathitaḥ pāṇir venasya paramarṣibhiḥ /
ViPur, 1, 13, 87.2 sve pāṇau pṛthivīnātho dudoha pṛthivīṃ pṛthuḥ /
ViPur, 1, 14, 40.2 acakṣuḥśrotram acalam avākpāṇim amānasam //
ViPur, 1, 19, 51.2 niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā //
ViPur, 1, 19, 51.2 niṣpiṣya pāṇinā pāṇiṃ hantukāmo jagad yathā //
ViPur, 2, 13, 85.1 piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
ViPur, 2, 15, 10.1 prakṣālitāṅghripāṇiṃ ca kṛtāsanaparigraham /
ViPur, 3, 11, 76.2 praśastaratnapāṇiśca bhuñjīta prayato gṛhī //
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 11, 89.2 yathāvat punarācāmetpāṇī prakṣālya mūlataḥ //
ViPur, 3, 12, 24.1 snāto nāṅgāni nirmārjet snānaśāṭyā na pāṇinā /
ViPur, 3, 15, 14.1 pavitrapāṇirācāntān āsaneṣūpaveśayet /
ViPur, 3, 17, 35.3 śaṅkhacakragadāpāṇiṃ garuḍasthaṃ surā harim //
ViPur, 5, 1, 40.2 apāṇipādarūpaṃ ca viṣṇurnityaṃ parātparam //
ViPur, 5, 5, 20.1 śārṅgacakragadāpāṇeḥ śaṅkhanādahatāḥ kṣayam /
ViPur, 5, 18, 2.1 so 'pyenaṃ dhvajavajrābjakṛtacihnena pāṇinā /
ViPur, 5, 20, 9.2 utpāṭya tolayāmāsa dvyaṅgulenāgrapāṇinā //
ViPur, 5, 31, 15.2 jagrāha vidhivatpāṇīn pṛthaggeheṣu dharmataḥ //
ViPur, 5, 34, 16.2 cakrahastaṃ gadākhaḍgabāhuṃ pāṇigatāmbujam //
ViPur, 6, 1, 29.1 ubhābhyām atha pāṇibhyāṃ śiraḥkaṇḍūyanaṃ striyaḥ /
ViPur, 6, 5, 66.2 anirdeśyam arūpaṃ ca pāṇipādādyasaṃyutam //