Occurrences

Atharvaveda (Paippalāda)
Pāraskaragṛhyasūtra
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Bhāgavatapurāṇa
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 4, 7, 4.2 yakṣmaṃ pāṇyor aṅgulibhyo nakhebhyo vi vṛhāmasi //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 19.1 pitaraḥ śundhadhvamiti pāṇyor avanejanaṃ dakṣiṇā niṣicyānulipya japet /
Carakasaṃhitā
Ca, Nid., 6, 13.1 tasyemāni pūrvarūpāṇi bhavanti tadyathāpratiśyāyaḥ kṣavathurabhīkṣṇaṃ śleṣmaprasekaḥ mukhamādhuryam anannābhilāṣaḥ annakāle cāyāsaḥ doṣadarśanamadoṣeṣvalpadoṣeṣu vā bhāveṣu pātrodakānnasūpāpūpopadaṃśapariveśakeṣu bhuktavataścāsya hṛllāsaḥ tathollekhanamapyāhārasyāntarāntarā mukhasya pādayośca śophaḥ pāṇyoścāvekṣaṇamatyartham akṣṇoḥ śvetāvabhāsatā cātimātraṃ bāhvośca pramāṇajijñāsā strīkāmatā nirghṛṇitvaṃ bībhatsadarśanatā cāsya kāye svapne cābhīkṣṇaṃ darśanamanudakānāmudakasthānānāṃ śūnyānāṃ ca grāmanagaranigamajanapadānāṃ śuṣkadagdhabhagnānāṃ ca vanānāṃ kṛkalāsamayūravānaraśukasarpakākolūkādibhiḥ saṃsparśanamadhirohaṇaṃ yānaṃ vā śvoṣṭrakharavarāhaiḥ keśāsthibhasmatuṣāṅgārarāśīnāṃ cādhirohaṇamiti śoṣapūrvarūpāṇi bhavanti //
Mahābhārata
MBh, 3, 112, 5.2 pāṇyośca tadvat svanavannibaddhau kalāpakāvakṣamālā yatheyam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 9.2 pāṇyoravekṣā pādāsyaśopho 'kṣṇor atiśuklatā //
Suśrutasaṃhitā
Su, Cik., 4, 28.1 tilaparipīḍanopakaraṇakāṣṭhāny āhṛtyānalpakālaṃ tailaparipītānyaṇūni khaṇḍaśaḥ kalpayitvāvakṣudya mahati kaṭāhe pānīyenābhiplāvya kvāthayet tataḥ sneham ambupṛṣṭhād yad udeti tat sarakapāṇyor anyatareṇādāya vātaghnauṣadhapratīvāpaṃ snehapākakalpena vipacet etadaṇutailam upadiśanti vātarogiṣu aṇubhyastailadravyebhyo niṣpādyata ityaṇutailam //
Bhāgavatapurāṇa
BhāgPur, 11, 9, 7.2 babhañjaikaikaśaḥ śaṅkhān dvau dvau pāṇyor aśeṣayat //
Haribhaktivilāsa
HBhVil, 3, 201.2 prakṣālane dvayoḥ pāṇyor govindaṃ viṣṇum apy ubhau //
HBhVil, 3, 204.1 prakṣālane punaḥ pāṇyor hṛṣīkeśaṃ ca pādayoḥ /