Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 86.1 kadācittāḍitastena ḍuṇḍubho daṇḍapāṇinā /
BhāMañj, 1, 308.1 uttānapāṇerdīnasya yācakasya tvamātmanā /
BhāMañj, 1, 694.1 yayau duryodhanaḥ karṇaṃ līlayālambya pāṇinā /
BhāMañj, 1, 822.1 tacchrutvovāca bālo 'pi gadāmudyamya pāṇinā /
BhāMañj, 1, 890.2 prakāśitāgrāḥ pārthena jvaladulmukapāṇinā //
BhāMañj, 1, 1113.1 gṛhṇātu vidhivatpāṇiṃ matputryāḥ śvetavāhanaḥ /
BhāMañj, 1, 1147.1 krameṇa jagṛhuḥ pāṇiṃ kṛṣṇāyāḥ pāṇḍunandanāḥ /
BhāMañj, 6, 153.1 sarvataḥ pāṇivadanaṃ sarvākāramanāmayam /
BhāMañj, 6, 300.2 bhīmaduryodhanādiṣṭo gadāpāṇiḥ samādravat //
BhāMañj, 7, 23.1 tataḥ śalyo gadāpāṇiḥ padbhyāṃ saubhadramādravat /
BhāMañj, 7, 210.1 hemāṅgadagadāpāṇiḥ so 'tha bhīma ivāparaḥ /
BhāMañj, 7, 213.2 gadayā gajaghātinyā gadāpāṇiṃ tamādravat //
BhāMañj, 7, 406.2 khaḍgapāṇirabhidrāvya pārṣato hantumudyayau //
BhāMañj, 7, 743.1 niṣpiṣya pāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ /
BhāMañj, 7, 743.1 niṣpiṣya pāṇinā pāṇiṃ so 'bravītsāśrulocanaḥ /
BhāMañj, 9, 19.2 dṛṣṭvā bhīmo gadāpāṇirbhīmakopastamādravat //
BhāMañj, 9, 47.1 atha bhīmo gadāpāṇirnipuṇaḥ kṣayakarmasu /
BhāMañj, 10, 22.1 hemāṅgadagadāpāṇiḥ sumeruriva śṛṅgavān /
BhāMañj, 10, 23.1 kṛṣṇavākyātsa saṃnaddho gadāpāṇirvṛkodaraḥ /
BhāMañj, 10, 64.1 atha bhīmaṃ gadāpāṇiṃ baddhakakṣastarasvinam /
BhāMañj, 13, 287.1 venasya dakṣiṇaṃ pāṇiṃ nirmathya munayaḥ punaḥ /
BhāMañj, 13, 946.2 nijaṃ jagrāha pāṇibhyāṃ nindantī janma duḥkhitā //
BhāMañj, 13, 1028.2 sarvataḥ pāṇiśirase namaḥ sarvāntarātmane //
BhāMañj, 13, 1565.2 apaśyaṃ śantanoḥ pāṇimutthitaṃ ratnakaṅkaṇam //
BhāMañj, 14, 67.1 sarvataḥ pāṇicaraṇaṃ sarvavyāpinamavyayam /
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //
BhāMañj, 19, 14.1 tāmrāṅgulidalātpāṇikamalādudabhūttataḥ /